Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

śrīvasiṣṭha uvāca |
yathāsthitaṃ brahmatattvaṃ sattāniyatirucyate |
sā vineturvinetṛtvaṃ sā vineyavineyatā || 1 ||
[Analyze grammar]

ataḥ pauruṣamāśritya śreyase nityabāndhavam |
ekāgraṃ kuru taccittaṃ śṛṇu coktamidaṃ mama || 2 ||
[Analyze grammar]

avāntaranipātīni svārūḍhāni manoratham |
pauruṣeṇendriyāṇyāśu saṃyamya samatāṃ naya || 3 ||
[Analyze grammar]

ihāmutra ca siddhyarthaṃ puruṣārthaphalapradām |
mokṣopāyamayīṃ vakṣye saṃhitāṃ sāranirmitām || 4 ||
[Analyze grammar]

apunargrahaṇāyāntastyaktvā saṃsāravāsanām |
saṃpūrṇau śamasaṃtoṣāvādāyodārayā dhiyā || 5 ||
[Analyze grammar]

sapūrvāparavākyārthavicāraviṣayāhatam |
manaḥ samarasaṃ kṛtvā sānusaṃ'dhānamātmani || 6 ||
[Analyze grammar]

sukhaduḥkhakṣayakaraṃ mahānandekakāraṇam |
mokṣopāyamimaṃ rāma vakṣyamāṇaṃ mayā śṛṇu || 7 ||
[Analyze grammar]

imāṃ mokṣakathāṃ śrutvā saha sarvairvivekibhiḥ |
paraṃ yāsyasi nirduḥkhaṃ nāśo yatra na vidyate || 8 ||
[Analyze grammar]

idamuktaṃ purākalpe brahmaṇā parameṣṭhinā |
sarvaduḥkhakṣayakaraṃ paramāśvāsanaṃ śriyaḥ || 9 ||
[Analyze grammar]

śrīrāma uvāca |
kenoktaṃ kāraṇenedaṃ brahmanpūrva svayaṃbhuvā |
kathaṃ ca bhavatā prāptametatkathaya me prabho || 10 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
astyanantavilāsātmā sarvagaḥ sarvasaṃśrayaḥ |
cidākāśo'vināśātmā pradīpaḥ sarvajantuṣu || 11 ||
[Analyze grammar]

spandāspandasamākārāttato viṣṇurajāyata |
syandamānarasāpūrāttaraṅgaḥ sāgarādiva || 12 ||
[Analyze grammar]

sumerukarṇikāttasya digdalāddhṛdayāmbujāt |
tārakākesaravataḥ parameṣṭhī vyajāyata || 13 ||
[Analyze grammar]

vedavedārthaviddevamunimūṇḍalamaṇḍitaḥ |
so'sṛjatsakala saga vikalpaughaṃ yathā manaḥ || 14 ||
[Analyze grammar]

jambūdvūpisya koṇe'khiravarṣe bhāratanāmani |
sasaja janasargaudhaṃ hyādhivyādhipariplutam || 15 ||
[Analyze grammar]

bhāvābhāvaviṣaṇṇāṅgamutpātadhvasatatparam |
sarge'sminbhūtajātīnā nānāvyasanasakulam || 16 ||
[Analyze grammar]

janasyaitasya duḥkhaṃ taddṛṣṭvā sakalalokakṛt |
jagāma karuṇāmīśaḥ putraduḥkhātpitā yathā || 17 ||
[Analyze grammar]

ka eteṣāṃ hatāśānāṃ duḥkhasyānto hatāyuṣām |
syāditi kṣaṇamekāgraṃ cintayāmāsa bhūtaye || 18 ||
[Analyze grammar]

iti saṃcintya bhagavānsasarja svayamīśvaraḥ |
tapo dharma ca dānaṃ ca satyaṃ tīrthāni caiva hi || 19 ||
[Analyze grammar]

etatsṛṣṭvā punadavāścantayāmāsa bhūtakṛt |
puṃsāṃ nānena sargasya duḥkhasyānta iti svayam || 20 ||
[Analyze grammar]

nirvāṇaṃ nāma paramaṃ sukhaṃ yena punarjanaḥ |
na jāyate na mriyate tajjñānādeva labhyate || 21 ||
[Analyze grammar]

saṃsārottaraṇe jantorupāyo jñānameva hi |
tapo dānaṃ tathā tīrthamanupāyāḥ prakīrtitāḥ || 22 ||
[Analyze grammar]

tattāvaduḥkhamokṣārtha janasyāsya hatātmanaḥ |
pratyagraṃ taraṇopāyamāśu prakaṭayāmyaham || 23 ||
[Analyze grammar]

iti saṃcintya bhagavānbrahmā kamalasaṃsthitaḥ |
manasā parisaṃkalpya māmutpāditavānimam || 24 ||
[Analyze grammar]

kuto'pyutpanna evāśu tato'haṃ samupasthitaḥ |
pitustasya punaḥ śīghramūrmirūrmerivānagha || 25 ||
[Analyze grammar]

kamaṇḍaludharo nāthaḥ sakamaṇḍalunā mayā |
sākṣamālaḥ sākṣamālaṃ sa praṇamyābhivāditaḥ || 26 ||
[Analyze grammar]

ehi putreti māmuktvā sa svābjasyottare dale |
śuklāśca iva śītāṃśu yojayāmāsa pāṇinā || 27 ||
[Analyze grammar]

mṛgakṛttiparīdhāno mṛgakṛttinijāmbaram |
māmuvāca pitā brahmā suhaṃsaḥ sārasaṃ yathā || 28 ||
[Analyze grammar]

muhūrtamātraṃ te putra ceto vānaracañcalam |
ajñānamabhyāsraśatu śaśaḥ śaśadharaṃ yathā || 29 ||
[Analyze grammar]

iti tenāśu śaptaḥ sanvicārasamanantaram |
ahaṃ vismṛtavānsarve svarūpamamalaṃ kila || 30 ||
[Analyze grammar]

athāhaṃ dīnatā yātaḥ sthito'saṃbuddhayā dhiyā |
duḥkhaśokābhisaṃtapto jāto jana ivādhanaḥ || 31 ||
[Analyze grammar]

kaṣṭaṃ saṃsāranāmāyaṃ doṣaḥ kathamihāgataḥ |
iti cintitavānantastūṣṇīmeva vyavasthitaḥ || 32 ||
[Analyze grammar]

athābhyadhātsa māṃ tātaḥ putra kiṃ duḥkhavānasi |
duḥkhopaghātaṃ māṃ pṛccha sukhī nityaṃ bhaviṣyasi || 33 ||
[Analyze grammar]

tataḥ pṛṣṭaḥ sa bhagavānmayā sakalalokakṛt |
hemapadmadalasthena saṃsāravyādhibheṣajam || 34 ||
[Analyze grammar]

kathaṃ nātha mahāduḥkhamayaḥ saṃsāra āgataḥ |
kathaṃ ca kṣīyate jantoriti pṛṣṭena tena me || 35 ||
[Analyze grammar]

tajjñānaṃ subahu proktaṃ yajjñātvā pāvanaṃ param |
ahaṃ piturabhiprāyaḥ kilādhika iva sthitaḥ || 36 ||
[Analyze grammar]

tato viditavedyaṃ māṃ nijāṃ prakṛtimāsthitam |
sa uvāca jagatkartā vaktā sakalakāraṇam || 37 ||
[Analyze grammar]

śāpenājñapadaṃ nītvā pṛcchakastvaṃ mayā kṛtaḥ |
putrāsya jñānasārasya samastajanasiddhaye || 38 ||
[Analyze grammar]

idānīṃ śāntaśāpastvaṃ paraṃ bodhamupāgataḥ |
saṃsthito'hamivaikānmā'kanaka kanakādivat || 39 ||
[Analyze grammar]

gacchedānīṃ mahīpṛṣṭhe jambūdvīpāntarasthitam |
sādho bharatavarṣa tvaṃ lokānugrahahetunā || 40 ||
[Analyze grammar]

tatra kriyākāṇḍaparāstvayā putra mahādhiyā |
upadeśvāḥ kriyākāṇḍakrameṇa kramaśālinā || 41 ||
[Analyze grammar]

virarktācettāśca tathā mahāprājñā vicāriṇaḥ |
upadeśyāstvayā sādho jñānenānandadāyinā || 42 ||
[Analyze grammar]

iti tena niyukto'haṃ pitrā kamalayoninā |
iha rāghava tiṣṭhāmi yāvadbhūtaparamparā || 43 ||
[Analyze grammar]

kartavyamasti na mameha hi kiṃcideva sthātavyamityatimanā bhuvi saṃsthito'smi |
saṃśāntayā satatasuptadhiyeha vṛtyā kārya karomi na ca kiṃcidahaṃ karomi || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: