Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

| pādmasaṃhitāyām |
daśamo'dhyāyaḥ |
parivāradevatāsthānādikalpanam. |
śrībhagavān |
parivāraniveśārthaṃ śobhārthaṃ mandirasya ca |
rakṣaṇārthaṃ ca paritaḥ prākāraṃ parikalpayet || 1 ||
[Analyze grammar]

antarmaṃḍalādiprākāranirūpaṇam |
antarmaṇḍalanāmānaṃ prākāraṃ prathamaṃ viduḥ |
antarhāraṃ tato vapraṃ madhyāhāramanantaram || 2 ||
[Analyze grammar]

mano |anantaraṃ ca maryādā mahatī nāma pañcakam |
pañcaite caturaśrāssussamupetakhalūrikāḥ || 3 ||
[Analyze grammar]

mahāmaryā ca pañcamam |
pañcabhedāśca tantreṣu candrikābhūmirantimā |
ekāstambhāvalī kalpyā dvayī vā kamalāsana || 4 ||
[Analyze grammar]

pañcakābhiratandritaḥ |
upānadādipañcauṅga madhiṣṭhānaṃ prakalpayet |
daṇḍastadardhaṃ pādosaṃ tasyotsedhassamīritaḥ || 5 ||
[Analyze grammar]

adhiṣṭhāne kṛte tasmiṃstambhamālā vidhīyate |
antarālaṃ mahīmāhurdhā māntarmaṇḍalākhyayā || 6 ||
[Analyze grammar]

pañcahastāṃ caturhastaṃ dvihastāṃ vā yatheccayā |
āntarāvaraṇasyāsya pañcaprāsādagumbhitaḥ || 7 ||
[Analyze grammar]

sālāntarālocchrayayormānam. |
vicchinne cānta reṣāṃ tu sālānāmantarālabhūḥ |
ekadvitricaturhastaiḥ kramaśe vardhito bhavet || 8 ||
[Analyze grammar]

pañcakaṃ vetareṣāṃtu |
mandirasya mahānāsāsamassālasamucchrayaḥ |
grīvagratulito vā syātpratisammita eva vā || 9 ||
[Analyze grammar]

uparīṭhasamāyukto sālodaṇ‍ḍastrirucchrayaḥ |
catuḥ pañca dvidaṇḍo vā sālānāmucchrayaṃ viduḥ || 10 ||
[Analyze grammar]

tridaṇ‍ḍo |
sāloparigaruḍādividhānam. |
upariṣṭācca sālānāṃ siṃho garuḍa eva vā |
kalpanīyaḥ prayatnena dhvajayaṣṭissamantataḥ || 11 ||
[Analyze grammar]

ardhamaṇḍapavidhiḥ |
prāsādāgre prakartavya sta daṅga ścārdhamaṇḍapaḥ |
caturdhā dhāmani kṛte pādo vārdhamathāpi vā || 12 ||
[Analyze grammar]

stadardha |
tripādvā dhāma tulyaṃ vā adhyardhaṃ vā yathāruci |
dviguṇaṃ vā caturva ktrayadvā harmyapramāṇataḥ || 13 ||
[Analyze grammar]

saṃdhyarddhaṃ karāyatam |
daṇḍamadhyardhamatha vā dviguṇaṃ vā vināpi vā || 15 ||
[Analyze grammar]

karālayam |
hīne'rdhamaṇṭhapenirgamasthalanirdeśaḥ |
hīne'rdhe maṇḍape dhāmni pārśvābhyāṃ nirgamaḥ smṛtaḥ |
agrataḥ pṛṣṭhataścāpi bhavetāṃ pārśvavartmanī || 16 ||
[Analyze grammar]

hīnerdhamaṇṭape dhāmnaḥ |
sopapīṭhasyadhāmnaḥ gopuracatuṣṭayam. |
catvāri gopurāṇi syurdhāma cetsopapīṭhakam |
agre tu maṇ‍ḍapasyārdhe vipule vṛttamaṇḍapaḥ || 17 ||
[Analyze grammar]

agraṃ tu maṃḍalasyārdha |samucchṛtaṃ pratisamamadhikaṃ vā yathecchayā |
nṛttamaṇḍapārdha maṇḍapayerāyāmamānam |
ekadvitricatuḥ pañcahastau vṛttārdhamaṇḍapau || 18 ||
[Analyze grammar]

sāntarālaṃ samuddhiṣṭaṃ pārśvābhyaṃ nirgamaḥ smṛtaḥ |
dhāmanirgamaḥ |
sopānapaṅtkayaḥ kāryāḥ pārśva yorubhayorapi || 19 ||
[Analyze grammar]

devālayeṣu yugmāssyu ṣṣaḍaṅgulasamucchrayāḥ |
tāvadvistārayuktāścaṃ dvyaṅgula vobhayaṃ bhavet || 20 ||
[Analyze grammar]

dviguṇaṃ vobhayaṃrhastasva hastāssyuḥ |
sopānaparśva yorhastirathāṅgādinyāsaḥ |
sopānaparśvayo rhastihastaṃ kuryāt sthavīyasaḥ |
yadvā rathāṅgaṃ virvīta dvirataṃ pārśvavāhikam || 21 ||
[Analyze grammar]

hasti hastaṃ vātha sthavīyasaḥ |
dvāravātāyanayorbhittibandhaniṣedhaḥ |
dvāraṃ vātāyanaṃ vāpi bhittibandhaṃ na jūtu cit |
kulakṣaye vināśaśca vyādharvā bhittabandhane || 22 ||
[Analyze grammar]

vātāyanāstarālatālabaṃdhanāṅgalādi nirūpaṇam |
yadvārdhamaṇḍapādardhaṃ tripādaṃ pādameva vā |
tattulyaṃ vāntarāṃ tu antarālāntaraṃ bhavet || 23 ||
[Analyze grammar]

antarālāyataṃ |
vistāro hrāsayettasya astarālasya pārśvayoḥ |
hastaṃ tālaṃ tadardhaṃ vā hrāsayetpārśvayorapiḥ || 24 ||
[Analyze grammar]

yugmastambha samo petaṃ tālabandhamathāpi vā |
lāṅgalaṃ vā prakurvīta ubhayaṃ vā vinā bhavet || 25 ||
[Analyze grammar]

dvayo |
caturaśrāyataṃ vā syāccaturdvāraṃ caturdaśam |
vātāyanaṃ vā yugmetu na kuryādbhittibandhanam || 26 ||
[Analyze grammar]

antarāvaraṇasyānta rbahirvobhayatopi vā |
maṇṭapāyāmavistārau |
āyāmo maṇḍapasya syādayugmaṃ tu pramāṇataḥ || 27 ||
[Analyze grammar]

āṣoḍaśāntaṃ yugme syādadhāyugme trayodaśa |
maṇ‍ḍapāyāmamuddiṣṭaṃ hastaiḥ kamalasambhava || 28 ||
[Analyze grammar]

vistāre kamalāsana |
yadvā mūlālayasamamardhamaṇ‍ḍapasaṃmitam |
tadardhaṃ pādamevātha yadvālayasamaṃ bhavet || 29 ||
[Analyze grammar]

adhyardhaṃ dviguṇaṃ vātha sapādaṃ vālayasya ca |
maṇṭapāyāmamuddiṣṭaṃ vistāre kamalāsana || 30 ||
[Analyze grammar]

mūlālayasamaṃ vāpi tālahastaṃ ca vādhikam |
upānādyaṅgasaṃyuktaṃ sarvālaṅkārasaṃyutam || 31 ||
[Analyze grammar]

nānānāṭakasaṃyukta manta stambhavivarjitam |
utsedhaṃ maṇṭapasyāhurardhamaṇṭapasaṃmitam || 32 ||
[Analyze grammar]

adhikaṃ vā tadutsedhaṃ maṇṭapasya caturmukha |
yadvā prāgyāmyasopanaṃ pāśve tannirgamo bhavet || 34 ||
[Analyze grammar]

kalpayecchilpaśāstrajño bhittayaḥ koṇabhūmiṣu |
sthalabandhaṃ tadūrdhve tu lāṅgalaṃ vā prakalpayet || 35 ||
[Analyze grammar]

koṇeṣu garuḍasiṃhayornyāsavikalpaḥ |
koṇeṣu garuḍaṃ kuryātsiṃhiṃ vā kamalāsana |
sabhāṃ vā tatprakurvīta yathā vittānusārataḥ || 36 ||
[Analyze grammar]

prākārasya caturdikṣu gopura catuṣṭayabandhavikalpaḥ |
prākārasya caturdikṣu gopurāṇi prakalpayet |
dhāmāgravṛṣṭhayorvā syādagre caikaṃ prakalpayet || 37 ||
[Analyze grammar]

dvitalādidhāmanirūpaṇam |
talairdvādaśabhiryuktamuttamaṃ dvitalādiṣu |
mūrdheṣṭakāṃ stūpikāṃ ca pūrvavatkalpayetkramāt || 38 ||
[Analyze grammar]

diṅmūrtayaḥ pūrvavatsyuḥ pūrvavadgaruḍādikam |
maṇḍapasya uttamādi mānabheda bhittibandau |
prākāreṣu ca sarveṣu maṇḍapāsyussamantataḥ || 39 ||
[Analyze grammar]

maṇṭapasya |
ṣaḍviṃśatidhanurmānaṃ maṇḍapaṃ cottamaṃ viduḥ |
aṣṭādaśadhanurmānaṃ maṇḍapaṃ padhyamaṃ viduḥ || 40 ||
[Analyze grammar]

dvāviśaṃti |
adhamaṃ dvādaśadhanumaṇḍapaṃ saṃpracakṣate |
pūrvoktahastasaṅkhyaṃ vā kuryādāsthānamaṇḍapam || 41 ||
[Analyze grammar]

uttamaṃ daśabhirhastairmadhyamaṃ cāṣṭahastakaṃ |
ṣaḍḍhastamadhamaṃ vidhyāt kṣudraṃ hastatrayāyatam || 42 ||
[Analyze grammar]

dakṣīṇottarataḥ pṛṣṭhe bhittiṃ tasya prakalpayet |
stambhāṣṭakayutaṃ tatra sopānaṃ parikalpayet || 43 ||
[Analyze grammar]

dīrghaśālāmadhaḥ kuryā dyūpācchādanasaṃyutām |
maṇṭapāḥ prāṅmukhāssarve sarvāvaraṇasaṃsthitāḥ || 44 ||
[Analyze grammar]

āsthānamaṇṭapānsarvān prakuryātsarvato mukhān |
prāsādāraṃbhavatsarvaṃ bhūmi saṃśodhanādikam || 45 ||
[Analyze grammar]

kṛtvā hastinakhaṃ caiva maṇṭapaṃ caiva kalpayet |
maṇṭapagarbhanyāsaprakāraḥ |
garbhanyāsastu koṇe syādagrermaṇṭapakarmaṇi || 46 ||
[Analyze grammar]

gopurekriyamāṇe tu dakṣiṇasyāṃ diśismṛtaḥ |
dvārasyakavāṭamugmādi vinyāsaḥ |
kavāṭayugmaṃ saṃsthāpya dvāre dvāre dṛḍhaṃyathā || 47 ||
[Analyze grammar]

lohajaṃ dārujaṃ vāpi vicitraṃ turagādibhiḥ |
uttarāṅgaṃ śilādāru vā harecchilpissaha || 48 ||
[Analyze grammar]

uttarāṅgamsyoparinikṣi pet ityantaṃ kvacinna |
rathakṛttakṣayitvā tu sarveṇa kṣālayeddrutaḥ |
puṇyāhaṃ vācayitvātha muhorte śobhane guruḥ || 49 ||
[Analyze grammar]

rathakṛcchilpibhissārthaṃ dvārasyopari nikṣipet |
śākhācatuṣkaṃ kurvīta tathai vaśilayāpi vā || 50 ||
[Analyze grammar]

śākhākavāṭau prakṣālya pañcopaniṣadā jalaiḥ |
navavastreṇa saṃveṣṭya dhānyarāśiṣu nikṣipet || 51 ||
[Analyze grammar]

mahākumbhārcanaṃ kuryātpūrvavacchāstracoditam |
kṛtvā prabhāte vimale muhorte śobhane guruḥ || 52 ||
[Analyze grammar]

khāte lohādi vinyasya kārayecchilpinā saha |
puṇyāhaṃ vācayitvā ca pa़ñcagavyairvilepayet || 53 ||
[Analyze grammar]

sthāpayet |
mahākumbhajalai rdevān nyasetkūrcena tat kṣaṇāt |
kavāṭoparikalpanīyadevatāḥ |
adhaśśāntiṃ dakṣiṇato vāgdevīmupari śriyam || 54 ||
[Analyze grammar]

dehān |
ratimuttarataśśāsvevaṃ catasṛṣu kramāt |
kavāṭe dakṣiṇe sthāpyo viśvadhṛgbhūtanāyakaḥ || 55 ||
[Analyze grammar]

kavāṭe cottare sthāpyo viśvavaktraḥ prātāpavān |
avatārāṃśca tatra sthān prokṣayetsvasya vidyayā || 56 ||
[Analyze grammar]

devaśāstrapurāṇāni vetreṣu nivasantica |
nārāceṣu trayastriṃśaddevāḥ kīleṣu carkṣayaḥ || 57 ||
[Analyze grammar]

kavāṭapaṭṭikāyāṃ ca bhūtanāthaḥ pratiṣṭhitaḥ |
kavāṭanandapaṭṭe syāte saṃsthāpyo viśva bhāvanaḥ || 58 ||
[Analyze grammar]

nāyakaḥ |
evaṃ kumbhajale dhyātvā vinyasetsarvadevatāḥ |
ācāryadakṣiṇāṃ dadyāt niṣkasaṅkhyā tu pūrvavat || 59 ||
[Analyze grammar]

kavāṭasya sauvarṇatāvidikalpaḥ |
sauvarṇo rājatastāmraḥ kavāṭo dārujasmṛtaḥ |
pūrvaḥ pūrvaḥ phalāya syāt bhūyase kalpate nṛṇām || 60 ||
[Analyze grammar]

kavāṭaṃ dārajaṃ svarṇaiḥ rañjayanpūhyate suraiḥ |
staṃbhapotikādividhānam |
stambhān pādaśilāsveva ratnanyāsādi pūrvavat || 61 ||
[Analyze grammar]

na sthāpyā brahmaṇasthsāne teṣāmupari potikāḥ |
kalpyāstā ssūttarāropo vājanādisamanvitā || 62 ||
[Analyze grammar]

ssūtrakāropo |
tulāmāropayetpaścāt bandhayecceṣṭakādibhiḥ |
talabandhaṃ tataḥ kuryāt brahman vittānusārataḥ || 63 ||
[Analyze grammar]

sthalabandhamadhaḥ |
yūpacchādavakaṃ vāpi kuryācchāstrāsusārataḥ |
digbhedenacaṇḍādidvārapālanirūpaṇam |
caṇ‍ḍapracaṇṭau kartavyau dvāre garbhagṛhasyatu || 64 ||
[Analyze grammar]

dakṣiṇottarapārśvasthau muniveṣau sahastriyau |
daṃṣṭrākarālavadanau bhīmau vā daṇḍa dhāriṇau || 65 ||
[Analyze grammar]

kāntāviyuktau vikaṭau karaṇḍi makuṭojvalau |
makuṭānvitau |
ardhamaṇṭapakadvāre śaṅkhacakrottamāṅginau || 66 ||
[Analyze grammar]

antarmaṇḍalasaṃjñasya sālasya dvārapārśśayoḥ |
jayaśca vijaya ścaiva kartavyau tasya gopure || 67 ||
[Analyze grammar]

ścobhau |
evameveṣyate'nyeṣāṃ caturdikṣu ca gopuram |
antarhārasya pūrvasyāṃ dvāri padmagadādharau || 68 ||
[Analyze grammar]

kha़ḍgaśārṅgadharau dvāri dakṣiṇasyāṃ prakalpayet |
pratīcyāṃ vajramusaladhāriṇau diśi kalpayet || 69 ||
[Analyze grammar]

pāśāṅkuśadharau brahmannuttarasyāṃ diśi sthitau |
madhyāntarhārasālasya prācyādiṣu yathākramam || 70 ||
[Analyze grammar]

dikṣu dhātṛvidhātārau tato bhadrasubhadrakau |
kṛtāntāsuravidhvaṃsau kuberākṣakuberakau || 71 ||
[Analyze grammar]

prācyādiṣu tathā dikṣu maryādā sālagopurau |
durjayaprabalau kāryau viśvabhāvanapuṣkarau || 72 ||
[Analyze grammar]

sambhavaprabhavau syātāṃ subhobhanasubhadrakau |
jaghanyāvaraṇadvāre prācyādau kumudādayaḥ || 73 ||
[Analyze grammar]

kumudagi kumudākṣaśca puṇḍarīko'dha vāmanaḥ |
śaṅkukarṇassarva netrassumukhassapratiṣṭhitaḥ || 74 ||
[Analyze grammar]

aṣṭau dvau dvau pratidvāraṃ kalpanīyā yathāvidhi |
viṣṇupāriṣadāssarve senabhiḥ koṭibhirvṛtāḥ || 75 ||
[Analyze grammar]

sarve senādhipaḥ smṛtāḥ ||
daṇḍahastā virūpākṣāḥ karaṇḍamukuṭānvitāḥ |
phaṇikaṅkaṇamālāḍhyāḥ bhrukuṭīkuṭilekṣaṇāḥ || 76 ||
[Analyze grammar]

keyūra. yugtmerhastapramāṇaiścadīrgha culyena vā yutam || 10. || 80 ||
[Analyze grammar]

madhyegniyamayoḥ kuṇḍaṃ nityahomāya kalpayet |
mugmahastapramāṇāśca. nidhānaṃ syādvāyusomāntare bhavet |
sarpirādidravasthānaṃ madhyeśarvaśacīśayoḥ || 83 ||
[Analyze grammar]

nivāsassyāt |
taṇḍulakṣālanakūpa dhūmanirgamamārga sthānanirūpaṇam. |
kṣālanaṃ taṇḍulādīnāṃ kūpontarbahi reva vā |
dhūmanirgamamārgāśca yugmāssyuḥ kuṭilāsa thā || 84 ||
[Analyze grammar]

majjana tāṃbūla vastrapuṣpaniveśana pradeśāḥ ekāntināṃ bhuktisthānaṃ ca. |
majjanambhogṛhaṃ yāmye tābbūlī dhāma nairute |
vāruṇe vāsanāṃ sthānaṃ mārute puṣpamaṇṭapaḥ || 85 ||
[Analyze grammar]

yāmyanaiṛte |
saumye cai kāntināṃ bhuktisthānamīśe dhanālayaḥ |
dhānyasaṅgraha chatrādiniveśadeśāḥ |
bahīrāvaraṇe kuyān dāgneye dhānyasaṃgraham || 86 ||
[Analyze grammar]

avaghātagṛhaṃ yāmye gośālāsyādumāpatau |
tṛtīyāvaraṇesthānaṃ bhatrādīnāṃ vibhāvasau || 87 ||
[Analyze grammar]

śibhikādisthitiścaindre pānīyaṃ vāruṇe bhavet |
utsave devayajanaṃ somaśānāntare bhavet || 88 ||
[Analyze grammar]

indreśānāntare vāpi madhyevāgnisureśayoḥ |
yamāgnimadhye vā kuryādutsaveyāga maṇṭapam || 89 ||
[Analyze grammar]

sthānamīśe sarasvatyāḥ vādyasthānaṃ tu vāya ve |
sthāna saṅko ceracanāprakāraḥ |
yathoktāvaraṇābhāve vadyamāne kvacidbhavet || 90 ||
[Analyze grammar]

kūpataṭākādijalāśayavidhiḥ |
vāruṇe vā bhavetyaumye kūpaṃ śārvepi vā bhavet |
yatra vāpāṃ sirāgsanti tatrakūpaṃ prakalpayet || 91 ||
[Analyze grammar]

sarvaṣu sudhāṃśuṃ parikalpayet |
vahnau kāmo yame brahmanaiṛte syādgajānanaḥ || 97 ||
[Analyze grammar]

candramāḥ |
vāraṇe ṣaṇmukho durgāvāyau saumye dhanādhipaḥ |
īśāne śaṅkarastatra kṣetrapālastathā bhavet || 98 ||
[Analyze grammar]

someśayorantarāle viṣvaksenaṃ prakalpayet |
aṅkaṇe kakṣiṇe sapta mātaraśśrīstu naiṛte || 99 ||
[Analyze grammar]

indrādayo lokapālāḥ pūhyassvāśāsu cāṅkaṇe |
gopurasya bhavedantarbahirvā balipīṭhakam || 100 ||
[Analyze grammar]

antarhārāhvāyopete viśeṣo dhāmmi kathya te |
sūryācandramasoḥ sthāne saṃsthāpyau puruṣācyutau || 101 ||
[Analyze grammar]

suryācandramasau kalpau dvitīyāvaraṇe tathā |
hayagrīvaḥ smarassthāne sthāne saṅkarṣa ṇo vidheḥ || 102 ||
[Analyze grammar]

surassāve |
varāhū vighnarāṭ sthāne pradyumnaśśarajanmanaḥ |
kātyāyanyāmanantasyādaniruddho narāsane || 103 ||
[Analyze grammar]

nṛ kesarī śaṅka resyādaṅkaṇe pīṭhikāsu cet |
indrādayassamabhyarcyā steṣāṃ sthāne yathākramam || 104 ||
[Analyze grammar]

cakrī musalavān śaṅkhī khaḍgīcaiva gadādharaḥ |
śārṅga padmī tathā vajrī pūjyā divyāstradhāriṇaḥ || 105 ||
[Analyze grammar]

parivāradevatānāmavasthānādi. |
prathamāvaraṇe yeṣāṃ sthāne nye samudīritāḥ |
jñeyā dvitīye te sarve parivārā yathoktayā || 106 ||
[Analyze grammar]

sodhamudīritaṃ |
madhyāntarhārasāle tu gopurobhayapārśvayoḥ |
ādityā dvādaśārādyāḥ madhye manmathavethaso || 107 ||
[Analyze grammar]

vasavaḥ pūjinīyāsyurvidhivighna kṛtoḥ punaḥ |
madye pitṛgaṇāḥ pūjyāṣṣaḍānanagaṇeśayoḥ || 108 ||
[Analyze grammar]

kṛte punaḥ |
viśve devāssamārādyāḥ maruto guhadurgayoḥ |
saptarṣayaḥ pūjanīyā madhye durgākuberayoḥ || 109 ||
[Analyze grammar]

kubereśāna yormadhye rudrā ekādaśa smṛtāḥ |
tatraiva ca kṣetrapālāḥ prāṅkaṇe kumudādayaḥ || 110 ||
[Analyze grammar]

indrādipīṭhikāsthāne sabhājyāḥ kamalāsana |
maryādavaraṇe sthāpyā aṣṭādaśa gaṇeṣu ye || 111 ||
[Analyze grammar]

uttamāḥ parivārāste prāṅkaṇorvītale punaḥ |
upendrapramukhāḥ pūjyā dikṣu prācyādiṣu kramāt || 112 ||
[Analyze grammar]

upendraḥ prāṅmukhaḥ pūjyo |
upendraḥ prākṛtaḥ puṇyaḥ puṣkaro viśvabhāvanaḥ |
asuraghnaḥ kṛtāntaśca bhutanātho'ṣṭamaḥ smṛtaḥ || 113 ||
[Analyze grammar]

prāṅmukhaḥ |
maryādāyāṃ mahatyāṃ tu madhyamā ye gaṇeṣu te |
parivārāḥ prakartavyāḥ viśvādyā vāsavādiṣu || 114 ||
[Analyze grammar]

aṅgaṇesamarcanīyāḥ devatāḥ |
aṅkaṇeṣu samarcyā ye vakṣye tānanupūrvaśaḥ |
viśveśo vaśvikṛdviśvo viśvātmā viśvalocanaḥ || 115 ||
[Analyze grammar]

viśvapādo viśvabhujastathā vai viśvakarmakṛt |
ādityādyaṣṭādaśagaṇāḥ |
aṣṭādasagaṇān vakṣyetān budhyasva kramoditān || 116 ||
[Analyze grammar]

ādityā vasavo rudrāḥ sādyāśca maruta stathā |
viśve devāśca pitaro mātaro guhadevatāḥ || 117 ||
[Analyze grammar]

aṅgirāścāśvinīdevau tathā strīdevātāgaṇāḥ |
lokeśā vāstudevāśca nakṣatrāṇi ca pārṣadāḥ || 118 ||
[Analyze grammar]

tatvānāṃ patayaścaiva uttamāḥ parikīrtitāḥ |
siddhāśca ṛṣayo nāgāḥ asurā rākṣasā api || 119 ||
[Analyze grammar]

yakṣavidyadharāścaiva saurabheyāśca guhyakāḥ |
gandharvāpsarasaścaiva vrajānāṃ patayastathā || 120 ||
[Analyze grammar]

martyāścaivātha rohiṇyo gaṇāste madhyamāḥ smṛtāḥ |
bhūtāḥ pretāḥ piśācāśca kūśmāṇḍāḥ pramathā api || 121 ||
[Analyze grammar]

skando bālagrahāścaiva taitalāścaiva bhairavāḥ |
kinnarāścaiva vetālā apasmārāstathaiva ca || 122 ||
[Analyze grammar]

yoginyaścaiva ḍhākinyaśśākinyaścaiva cārikāḥ |
mohinyaśceva sarveṣu jaghanyāḥ parikīrtatāḥ || 123 ||
[Analyze grammar]

dhātā'ryamā vidhātā ca matriśca varuṇa stathā |
bhago vivasvān pūṣā ca savitā ca ravistathā || 124 ||
[Analyze grammar]

tvaṣṭā viṣṇuriti proktāḥ dvādaśaite'ditessutāḥ |
dharo dhruvaśca somaśca āpaścaivānilo'valaḥ || 125 ||
[Analyze grammar]

pratyūṣaśca prabhāsaśca vasavaśśāntavarcasaḥ |
mṛgavyādhaśca śarvaśca nirṛtirdhvaja ekapāt || 126 ||
[Analyze grammar]

ahirbudhnyaḥ pinākī ca yavaṣaśca tathaiva ca |
sthāṇurbhavaḥ kapālī ca rudrāścai kādaśa smṛtāḥ || 127 ||
[Analyze grammar]

triṇetrā rudrasadṛśāḥ jaṭāmukuṭadhāriṇaḥ |
āvaho vivahaścaiva udvahassaṃvahastathā || 128 ||
[Analyze grammar]

nivaho'nuvahaśceva pravahaśca tathaiva ca |
saptaite marutaḥ proktāssapta sastādribhedinaḥ || 129 ||
[Analyze grammar]

vyavahārasta |
alo raviśca rudraśca agnirāpastathaiva ca |
pañcaitetu samākhyātāḥ gaṇāssādhyasamāhvayāḥ || 130 ||
[Analyze grammar]

rudro'gnissavitā viṣṇurviśve devagaṇāḥ smṛtāḥ |
kavyavāḍavalassomo yama evāryamā tathā || 131 ||
[Analyze grammar]

agniṣvāttāssomapāśca tathā barhiṣadopi ca |
ete pitṛgaṇāḥ proktāssaptaite lokapūjitāḥ || 132 ||
[Analyze grammar]

kraturdakṣaḥ kālakākhyo vasussatyaśśucī ruci |
purūravā rdvaścaiva viśve deva ime smṛtāḥ || 133 ||
[Analyze grammar]

dhruva |
nāsatyadassamubhayamaśvinau parikīrtitau |
anyonyasadṛśau devau pīyūṣa kalaśodbhavau || 134 ||
[Analyze grammar]

kalaśāvahau |
ravisomāṅgārabudhaguruśukraśanaiścarāḥ |
rāhuketū tathā śliṣṭau kīrta tāstu navagrahāḥ || 135 ||
[Analyze grammar]

kliṣṭau |
śakrāgni yamarakṣāṃsi varuṇo vāyureva ca |
soma īśāna ityaṣṭau lokapālāḥ prakīrtitāḥ || 136 ||
[Analyze grammar]

brahmā marīciratriśca vinasvān vṛthivīśvaraḥ |
āpaścai vāpavatsaśca savitā ca savitrakaḥ || 137 ||
[Analyze grammar]

citra |
rudro rudrajayaścaiva indra indrajaya stathā |
iśaścaivātha parjanyo jayantaśca mahondrakaḥ || 138 ||
[Analyze grammar]

bhānussatyo bhṛguśceva antarikṣaśca pūrvataḥ |
agniḥ pūṣā kṛśobhanurbṛhat kṣatro yamastathā || 139 ||
[Analyze grammar]

gandharvo bhṛṅgarājaśca mṛgaścaiva tu yāmyataḥ |
pitṛdauvārikā ścaiva sukrīvaḥ puṣpadantakaḥ || 140 ||
[Analyze grammar]

varuṇaśca bhṛśaścāpo cakṣumaśca manojavaḥ |
roganāthaśca mṛtyanto bhallāṭassoma eva ca || 141 ||
[Analyze grammar]

yakṣmāmājanmano |
aditirvāstunāthaśca vāsudevagaṇāḥ smṛtāḥ |
agnirvāyaḥ prajāsaktaścatvāro'ṅgirasaḥ smṛtāḥ || 142 ||
[Analyze grammar]

tiṣṭhanti munirupeṇa devarūpeṇa ca dvidhā |
lakṣmīssarasvatī vighnā tisrastu gṛhadevatāḥ || 143 ||
[Analyze grammar]

ityete'ṣṭādaśa proktāḥ gaṇā madhyottamādhamāḥ |
uttamā madhyamā ścāpi parivāreṣu saṃmatāḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 10

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: