Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

| pādmasaṃhitāyām |
daśamo'dhyāyaḥ |
parivāradevatāsthānādikalpanam. |
śrībhagavān |
parivāraniveśārthaṃ śobhārthaṃ mandirasya ca |
rakṣaṇārthaṃ ca paritaḥ prākāraṃ parikalpayet || 1 ||
[Analyze grammar]

antarmaṃḍalādiprākāranirūpaṇam |
antarmaṇḍalanāmānaṃ prākāraṃ prathamaṃ viduḥ |
antarhāraṃ tato vapraṃ madhyāhāramanantaram || 2 ||
[Analyze grammar]

mano |anantaraṃ ca maryādā mahatī nāma pañcakam |
pañcaite caturaśrāssussamupetakhalūrikāḥ || 3 ||
[Analyze grammar]

mahāmaryā ca pañcamam |
pañcabhedāśca tantreṣu candrikābhūmirantimā |
ekāstambhāvalī kalpyā dvayī vā kamalāsana || 4 ||
[Analyze grammar]

pañcakābhiratandritaḥ |
upānadādipañcauṅga madhiṣṭhānaṃ prakalpayet |
daṇḍastadardhaṃ pādosaṃ tasyotsedhassamīritaḥ || 5 ||
[Analyze grammar]

adhiṣṭhāne kṛte tasmiṃstambhamālā vidhīyate |
antarālaṃ mahīmāhurdhā māntarmaṇḍalākhyayā || 6 ||
[Analyze grammar]

pañcahastāṃ caturhastaṃ dvihastāṃ vā yatheccayā |
āntarāvaraṇasyāsya pañcaprāsādagumbhitaḥ || 7 ||
[Analyze grammar]

sālāntarālocchrayayormānam. |
vicchinne cānta reṣāṃ tu sālānāmantarālabhūḥ |
ekadvitricaturhastaiḥ kramaśe vardhito bhavet || 8 ||
[Analyze grammar]

pañcakaṃ vetareṣāṃtu |
mandirasya mahānāsāsamassālasamucchrayaḥ |
grīvagratulito vā syātpratisammita eva vā || 9 ||
[Analyze grammar]

uparīṭhasamāyukto sālodaṇ‍ḍastrirucchrayaḥ |
catuḥ pañca dvidaṇḍo vā sālānāmucchrayaṃ viduḥ || 10 ||
[Analyze grammar]

tridaṇ‍ḍo |
sāloparigaruḍādividhānam. |
upariṣṭācca sālānāṃ siṃho garuḍa eva vā |
kalpanīyaḥ prayatnena dhvajayaṣṭissamantataḥ || 11 ||
[Analyze grammar]

ardhamaṇḍapavidhiḥ |
prāsādāgre prakartavya sta daṅga ścārdhamaṇḍapaḥ |
caturdhā dhāmani kṛte pādo vārdhamathāpi vā || 12 ||
[Analyze grammar]

stadardha |
tripādvā dhāma tulyaṃ vā adhyardhaṃ vā yathāruci |
dviguṇaṃ vā caturva ktrayadvā harmyapramāṇataḥ || 13 ||
[Analyze grammar]

saṃdhyarddhaṃ karāyatam |
daṇḍamadhyardhamatha vā dviguṇaṃ vā vināpi vā || 15 ||
[Analyze grammar]

karālayam |
hīne'rdhamaṇṭhapenirgamasthalanirdeśaḥ |
hīne'rdhe maṇḍape dhāmni pārśvābhyāṃ nirgamaḥ smṛtaḥ |
agrataḥ pṛṣṭhataścāpi bhavetāṃ pārśvavartmanī || 16 ||
[Analyze grammar]

hīnerdhamaṇṭape dhāmnaḥ |
sopapīṭhasyadhāmnaḥ gopuracatuṣṭayam. |
catvāri gopurāṇi syurdhāma cetsopapīṭhakam |
agre tu maṇ‍ḍapasyārdhe vipule vṛttamaṇḍapaḥ || 17 ||
[Analyze grammar]

agraṃ tu maṃḍalasyārdha |samucchṛtaṃ pratisamamadhikaṃ vā yathecchayā |
nṛttamaṇḍapārdha maṇḍapayerāyāmamānam |
ekadvitricatuḥ pañcahastau vṛttārdhamaṇḍapau || 18 ||
[Analyze grammar]

sāntarālaṃ samuddhiṣṭaṃ pārśvābhyaṃ nirgamaḥ smṛtaḥ |
dhāmanirgamaḥ |
sopānapaṅtkayaḥ kāryāḥ pārśva yorubhayorapi || 19 ||
[Analyze grammar]

devālayeṣu yugmāssyu ṣṣaḍaṅgulasamucchrayāḥ |
tāvadvistārayuktāścaṃ dvyaṅgula vobhayaṃ bhavet || 20 ||
[Analyze grammar]

dviguṇaṃ vobhayaṃrhastasva hastāssyuḥ |
sopānaparśva yorhastirathāṅgādinyāsaḥ |
sopānaparśvayo rhastihastaṃ kuryāt sthavīyasaḥ |
yadvā rathāṅgaṃ virvīta dvirataṃ pārśvavāhikam || 21 ||
[Analyze grammar]

hasti hastaṃ vātha sthavīyasaḥ |
dvāravātāyanayorbhittibandhaniṣedhaḥ |
dvāraṃ vātāyanaṃ vāpi bhittibandhaṃ na jūtu cit |
kulakṣaye vināśaśca vyādharvā bhittabandhane || 22 ||
[Analyze grammar]

vātāyanāstarālatālabaṃdhanāṅgalādi nirūpaṇam |
yadvārdhamaṇḍapādardhaṃ tripādaṃ pādameva vā |
tattulyaṃ vāntarāṃ tu antarālāntaraṃ bhavet || 23 ||
[Analyze grammar]

antarālāyataṃ |
vistāro hrāsayettasya astarālasya pārśvayoḥ |
hastaṃ tālaṃ tadardhaṃ vā hrāsayetpārśvayorapiḥ || 24 ||
[Analyze grammar]

yugmastambha samo petaṃ tālabandhamathāpi vā |
lāṅgalaṃ vā prakurvīta ubhayaṃ vā vinā bhavet || 25 ||
[Analyze grammar]

dvayo |
caturaśrāyataṃ vā syāccaturdvāraṃ caturdaśam |
vātāyanaṃ vā yugmetu na kuryādbhittibandhanam || 26 ||
[Analyze grammar]

antarāvaraṇasyānta rbahirvobhayatopi vā |
maṇṭapāyāmavistārau |
āyāmo maṇḍapasya syādayugmaṃ tu pramāṇataḥ || 27 ||
[Analyze grammar]

āṣoḍaśāntaṃ yugme syādadhāyugme trayodaśa |
maṇ‍ḍapāyāmamuddiṣṭaṃ hastaiḥ kamalasambhava || 28 ||
[Analyze grammar]

vistāre kamalāsana |
yadvā mūlālayasamamardhamaṇ‍ḍapasaṃmitam |
tadardhaṃ pādamevātha yadvālayasamaṃ bhavet || 29 ||
[Analyze grammar]

adhyardhaṃ dviguṇaṃ vātha sapādaṃ vālayasya ca |
maṇṭapāyāmamuddiṣṭaṃ vistāre kamalāsana || 30 ||
[Analyze grammar]

mūlālayasamaṃ vāpi tālahastaṃ ca vādhikam |
upānādyaṅgasaṃyuktaṃ sarvālaṅkārasaṃyutam || 31 ||
[Analyze grammar]

nānānāṭakasaṃyukta manta stambhavivarjitam |
utsedhaṃ maṇṭapasyāhurardhamaṇṭapasaṃmitam || 32 ||
[Analyze grammar]

adhikaṃ vā tadutsedhaṃ maṇṭapasya caturmukha |
yadvā prāgyāmyasopanaṃ pāśve tannirgamo bhavet || 34 ||
[Analyze grammar]

kalpayecchilpaśāstrajño bhittayaḥ koṇabhūmiṣu |
sthalabandhaṃ tadūrdhve tu lāṅgalaṃ vā prakalpayet || 35 ||
[Analyze grammar]

koṇeṣu garuḍasiṃhayornyāsavikalpaḥ |
koṇeṣu garuḍaṃ kuryātsiṃhiṃ vā kamalāsana |
sabhāṃ vā tatprakurvīta yathā vittānusārataḥ || 36 ||
[Analyze grammar]

prākārasya caturdikṣu gopura catuṣṭayabandhavikalpaḥ |
prākārasya caturdikṣu gopurāṇi prakalpayet |
dhāmāgravṛṣṭhayorvā syādagre caikaṃ prakalpayet || 37 ||
[Analyze grammar]

dvitalādidhāmanirūpaṇam |
talairdvādaśabhiryuktamuttamaṃ dvitalādiṣu |
mūrdheṣṭakāṃ stūpikāṃ ca pūrvavatkalpayetkramāt || 38 ||
[Analyze grammar]

diṅmūrtayaḥ pūrvavatsyuḥ pūrvavadgaruḍādikam |
maṇḍapasya uttamādi mānabheda bhittibandau |
prākāreṣu ca sarveṣu maṇḍapāsyussamantataḥ || 39 ||
[Analyze grammar]

maṇṭapasya |
ṣaḍviṃśatidhanurmānaṃ maṇḍapaṃ cottamaṃ viduḥ |
aṣṭādaśadhanurmānaṃ maṇḍapaṃ padhyamaṃ viduḥ || 40 ||
[Analyze grammar]

dvāviśaṃti |
adhamaṃ dvādaśadhanumaṇḍapaṃ saṃpracakṣate |
pūrvoktahastasaṅkhyaṃ vā kuryādāsthānamaṇḍapam || 41 ||
[Analyze grammar]

uttamaṃ daśabhirhastairmadhyamaṃ cāṣṭahastakaṃ |
ṣaḍḍhastamadhamaṃ vidhyāt kṣudraṃ hastatrayāyatam || 42 ||
[Analyze grammar]

dakṣīṇottarataḥ pṛṣṭhe bhittiṃ tasya prakalpayet |
stambhāṣṭakayutaṃ tatra sopānaṃ parikalpayet || 43 ||
[Analyze grammar]

dīrghaśālāmadhaḥ kuryā dyūpācchādanasaṃyutām |
maṇṭapāḥ prāṅmukhāssarve sarvāvaraṇasaṃsthitāḥ || 44 ||
[Analyze grammar]

āsthānamaṇṭapānsarvān prakuryātsarvato mukhān |
prāsādāraṃbhavatsarvaṃ bhūmi saṃśodhanādikam || 45 ||
[Analyze grammar]

kṛtvā hastinakhaṃ caiva maṇṭapaṃ caiva kalpayet |
maṇṭapagarbhanyāsaprakāraḥ |
garbhanyāsastu koṇe syādagrermaṇṭapakarmaṇi || 46 ||
[Analyze grammar]

gopurekriyamāṇe tu dakṣiṇasyāṃ diśismṛtaḥ |
dvārasyakavāṭamugmādi vinyāsaḥ |
kavāṭayugmaṃ saṃsthāpya dvāre dvāre dṛḍhaṃyathā || 47 ||
[Analyze grammar]

lohajaṃ dārujaṃ vāpi vicitraṃ turagādibhiḥ |
uttarāṅgaṃ śilādāru vā harecchilpissaha || 48 ||
[Analyze grammar]

uttarāṅgamsyoparinikṣi pet ityantaṃ kvacinna |
rathakṛttakṣayitvā tu sarveṇa kṣālayeddrutaḥ |
puṇyāhaṃ vācayitvātha muhorte śobhane guruḥ || 49 ||
[Analyze grammar]

rathakṛcchilpibhissārthaṃ dvārasyopari nikṣipet |
śākhācatuṣkaṃ kurvīta tathai vaśilayāpi vā || 50 ||
[Analyze grammar]

śākhākavāṭau prakṣālya pañcopaniṣadā jalaiḥ |
navavastreṇa saṃveṣṭya dhānyarāśiṣu nikṣipet || 51 ||
[Analyze grammar]

mahākumbhārcanaṃ kuryātpūrvavacchāstracoditam |
kṛtvā prabhāte vimale muhorte śobhane guruḥ || 52 ||
[Analyze grammar]

khāte lohādi vinyasya kārayecchilpinā saha |
puṇyāhaṃ vācayitvā ca pa़ñcagavyairvilepayet || 53 ||
[Analyze grammar]

sthāpayet |
mahākumbhajalai rdevān nyasetkūrcena tat kṣaṇāt |
kavāṭoparikalpanīyadevatāḥ |
adhaśśāntiṃ dakṣiṇato vāgdevīmupari śriyam || 54 ||
[Analyze grammar]

dehān |
ratimuttarataśśāsvevaṃ catasṛṣu kramāt |
kavāṭe dakṣiṇe sthāpyo viśvadhṛgbhūtanāyakaḥ || 55 ||
[Analyze grammar]

kavāṭe cottare sthāpyo viśvavaktraḥ prātāpavān |
avatārāṃśca tatra sthān prokṣayetsvasya vidyayā || 56 ||
[Analyze grammar]

devaśāstrapurāṇāni vetreṣu nivasantica |
nārāceṣu trayastriṃśaddevāḥ kīleṣu carkṣayaḥ || 57 ||
[Analyze grammar]

kavāṭapaṭṭikāyāṃ ca bhūtanāthaḥ pratiṣṭhitaḥ |
kavāṭanandapaṭṭe syāte saṃsthāpyo viśva bhāvanaḥ || 58 ||
[Analyze grammar]

nāyakaḥ |
evaṃ kumbhajale dhyātvā vinyasetsarvadevatāḥ |
ācāryadakṣiṇāṃ dadyāt niṣkasaṅkhyā tu pūrvavat || 59 ||
[Analyze grammar]

kavāṭasya sauvarṇatāvidikalpaḥ |
sauvarṇo rājatastāmraḥ kavāṭo dārujasmṛtaḥ |
pūrvaḥ pūrvaḥ phalāya syāt bhūyase kalpate nṛṇām || 60 ||
[Analyze grammar]

kavāṭaṃ dārajaṃ svarṇaiḥ rañjayanpūhyate suraiḥ |
staṃbhapotikādividhānam |
stambhān pādaśilāsveva ratnanyāsādi pūrvavat || 61 ||
[Analyze grammar]

na sthāpyā brahmaṇasthsāne teṣāmupari potikāḥ |
kalpyāstā ssūttarāropo vājanādisamanvitā || 62 ||
[Analyze grammar]

ssūtrakāropo |
tulāmāropayetpaścāt bandhayecceṣṭakādibhiḥ |
talabandhaṃ tataḥ kuryāt brahman vittānusārataḥ || 63 ||
[Analyze grammar]

sthalabandhamadhaḥ |
yūpacchādavakaṃ vāpi kuryācchāstrāsusārataḥ |
digbhedenacaṇḍādidvārapālanirūpaṇam |
caṇ‍ḍapracaṇṭau kartavyau dvāre garbhagṛhasyatu || 64 ||
[Analyze grammar]

dakṣiṇottarapārśvasthau muniveṣau sahastriyau |
daṃṣṭrākarālavadanau bhīmau vā daṇḍa dhāriṇau || 65 ||
[Analyze grammar]

kāntāviyuktau vikaṭau karaṇḍi makuṭojvalau |
makuṭānvitau |
ardhamaṇṭapakadvāre śaṅkhacakrottamāṅginau || 66 ||
[Analyze grammar]

antarmaṇḍalasaṃjñasya sālasya dvārapārśśayoḥ |
jayaśca vijaya ścaiva kartavyau tasya gopure || 67 ||
[Analyze grammar]

ścobhau |
evameveṣyate'nyeṣāṃ caturdikṣu ca gopuram |
antarhārasya pūrvasyāṃ dvāri padmagadādharau || 68 ||
[Analyze grammar]

kha़ḍgaśārṅgadharau dvāri dakṣiṇasyāṃ prakalpayet |
pratīcyāṃ vajramusaladhāriṇau diśi kalpayet || 69 ||
[Analyze grammar]

pāśāṅkuśadharau brahmannuttarasyāṃ diśi sthitau |
madhyāntarhārasālasya prācyādiṣu yathākramam || 70 ||
[Analyze grammar]

dikṣu dhātṛvidhātārau tato bhadrasubhadrakau |
kṛtāntāsuravidhvaṃsau kuberākṣakuberakau || 71 ||
[Analyze grammar]

prācyādiṣu tathā dikṣu maryādā sālagopurau |
durjayaprabalau kāryau viśvabhāvanapuṣkarau || 72 ||
[Analyze grammar]

sambhavaprabhavau syātāṃ subhobhanasubhadrakau |
jaghanyāvaraṇadvāre prācyādau kumudādayaḥ || 73 ||
[Analyze grammar]

kumudagi kumudākṣaśca puṇḍarīko'dha vāmanaḥ |
śaṅkukarṇassarva netrassumukhassapratiṣṭhitaḥ || 74 ||
[Analyze grammar]

aṣṭau dvau dvau pratidvāraṃ kalpanīyā yathāvidhi |
viṣṇupāriṣadāssarve senabhiḥ koṭibhirvṛtāḥ || 75 ||
[Analyze grammar]

sarve senādhipaḥ smṛtāḥ ||
daṇḍahastā virūpākṣāḥ karaṇḍamukuṭānvitāḥ |
phaṇikaṅkaṇamālāḍhyāḥ bhrukuṭīkuṭilekṣaṇāḥ || 76 ||
[Analyze grammar]

keyūra. yugtmerhastapramāṇaiścadīrgha culyena vā yutam || 10. || 80 ||
[Analyze grammar]

madhyegniyamayoḥ kuṇḍaṃ nityahomāya kalpayet |
mugmahastapramāṇāśca. nidhānaṃ syādvāyusomāntare bhavet |
sarpirādidravasthānaṃ madhyeśarvaśacīśayoḥ || 83 ||
[Analyze grammar]

nivāsassyāt |
taṇḍulakṣālanakūpa dhūmanirgamamārga sthānanirūpaṇam. |
kṣālanaṃ taṇḍulādīnāṃ kūpontarbahi reva vā |
dhūmanirgamamārgāśca yugmāssyuḥ kuṭilāsa thā || 84 ||
[Analyze grammar]

majjana tāṃbūla vastrapuṣpaniveśana pradeśāḥ ekāntināṃ bhuktisthānaṃ ca. |
majjanambhogṛhaṃ yāmye tābbūlī dhāma nairute |
vāruṇe vāsanāṃ sthānaṃ mārute puṣpamaṇṭapaḥ || 85 ||
[Analyze grammar]

yāmyanaiṛte |
saumye cai kāntināṃ bhuktisthānamīśe dhanālayaḥ |
dhānyasaṅgraha chatrādiniveśadeśāḥ |
bahīrāvaraṇe kuyān dāgneye dhānyasaṃgraham || 86 ||
[Analyze grammar]

avaghātagṛhaṃ yāmye gośālāsyādumāpatau |
tṛtīyāvaraṇesthānaṃ bhatrādīnāṃ vibhāvasau || 87 ||
[Analyze grammar]

śibhikādisthitiścaindre pānīyaṃ vāruṇe bhavet |
utsave devayajanaṃ somaśānāntare bhavet || 88 ||
[Analyze grammar]

indreśānāntare vāpi madhyevāgnisureśayoḥ |
yamāgnimadhye vā kuryādutsaveyāga maṇṭapam || 89 ||
[Analyze grammar]

sthānamīśe sarasvatyāḥ vādyasthānaṃ tu vāya ve |
sthāna saṅko ceracanāprakāraḥ |
yathoktāvaraṇābhāve vadyamāne kvacidbhavet || 90 ||
[Analyze grammar]

kūpataṭākādijalāśayavidhiḥ |
vāruṇe vā bhavetyaumye kūpaṃ śārvepi vā bhavet |
yatra vāpāṃ sirāgsanti tatrakūpaṃ prakalpayet || 91 ||
[Analyze grammar]

sarvaṣu sudhāṃśuṃ parikalpayet |
vahnau kāmo yame brahmanaiṛte syādgajānanaḥ || 97 ||
[Analyze grammar]

candramāḥ |
vāraṇe ṣaṇmukho durgāvāyau saumye dhanādhipaḥ |
īśāne śaṅkarastatra kṣetrapālastathā bhavet || 98 ||
[Analyze grammar]

someśayorantarāle viṣvaksenaṃ prakalpayet |
aṅkaṇe kakṣiṇe sapta mātaraśśrīstu naiṛte || 99 ||
[Analyze grammar]

indrādayo lokapālāḥ pūhyassvāśāsu cāṅkaṇe |
gopurasya bhavedantarbahirvā balipīṭhakam || 100 ||
[Analyze grammar]

antarhārāhvāyopete viśeṣo dhāmmi kathya te |
sūryācandramasoḥ sthāne saṃsthāpyau puruṣācyutau || 101 ||
[Analyze grammar]

suryācandramasau kalpau dvitīyāvaraṇe tathā |
hayagrīvaḥ smarassthāne sthāne saṅkarṣa ṇo vidheḥ || 102 ||
[Analyze grammar]

surassāve |
varāhū vighnarāṭ sthāne pradyumnaśśarajanmanaḥ |
kātyāyanyāmanantasyādaniruddho narāsane || 103 ||
[Analyze grammar]

nṛ kesarī śaṅka resyādaṅkaṇe pīṭhikāsu cet |
indrādayassamabhyarcyā steṣāṃ sthāne yathākramam || 104 ||
[Analyze grammar]

cakrī musalavān śaṅkhī khaḍgīcaiva gadādharaḥ |
śārṅga padmī tathā vajrī pūjyā divyāstradhāriṇaḥ || 105 ||
[Analyze grammar]

parivāradevatānāmavasthānādi. |
prathamāvaraṇe yeṣāṃ sthāne nye samudīritāḥ |
jñeyā dvitīye te sarve parivārā yathoktayā || 106 ||
[Analyze grammar]

sodhamudīritaṃ |
madhyāntarhārasāle tu gopurobhayapārśvayoḥ |
ādityā dvādaśārādyāḥ madhye manmathavethaso || 107 ||
[Analyze grammar]

vasavaḥ pūjinīyāsyurvidhivighna kṛtoḥ punaḥ |
madye pitṛgaṇāḥ pūjyāṣṣaḍānanagaṇeśayoḥ || 108 ||
[Analyze grammar]

kṛte punaḥ |
viśve devāssamārādyāḥ maruto guhadurgayoḥ |
saptarṣayaḥ pūjanīyā madhye durgākuberayoḥ || 109 ||
[Analyze grammar]

kubereśāna yormadhye rudrā ekādaśa smṛtāḥ |
tatraiva ca kṣetrapālāḥ prāṅkaṇe kumudādayaḥ || 110 ||
[Analyze grammar]

indrādipīṭhikāsthāne sabhājyāḥ kamalāsana |
maryādavaraṇe sthāpyā aṣṭādaśa gaṇeṣu ye || 111 ||
[Analyze grammar]

uttamāḥ parivārāste prāṅkaṇorvītale punaḥ |
upendrapramukhāḥ pūjyā dikṣu prācyādiṣu kramāt || 112 ||
[Analyze grammar]

upendraḥ prāṅmukhaḥ pūjyo |
upendraḥ prākṛtaḥ puṇyaḥ puṣkaro viśvabhāvanaḥ |
asuraghnaḥ kṛtāntaśca bhutanātho'ṣṭamaḥ smṛtaḥ || 113 ||
[Analyze grammar]

prāṅmukhaḥ |
maryādāyāṃ mahatyāṃ tu madhyamā ye gaṇeṣu te |
parivārāḥ prakartavyāḥ viśvādyā vāsavādiṣu || 114 ||
[Analyze grammar]

aṅgaṇesamarcanīyāḥ devatāḥ |
aṅkaṇeṣu samarcyā ye vakṣye tānanupūrvaśaḥ |
viśveśo vaśvikṛdviśvo viśvātmā viśvalocanaḥ || 115 ||
[Analyze grammar]

viśvapādo viśvabhujastathā vai viśvakarmakṛt |
ādityādyaṣṭādaśagaṇāḥ |
aṣṭādasagaṇān vakṣyetān budhyasva kramoditān || 116 ||
[Analyze grammar]

ādityā vasavo rudrāḥ sādyāśca maruta stathā |
viśve devāśca pitaro mātaro guhadevatāḥ || 117 ||
[Analyze grammar]

aṅgirāścāśvinīdevau tathā strīdevātāgaṇāḥ |
lokeśā vāstudevāśca nakṣatrāṇi ca pārṣadāḥ || 118 ||
[Analyze grammar]

tatvānāṃ patayaścaiva uttamāḥ parikīrtitāḥ |
siddhāśca ṛṣayo nāgāḥ asurā rākṣasā api || 119 ||
[Analyze grammar]

yakṣavidyadharāścaiva saurabheyāśca guhyakāḥ |
gandharvāpsarasaścaiva vrajānāṃ patayastathā || 120 ||
[Analyze grammar]

martyāścaivātha rohiṇyo gaṇāste madhyamāḥ smṛtāḥ |
bhūtāḥ pretāḥ piśācāśca kūśmāṇḍāḥ pramathā api || 121 ||
[Analyze grammar]

skando bālagrahāścaiva taitalāścaiva bhairavāḥ |
kinnarāścaiva vetālā apasmārāstathaiva ca || 122 ||
[Analyze grammar]

yoginyaścaiva ḍhākinyaśśākinyaścaiva cārikāḥ |
mohinyaśceva sarveṣu jaghanyāḥ parikīrtatāḥ || 123 ||
[Analyze grammar]

dhātā'ryamā vidhātā ca matriśca varuṇa stathā |
bhago vivasvān pūṣā ca savitā ca ravistathā || 124 ||
[Analyze grammar]

tvaṣṭā viṣṇuriti proktāḥ dvādaśaite'ditessutāḥ |
dharo dhruvaśca somaśca āpaścaivānilo'valaḥ || 125 ||
[Analyze grammar]

pratyūṣaśca prabhāsaśca vasavaśśāntavarcasaḥ |
mṛgavyādhaśca śarvaśca nirṛtirdhvaja ekapāt || 126 ||
[Analyze grammar]

ahirbudhnyaḥ pinākī ca yavaṣaśca tathaiva ca |
sthāṇurbhavaḥ kapālī ca rudrāścai kādaśa smṛtāḥ || 127 ||
[Analyze grammar]

triṇetrā rudrasadṛśāḥ jaṭāmukuṭadhāriṇaḥ |
āvaho vivahaścaiva udvahassaṃvahastathā || 128 ||
[Analyze grammar]

nivaho'nuvahaśceva pravahaśca tathaiva ca |
saptaite marutaḥ proktāssapta sastādribhedinaḥ || 129 ||
[Analyze grammar]

vyavahārasta |
alo raviśca rudraśca agnirāpastathaiva ca |
pañcaitetu samākhyātāḥ gaṇāssādhyasamāhvayāḥ || 130 ||
[Analyze grammar]

rudro'gnissavitā viṣṇurviśve devagaṇāḥ smṛtāḥ |
kavyavāḍavalassomo yama evāryamā tathā || 131 ||
[Analyze grammar]

agniṣvāttāssomapāśca tathā barhiṣadopi ca |
ete pitṛgaṇāḥ proktāssaptaite lokapūjitāḥ || 132 ||
[Analyze grammar]

kraturdakṣaḥ kālakākhyo vasussatyaśśucī ruci |
purūravā rdvaścaiva viśve deva ime smṛtāḥ || 133 ||
[Analyze grammar]

dhruva |
nāsatyadassamubhayamaśvinau parikīrtitau |
anyonyasadṛśau devau pīyūṣa kalaśodbhavau || 134 ||
[Analyze grammar]

kalaśāvahau |
ravisomāṅgārabudhaguruśukraśanaiścarāḥ |
rāhuketū tathā śliṣṭau kīrta tāstu navagrahāḥ || 135 ||
[Analyze grammar]

kliṣṭau |
śakrāgni yamarakṣāṃsi varuṇo vāyureva ca |
soma īśāna ityaṣṭau lokapālāḥ prakīrtitāḥ || 136 ||
[Analyze grammar]

brahmā marīciratriśca vinasvān vṛthivīśvaraḥ |
āpaścai vāpavatsaśca savitā ca savitrakaḥ || 137 ||
[Analyze grammar]

citra |
rudro rudrajayaścaiva indra indrajaya stathā |
iśaścaivātha parjanyo jayantaśca mahondrakaḥ || 138 ||
[Analyze grammar]

bhānussatyo bhṛguśceva antarikṣaśca pūrvataḥ |
agniḥ pūṣā kṛśobhanurbṛhat kṣatro yamastathā || 139 ||
[Analyze grammar]

gandharvo bhṛṅgarājaśca mṛgaścaiva tu yāmyataḥ |
pitṛdauvārikā ścaiva sukrīvaḥ puṣpadantakaḥ || 140 ||
[Analyze grammar]

varuṇaśca bhṛśaścāpo cakṣumaśca manojavaḥ |
roganāthaśca mṛtyanto bhallāṭassoma eva ca || 141 ||
[Analyze grammar]

yakṣmāmājanmano |
aditirvāstunāthaśca vāsudevagaṇāḥ smṛtāḥ |
agnirvāyaḥ prajāsaktaścatvāro'ṅgirasaḥ smṛtāḥ || 142 ||
[Analyze grammar]

tiṣṭhanti munirupeṇa devarūpeṇa ca dvidhā |
lakṣmīssarasvatī vighnā tisrastu gṛhadevatāḥ || 143 ||
[Analyze grammar]

ityete'ṣṭādaśa proktāḥ gaṇā madhyottamādhamāḥ |
uttamā madhyamā ścāpi parivāreṣu saṃmatāḥ || 144 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 10

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: