Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
navamo'dhyāyaḥ |
prāsādavidhiḥ |
vesaram |
śrībhagavān |
nāgaraṃ drāmiḍaṃ caiva vesaraṃ ceti tattridhā |
nāgaraṃ |
ā stūpīkarṇa mārabhya caturaśraṃ prakalpitam || 1 ||
[Analyze grammar]

dhāmā yatāśramathavā nāgaraṃ tadudāhṛtam |
drāmiḍam |
vasvaśramāyataṃ dhiṣṇyaṃ ṣaḍaśramathavāyatam || 2 ||
[Analyze grammar]

uktaṃ taddhāmiḍāhvānaṃ vṛttaṃ vṛttāyataṃ punaḥ |
vesarama |
vesarākhyaṃ tadākhyātamevaṃ trividhamiṣyate || 3 ||
[Analyze grammar]

mūrdheṣṭakāvidhiḥ |
murdheṣṭakāvidhiṃ brahman śruṇu vakṣyāmi sāṃpratam |
bhavanasya punaḥ pūrvaṃ pūrvavatkārayetprapām || 4 ||
[Analyze grammar]

tanmadhye vedikāṃ kuryātsarvālaṅkārasaṃyutām |
yanmayyo yādṛśāḥ pūrvaṃ kalpitāḥ prathameṣṭakāḥ || 5 ||
[Analyze grammar]

mūrdheṣṭakāśca tanmayyaścatasrastādṛśāḥ smṛtāḥ |
snapasārthaṃkalaśapratiṣṭhā |
snāpayetpūrvavattāśca dhānyarāśiṣu nikṣipet || 6 ||
[Analyze grammar]

dvārakumbhān dhvajān samyaktoraṇāni samarcayet |
saṃsthāpayenmahākunbhaṃ tasminnāvāhya pūjayet || 7 ||
[Analyze grammar]

dvārakumbhadvayaṃ |
vedikāyāścaturdikṣu homaḥ pūrvavadiṣyate |
dikṣvaṣṭāsu tathā dhāmna śśāntihomaṃ prakalpayet || 8 ||
[Analyze grammar]

samācaret |
pūrvavacceṣṭakāssūtrairveṣṭayet prayato'bjaja |
dhānyarāśiṣu saṃsthāpya kalaśānpañcaviṃśatīḥ || 9 ||
[Analyze grammar]

pṛthagabjaja |
maṇihemādisaṃyuktān sūtravastādiveṣṭhitān |
arcayedgandhapuppādyairācāryaśśāstracakṣuṣā || 10 ||
[Analyze grammar]

ācaryāniyamāḥ |
upoṣitaśśucissnāto navavastrāṅgulīyakaḥ |
tatraiva darbhānāstīrya śayīta vijitendriyaḥ || 11 ||
[Analyze grammar]

mūrdheṣṭakāsāmādhātā tathaiva guruṇā saha |
yajamānena śuddhātmā sopavāpo jitendriyaḥ || 12 ||
[Analyze grammar]

vasettatraiva darbheṣu dhyāyan paramapūruṣam |
evaṃ rātrau prakurvīta yathoktaṃ sarvamakṣatam || 13 ||
[Analyze grammar]

iṣṭakāsnapanādhāne |
śvobhūte vimale śuddhe muhūrte gururātmavān |
uddhṛtya kalaśān sarvān snāpayenmūlavidyayā || 14 ||
[Analyze grammar]

mahākumbhasthatoyena bhuyastān snāpayedguruḥ |
abhyarcya mūlamantreṇa veṣṭayennavavāsasā || 15 ||
[Analyze grammar]

snāpayedbhudhaḥ |
ādāya ceṣṭakāssarvā ṛtvijassamalaṅkṛtāḥ |
dhāma pradakṣiṇīkṛtya tūryaghoṣasamanvitam || 16 ||
[Analyze grammar]

āropayeyustāssarvā vimānasyoparisthale |
puṇyāhaṃ vācayettatra ṛtvigbhinsahito guruḥ || 17 ||
[Analyze grammar]

mūrdheṣṭakānāmādhātā prāṅmukhassusamāhitaḥ |
dhyāyannārāyaṇaṃ devaṃ hṛtpadme praṇavaṃ japet || 18 ||
[Analyze grammar]

ādadhyādiṣṭakā ssarvāḥ pūrvādikramamāśritaḥ |
strī śūdrādīnāmamantrakamādhānam |
strī śūdrāssānulomāśca tūṣṇīmādhānamācaret || 19 ||
[Analyze grammar]

paścāt |
iṣṭakāvidhauvarjyāḥ janāḥ |
pāparogayutān brahman patitān pratilomajān |
varjayedyatnamāsthāya maryyain mūrdheṣṭakāvidau || 20 ||
[Analyze grammar]

gurossatkāraḥ |
praṇamya śirasā bhūmau yajamāno guraṃ punaḥ |
pastraiśca dhanadhānyaiśca gobhūmikanakai stathā || 21 ||
[Analyze grammar]

pañcāṅgabhūṣaṇaṃ dadvāddhāsīdāsāṃ stathaivaca |
vāhanaṃ hastituragaṃ chatropanahameva ca || 22 ||
[Analyze grammar]

tasmaica guruve sarvaṃ prayacche daviśaṅkitaḥ |
dabhiśaktitaḥ |
rathakāratoṣaṇam |
toṣayedrathakārāṃśca vastānnādhanadhānyakaiḥ || 23 ||
[Analyze grammar]

stūpīkīlavidhiḥ |
stūpikākīlamadhunā vakṣyāmi kamalāsana |
lohajaṃ dārujaṃ vāpi stupikākīlamiṣyate || 24 ||
[Analyze grammar]

ūrdhvabhūmyaṅghrītulitaṃ vistārāyāmasaṃmitam |
stūpikākīlametatpyādagramaṅgula saṃyutam || 25 ||
[Analyze grammar]

nirmatam |
vimānakaṇṭhatulitamadhyardhaṃ dviguṇaṃtuvā |
krīlasyākārabhedāḥ |
evaṃ caturvadhaṃ proktaṃ stūpikākīlamuttamam || 26 ||
[Analyze grammar]

tadvṛttaṃ caturaśraṃ vā pañcāśraṃ va prakalpayet |
vimānabhedenakilakasaṃkhyā |
vṛttāyate vimāne tu caturaśrāyate pi ca || 27 ||
[Analyze grammar]

yugmaṃ syāt stūpikākīlamapunarbhavakāṅkṣīṇām |
itareṣāmayugmaṃ syāt stūpikākīlakalpanam || 28 ||
[Analyze grammar]

yāvadviṃśatiyugmaṃ syādayugmaikonaviṃśatiḥ |
caturaśre ṣaḍaśre ca aṣṭāśre samavṛttake || 29 ||
[Analyze grammar]

stūpikākīlamevaṃ syātsarvakāma samṛddhidam |
kīlādhivāsevaśeṣaḥ |
kṛtvaivaṃ stūpikākīlamadhivāsaṃ prakalpayet || 30 ||
[Analyze grammar]

snāpanādikriyāssarvā yāvadāropaṇakriyā |
mūrdheṣṭakāvatkartavyā viśeṣastu vidhīyate || 31 ||
[Analyze grammar]

āropite tataḥ kīle vimānāgre sthitastudhīḥ |
puṇyāhaṃ vācayedgarte navaratnaṃ vinikṣipet || 32 ||
[Analyze grammar]

navastāṇi |
pūrvādimadhyamāntaṃ syāt dhātubījaṃ salohakam |
kṣiptvagarte tatastūpīṃ prāṅmukho mulavidyayā || 33 ||
[Analyze grammar]

ācaryālaṅkāraḥ |
ācāryasthāpayet stūpīṃ pañcāṅgākalpabhuṣitaḥ |
hāropavītakaṭakaiḥ keyūrairaṅgulīyakaiḥ || 34 ||
[Analyze grammar]

pañcāṅgabhuṣaṇai retai rbhūṣitassottarīyakaḥ |
nudhayā stūpikāgartaṃ dṛḍhīkuryādanantaram || 35 ||
[Analyze grammar]

bhūṣitairatnai |
stūpyākavakrabhāvedoṣaḥ |
sthāpanīyā ṛjustūpī vakrā cedpahudoṣadā |
stūpyalohabhedenaphalam |
saurarṇī rājatī tāmrī stupī dārumayī tathā || 36 ||
[Analyze grammar]

pūrvapūrvā bahuphalā paścimā paścimālpadā |
guruve dakṣiṇā deyā hemasaṅkhyā ca pūrvavat || 37 ||
[Analyze grammar]

śikhākumbhaṃ suvarṇaṃ vā rājataṃ tāmrameva vā |
paittalaṃ mṛṇmayaṃ vāpi sthāpaye ttatkṣaṇe śubhe || 38 ||
[Analyze grammar]

dhāmānuguṇyenastūpyākāraḥ |
vṛttedhāmani vṛttaṃ syādaśriyukte'śriyucca tat |
nānāratnaiśca lohaiśca śikhākumbhaṃ ca pūrayet || 39 ||
[Analyze grammar]

ghaṭāgraṃ mukulākāraṃ dīpākāramadhāpi vā |
kuryānmanoharaṃ hṛdya madhastāttasya paṅkajam || 40 ||
[Analyze grammar]

ghaṭāgramaṃ gulākāraṃ |
śūlabhedaḥ |
mahānāsottamāṅgeṣu cakraṃ vā śūlameva vā |
sthāpayellohajaṃ vāpi dārujaṃ vā tathā bhavet || 41 ||
[Analyze grammar]

navā |
vimānatalakalpanīyadevatānāṃ vikalpaḥ |
tale tale vimānānāṃ dikṣu devānprakalpayet |
indramaindryāṃ kumāraṃ vā dakṣiṇasyāmumāpatim || 42 ||
[Analyze grammar]

dakṣiṇāmūrtimatha vā pratīcyāṃ nṛhariṃ harim |
śrīdharaṃ vā tathodīcyāṃ brahmāṇaṃ vā dhanadhipam || 43 ||
[Analyze grammar]

athavā'divarāhassyāt prācyāṃ naraharistathā |
tato nu śrīdharo devaḥ tato hayaśirāḥ smṛtaḥ || 44 ||
[Analyze grammar]

prācyādiṣvatha vā dikṣu naro nārāyaṇo hariḥ |
kṛṣṇaścatvāra ete nyurathavā puruṣaḥ paraḥ || 45 ||
[Analyze grammar]

satyo dakṣiṇataḥ paścādacyuto'nanta uttare |
vāsudevādayo vāsyurdikṣu pūrvādiṣukramāt || 46 ||
[Analyze grammar]

śrīdharaṃ pūrvadigbhāge varāhaṃ dakṣiṇe tathā |
nṛsiṃhaṃ paścame bhāge anantaṃ cottare tathā || 47 ||
[Analyze grammar]

paścime tu hayagrīvaṃ nṛsiṃhaṃ |
vimānadevatānāṃ dhruvaberasamasaṃsthānatā |
dhruvabhere sthite dikṣu mūrtayopi sthitā stathā |
asīne tadvadāsīnaśśayāne tubhayaṃ bhavet || 48 ||
[Analyze grammar]

yānārūḍhepradhāne tu yānārūḍhā sthsitāścate |
viśvarūpe tu tadvatsyāt sthitā vā syuścaturbhujāḥ || 49 ||
[Analyze grammar]

indrādayaśca digdevāḥ āsīnā eva te sadā |
śailādivimāne tadupādānā eva devatāḥ |
vimāna śailaje dikṣu śailajā eva devatāḥ || 50 ||
[Analyze grammar]

toyādhivāsanaṃ kutvā maṇṭape cādhivāsya ca |
muhūrte sthāpayeddhikṣu varṇālepaṃ samācaret || 51 ||
[Analyze grammar]

śūlāni sthāvayeddhikṣu vimānetviṣṭakāmaye |
toyādhivāsanaṃ kṛtvā adhivāsya vyapetkramāt || 52 ||
[Analyze grammar]

varṇalepavidhiḥ |
trivastukamayaṃ kṛtvā varṇālepaṃ samācaret |
yo varṇo yasya śāstrokta stenai vālepanaṃ bhavet || 53 ||
[Analyze grammar]

vyatyāse brāhmaṇādīnāṃ varṇānāṃ saṅkarobhavet |
bhittibhāge devatānāṃ ardhacitrādi vikalpaḥ |
sarve ca bhittibhāgastāḥ padmaviṣṭapamāsthitāḥ || 54 ||
[Analyze grammar]

ardhacitrāḥ kṛtāssarve citrābhāsena vā bhavet |
ekanāsāsamāyukai ekā diṅmūrtiriṣyate || 55 ||
[Analyze grammar]

caturbhujo vā dvibhujassaumyavaktraḥ smitānanaḥ |
nāsikāhīnavimānediṅmūrtiniṣedhaḥ |
vimāne nāsikāhīne diṅmūrtirapi neṣyate || 56 ||
[Analyze grammar]

vimānabhedenadiṅmūrtibhedaḥ |
caturaśrāyate vṛtte dhāmni vṛttāyate pi ca |
vīlasenassu ṣeṇaśca vīranāthassubhadrakaḥ || 57 ||
[Analyze grammar]

āgneyādividikṣvete bāhubhissadmadhāriṇaḥ |
viṣyupāriṣadāḥ sthāpyāḥ karālavadanānvitāḥ || 58 ||
[Analyze grammar]

caturaśrāyate dhāmni nāsikādvayasaṃyute |
dakṣiṇottaratastasya puraṣau pūrṇapuṣkarau || 59 ||
[Analyze grammar]

śaṅkhacakradharau sthāpyau hastau yavanikāspṛśau |
tale tale vimānasya surā vidyādharāḥ smṛtāḥ || 60 ||
[Analyze grammar]

nṛtyanto bahudhā veṇuvīṇāpaṇavadhāriṇaḥ |
kalpanīyāstathānye ca kinnaroragajātayaḥ || 61 ||
[Analyze grammar]

mamāvatārāssarvatra kalpyāstaśceṣṭitāni ca |
kapoteṣuhaṃsamālādikalpanam |
kapoteṣu kapoteṣu taleṣu ca taleṣu ca || 62 ||
[Analyze grammar]

haṃsamālāṃ prakalpeta bhūtamālāṃ tathaiva ca |
anyonya mukhamālokya sthitāgaganayāyinaḥ || 63 ||
[Analyze grammar]

bhūtāni nānā nṛtyanti vikṛtānanabhañjica |
praterupari kaṇṭhasyāpyadhastātkoṇabhūmiṣu || 64 ||
[Analyze grammar]

garuḍānkalpa yetsiṃhān saṃviṣṭānathavā sthitān |
uktānāmucchrāyamānam |
tadunnataṃ kaṇṭhapātraṃ pādamātramathāpi vā || 65 ||
[Analyze grammar]

adurdhaṃ vā tripādaṃ vā nānyadhocchrāyamiṣyate |
adhiṣṭhānādhasthāḥ devatāḥ |
adhastāttadadhiṣṭhāne kalpayeddhevatāḥ kramāt || 66 ||
[Analyze grammar]

agneye hastivadanamīśaṃ dakṣiṇato'thavā |
dakṣiṇāmūrtimṛṣibhissevitaṃ vaṭamāśritam || 67 ||
[Analyze grammar]

viśvarūpaṃ pratīcīne kamalāsanamuttare |
aiśānyāṃ vasudhāṃ devīṃ stāpayettu vicakṣaṇaḥ || 68 ||
[Analyze grammar]

keṣu citko śeṣu īśānyāṃ vasudhāṃ itisthāne īśānyāmambhikāṃ devīṃ māhiṣe śirasi sthitām. evaṃ pāṭho dṛśyate |
athavā pūrvavatsarvā diṅmūrtīḥ parikalpayet |
adhastādutapīṭhe'pi pūrvauktā dikṣu devatāḥ || 69 ||
[Analyze grammar]

athavā tatkathopetā nprādurbhāvānprakalpayet |
sudhākalpanaprakāraḥ |
pāṣāṇaśarkarā takrasudhayā triḥ prakārayā || 70 ||
[Analyze grammar]

nakra |
piṣṭayā triphalāmbhobhissakṛddvistiśca yatnataḥ |
khadirārjunajai stoyaiśśalmalyāḥ kṣīraśākhinaḥ || 71 ||
[Analyze grammar]

miśrī kṛtyāvaṭe samyaktoyabhāvitayā tathā |
abhiṣicyaparikvāthaṃ saṃmiśrībhūtayā punaḥ || 72 ||
[Analyze grammar]

kṛtyaghaṭe |
gulapākarasaistaiśca punaḥ kvathitayā bhaśam |
dhāma liṃpetkrameṇaiva sthūlāditrividhātmanā || 73 ||
[Analyze grammar]

kuṭṭikrayā |
cirasthāyi bhavedevaṃ kalpite mandiraṃ tu tat |
lepanatraividhyam |
pāṣāṇaśarkarā takrasugandhaṃ cūrṇayetpurā || 74 ||
[Analyze grammar]

bhavanesti. maṇihiraṇyasrakkiṅkiṇījāla ketubhiḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 9

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: