Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

| pādmasaṃhitāyām |
ekādaśo'dhyāyaḥ |
pratimādravyādividhiḥ |
śrībhagavān |
ataḥ paraṃ pratikṛterdravyasya vidhirucyate |
yanmayaṃ pratimādravyaṃ tadanekaṃ pracakṣate || 1 ||
[Analyze grammar]

pravakṣyāmi pratimāvidhi muttamam vidadhyādardhacitraṃ vā kevalaṃ vā samarcayet || 3 ||
[Analyze grammar]

citraṃ vvyardhacitraṃ vā |
uktadravyaphalanirdeśaḥ |
nirdoṣā ratnajāssarvāssarvakāmaphalapradāḥ |
suvarṇaṃ rajataṃ tāmraṃ trividhaṃ lohamiṣyate || 4 ||
[Analyze grammar]

hiraṇmayī pratikṛtissarva saṃpatkarī bhavet |
vittaṃ yaśaśca vijayo vijñānaṃ rājatīphalam || 5 ||
[Analyze grammar]

buddhiśśāntaśca saubhāgyamaudumbaryā'rcayābhavet |
śilāyāścāturvidhyam |
śilā caturvidhā brahman varṇabhedaissitādibhiḥ || 6 ||
[Analyze grammar]

śubhrā śilā brāhmaṇasya kṣatriyasya tu pāṭalā |
vaiśyasya pītā śūdrasya kṛṣṭhā mukhyā yathoditā || 7 ||
[Analyze grammar]

brāhmaṇasya catasrassyastisro rājño viśo dvayī |
ekaiva syāccaturdhasya gauṇo'yaṃ vidhirīritaḥ || 8 ||
[Analyze grammar]

uttamāśilā |
śaṅkhacakragadāpadmaśakti candanamālikāḥ |
siṃhamātaṅgasāraṅgavarāhakuśakuṇḍikāḥ || 9 ||
[Analyze grammar]

śrīvatsacāmaracchatradhvajamatsya vihaṅgamāḥ |
śīlāsu yatra dṛśyanai tilataṇḍulavālukāḥ || 10 ||
[Analyze grammar]

tāśśubhā yajamānasya śubhadāḥ pārthivasya ca |
śilādārvādīnāṃ garbhadoṣaparīkṣopāyaḥ |
garbhavatyaśśilā varjyā garbhā hyantaravasthitāḥ || 11 ||
[Analyze grammar]

yathopalabdhuṃ śakyante taṃ prakāramimaṃ śṛṇu |
navanītaṃ māhiṣajaṃ śṛṅgaṃ meṣasya cūrṇitam || 12 ||
[Analyze grammar]

cūrṇaṃ ca kuruvindasya sampeṣya payasā gavāṃ |
limpecchilāṃtathā dāru garbhavyaktistato bhavet || 13 ||
[Analyze grammar]

vīdhikā yadi dṛśyante maṇḍalāvartakāni ca |
dhvaniśca śithilo yāsu sparśe cauṣṇyamathāpi vā || 14 ||
[Analyze grammar]

tāsu garbhāsspuṭaṃ santi yatnenotpāṭayettu tāḥ |
pāṭale maṇḍale paṃsūn pāṭalān śvetapaṅkaje || 15 ||
[Analyze grammar]

śvetapāṃsūn sthitāvantargarbharūpeṇa saṃsthitān |
nirdiśetkapile varṇe snigdhe ca kamaṭhaṃ sthitam || 16 ||
[Analyze grammar]

gaulīṃ kapote māñjiṣṭhe varṇe lohitadarduram |
śuklaṃ ḍiṇḍīravarṇe tu raktapīte kacchapam || 17 ||
[Analyze grammar]

gaulikaṃ pātamañjīṣṭhe |
kusumbhapītavarṇe tu pītaṃ varṣābhuvaṃ sthitam |
śuklahemanibhevarṇe garbhe kṣudravihaṅgamam || 18 ||
[Analyze grammar]

kālāyasasame varṇe godhāmantaravasthitām |
guḍavarṇe tu pāṣāṇakhadyotaṃ madhusanni bhe || 19 ||
[Analyze grammar]

sāraṅgasadṛśe varṇe vṛścikaṃ ṅaḍgasanni bhe |
salilaṃ śalabhaṃ nīle rūkṣe phenakameva ca || 20 ||
[Analyze grammar]

mūṣikāṃ kapile kṛṣṭhe kaṣṇāhiṃ śaṣpasannibhe |
matsyamevaṃ vidhaṃ garbhaṃ maṇ‍ḍale varṇabhedataḥ || 21 ||
[Analyze grammar]

kṛṣṇaśiṃśupasannibhe |
budho niścinuyātsarvamuddharecca prayatnataḥ |
garbhavaddāruśilayā pratimāṃ kurute yadi || 22 ||
[Analyze grammar]

ajñānādvā'tha lobhādvāyajamāna stvarānvitaḥ |
samulaghātaṃ hanyacca sa kulā nyātmanāmaja || 23 ||
[Analyze grammar]

ssamanvitaḥ sthāpakaśca vinaśyati |
garbhāgarekṛte paścājjuhuyācchāntaye guruḥ || 24 ||
[Analyze grammar]

sthānaṃ tasya. strī śilayā bhavet || 29 ||
[Analyze grammar]

yoṣicchilā |
ratnanyāsastu kartavyo na śilāyāmiti kramat |
devīnāṃ ca śrīyādīnāṃ nirmāṇe strī śīlā varā || 30 ||
[Analyze grammar]

asyārdhasyasaṅgatiścivnyā pārśve nyasyecca vardhanīm |
astramantreṇa saṃsiddhān siddhārdhān dikṣu pātayet || 55 ||
[Analyze grammar]

dakṣiṇe vardhanīṃ nyaset |
puṇyāhaṃ vācayitvātu cakramudrāṃ pradarśayete |
mahāmudrāṃ pradarśyātha praṇamyāñjalimudrayā || 56 ||
[Analyze grammar]

āvāhayettato devaṃ mūrtimantreṇa sarvagam |
mahākumbhe pratiṣṭhāpya pūjayeddeśikaḥ kramāt || 57 ||
[Analyze grammar]

vardhanya mantrarājānaṃ kumbheṣvaṣṭasu pūjayet |
viṣṇvādimūrtīstadanu paramānnaṃ nivedayet || 58 ||
[Analyze grammar]

homaṃ kuryāccaturdikṣu kuṇḍe vā sthaṇḍile'pi vā |
pālāśasamidhaḥ puṣpaṃ phalamājyaṃ sapallavam || 59 ||
[Analyze grammar]

juhuyānmulamantreṇa vṛthagaṣṭottaraṃ śatam |
caruṇā ca nṛsuktena vṛthakkuṇḍacatuṣṭaye || 60 ||
[Analyze grammar]

prācinakuṇḍe juhuyātsarpiṣā vanadevatāḥ |
parvatān gaṇḍaśailāṃśca tatra śṛṅgāṇi nirjharān || 61 ||
[Analyze grammar]

pārṣadān |
samudrāṃśca tathā vṛkṣānoṣadhīśca vanaspatīn |
jarāyujānaṇḍajāṃśca svedajānudbhijastathā || 62 ||
[Analyze grammar]

tathā sarvāṇi bhūtāni mantraistaddhevtāparaiḥ |
svāhāntaistairvyāhṛtibhiḥ pūrṇāhutyantamabjaja || 63 ||
[Analyze grammar]

palalaṃ rajanīcūrṇaṃ lājāpūpāḥ karambhiṇaḥ || 66 ||
[Analyze grammar]

carastairbaliṃ dravyairbhūtebhyo nikṣipedguruḥ || 64 ||
[Analyze grammar]

pālāśaṃ |
hotavyaṃ svapnapataye sarpiṣā'ṣṭottaraṃ śatam |
vādyaistathā brahmaghoṣairvato ghoṣayenniśi || 65 ||
[Analyze grammar]

upoṣya darbhaśayyāyāṃ śucirniyatamānasaḥ |
japannaṣṭottaraśataṃ svapnādipatimātmavān || 66 ||
[Analyze grammar]

svapetsvapne tataśśailaṃ yadi paśyetsamujvalam |
prātareva śilāgrāhyā śāntiṃ kuryādadarśane || 67 ||
[Analyze grammar]

durdarśane vā purvoktadurnimittodaye tathā |
śilāṃ muhūrte saṃpaśyecchobhave deśikottamaḥ || 68 ||
[Analyze grammar]

yakṣāḥ piśācā nāgādyāḥ yatra tiṣṭhanti nityaśaḥ |
sarve te hyapagacchantu sannidhattāṃ sadāhariḥ || 69 ||
[Analyze grammar]

ityuktvā mantrasaṃsiddhān siddhārdhāṃ statra nikṣipet |
baliṃ dadyācca bhūtebhyaḥ pratyāśaṃ sarvamantrataḥ || 70 ||
[Analyze grammar]

puṇyāhaṃ vācayitvā ca pauruṣeṇa śilāḥ spṛśet |
mūlamantreṇa datvā'rghyaṃ japedaṣṭottaraṃ śatam || 71 ||
[Analyze grammar]

prāsādasyānurūpeṇa pātayotsūtramañjasā |
śilā sthsapatayaśchindyuḥ rathakārasya śāsanāt || 72 ||
[Analyze grammar]

sirīvaiṣamyeṇa varjyāvarjyaśilānirūpaṇam |
śāntidā dakṣiṇa sirā prāksirā jayadāyinī |
śrīkarī paścimasirā puṣṭiṃ dadyādudaksirā || 73 ||
[Analyze grammar]

dakṣiṇagrivā. atra etadādiṣu ślokeṣu sirāśabdanthāne śirā iti tālavyādiḥ kvacitko śe duśyate. nāḍīparyāyassirāśabda evasādurbhavati varjayetkoṇasirasam ityataḥ sirāśabdasya sāntatvaṃ abhyupagantavyam. ātraiva dakṣiṇasirā ityatra dakṣiṇa grīvā. iti pāṭhāntaraṃtu bhramakṛtam. tathaiva koṇasirasaṃ ityatra dantyasthāne koṇaśirasam iti lavyaniveśaśca |
varjayetkoṇasirasaṃ yadi kuryātkulakṣayaḥ |
śilā'nayananiyamaḥ |
yasyāṃ diśi mukhaṃ dhāmna stasyāṃ pratikṛteśśiraḥ || 74 ||
[Analyze grammar]

vyatyāse yajamānasya rājño rāṣṭrasya vāstutaḥ |
ālayasya ca sarveṣāmacirātkalpate vipat || 75 ||
[Analyze grammar]

mūlabhāgaścilānāṃ cetupariṣṭādbhavettathā |
adhastācchecchirobhāgo vipatsyādrājarāṣṭrayoḥ || 76 ||
[Analyze grammar]

mahākumbhasthatoyena snāpayeduddhṛtāṃ śilām |
viṣṇvādikumbhateyaiśca pauruṣaṃ sūktamuccaran || 77 ||
[Analyze grammar]

pariṣiñcecchilāṃ bhūyo vardhanīsthena vāriṇā |
śriyādidevīpratimārhaśilāvidhiḥ |
devīnāṃ bimba śuddhyardhaṃ pṛthakevādhivāsayet || 78 ||
[Analyze grammar]

sidhyarthaṃ |
madhyakumbhercayeddhevīṃ śriyaṃ trailokyamātaram |
aṣṭakumbheṣu sampūjyā devyaścāṣṭau yathākramam || 79 ||
[Analyze grammar]

homādi pūrvavatkṛtvā bimbarthā strīśilā bhavet |
astrīyā śilayā devyo vihitāścetpramādataḥ || 80 ||
[Analyze grammar]

lobhana mahatā yuktā hanyussvaviṣayāḥ prajāḥ |
tasminneva kṣaṇe grāhyāḥ parivāśilāśśubhāḥ || 81 ||
[Analyze grammar]

śilāsaṅgrahaṇaṃ kuryātteṣāṃ mantrairyathākramam |
śilāṃ gṛhītvātāṃ samyagāropyaśakaṭādiṣu || 82 ||
[Analyze grammar]

nītvā dhāmni sthapatayo rathakāramatānugāḥ |
kuryurarcāṃ yathāśāstraṃ coditairlakṣaṇairyutām || 83 ||
[Analyze grammar]

śīlāsaṅgrahaṇe karma yaduktaṃ bahirālayāt |
tatsarvamathavā kuryādaṅkurādikamālaye || 84 ||
[Analyze grammar]

anyarthaṃ gṛhītamuktāyāḥ punaradhivāsena grahaṇānujñā |
śilā gṛhītvā vidhavattyaktāṃ kartumaśaktitaḥ |
anyārthamapitāṃ viddhi śuddhāṃ bhuyo'dhivāsanāt || 85 ||
[Analyze grammar]

dārusaṅgrahaṇakālaḥ |
kārtikādyaṣṭamāneṣu praśasto dārusaṅgrahaḥ |
praśastaṃ sarvamāneṣu śilāsaṃgrahaṇaṃ matam || 86 ||
[Analyze grammar]

upādeyadārunirdeśaḥ |
candanaścāguruścaiva kāsmaryo haricandanaḥ |
kesaraḥ khatiraścaiva kuravaścāsana stathā || 87 ||
[Analyze grammar]

madhuko devadāruśca jātirbilvaśśamī tathā |
śākaśca panasaścaiva kadambastilakastathā || 88 ||
[Analyze grammar]

nameruḥ phalinī caiva surabhiścampaka sathā |
śiṃśupā kṣīrikā sālo bhījakaḥ kuruvidandakaḥ || 89 ||
[Analyze grammar]

tiniśaścandanaścūtastamālastaralo'rjunaḥ |
kuṭajaḥ karakelīca saptaparṇo madhuṣṭhilaḥ || 90 ||
[Analyze grammar]

varaṇo niculaścaiva punnāgaḥ khadirastathā |
rājavṛkṣaśca ityete pratimārthamudāhṛtāḥ || 91 ||
[Analyze grammar]

sāravanto ghanopetā ssarvadoṣavivarjitāḥ |
etaiḥ kāryā pratikṛtirva rjitairnakadācana || 92 ||
[Analyze grammar]

varjanīyānidārūṇi |
varjanīyānapi tarūnabhidhānsāmi tān śuṇu |
svayaṃ śuṣkāśca dagdhāśca svayaṃ bhagnā hatatvacaḥ || 93 ||
[Analyze grammar]

vakrā ghuṇakṣatāścaiva koṭarāḥ pakṣisevitāḥ |
caṇḍālādyadhamaiśśaśvatsevitāḥ pratilomajaiḥ || 94 ||
[Analyze grammar]

nivāsavṛkṣāścaityasthāḥ devatādhiṣṭhitāstathā |
śmaśānasthāśca mārgasthā devālayasamīpagāḥ || 95 ||
[Analyze grammar]

kūpasthāśca taṭākasthā vikṛtāścaiva varjitāḥ |
varjitai starubhiḥ kuryātpratimāṃ cetpramādataḥ || 96 ||
[Analyze grammar]

kartā kārayitā cobhau sānvavāyau vinaśyataḥ |
dārusaṅgrahaṇepi śilāgrahaṇavadeva vidhiḥ |
dārusaṃgrahaṇe deśe pūrvavacchādhivāsanam || 97 ||
[Analyze grammar]

caiva |
śilāgrahaṇavaddhomassarvaḥ kāryo yathāvidhi |
anokahānāmaṅgāni pravālādīni pūrvavat || 98 ||
[Analyze grammar]

juhuyādagnikuṇḍe ca prācīne deśikottamaḥ |
prakṣālayedvṛkṣamūlaṃ vāsanā taṃ prakoṇakam || 99 ||
[Analyze grammar]

tatra |
ācchādayetsadarbheṇa mūlamantraṃ samuccharan |
mūrtibhiśca dvādaśabhiḥ matsyādibhiranukramāt || 100 ||
[Analyze grammar]

samuccaret |
vṛkṣopasthānam |
hutvā vyāhṛtibhiḥ paścādupatiṣṭheta bhūruham |
karmaṇā pūrvavṛtteva sthāvarākāramāśśitam || 101 ||
[Analyze grammar]

vṛṇomi viṣṇorbimbārthaṃ sarvasaṃpatkaraṃ tava |
sthāvaratvādito gaccha divyaṃ rūpamanuttamam || 102 ||
[Analyze grammar]

namāmi viṣṇoḥ pūjārthaṃ |
bhuṅkṣva bhogāṃśca vipulān vāsudevaprasādataḥ |
hinasmi nāhaṃ vṛkṣa tvāṃ kintu muñcāmi janmataḥ || 103 ||
[Analyze grammar]

bhinadmi |
ityupasthāya mantreṇa rakṣāsūtreṇa veṣṭayet |
anuktamanyatkartavyaṃ śilāgrahaṇavanniśi || 104 ||
[Analyze grammar]

vṛkṣacchedanekāladigādinirdeśaḥ |
prabhāte deśika ssnātvā muhūrte śobhane śuciḥ |
chindyādvṛkṣaṃ kuṭhāreṇa prāṅmukhaḥ puruṣātmanā || 105 ||
[Analyze grammar]

rathakārastato vṛkṣaṃ chedayedgurvanujñayā |
chinnavṛkṣapatanedigbhedenaphalabhedaḥ |
prācyāmudīcyāṃ patitastarurabhyudayāvahaḥ || 106 ||
[Analyze grammar]

prakāṇḍena śākhayā bhimbhanirmāṇam tatsaṃskāraśca |
kuryādbimbaṃ prakāṇḍena śākhayā cānurupayā |
kumbhedakena taṃ siñceddhyātvā tatrasthitāṃ harim || 107 ||
[Analyze grammar]

mūlamantreṇa paritaspiñcetkaravāriṇā |
gurave dakṣiṇāṃ dadyātpurvavatkamalāsana || 108 ||
[Analyze grammar]

rathakārasyabimbanirmāṇānujñā |
devālaye drumaṃ nītvā rathakāreṇa kārayet |
bimbamatyadbhutākāraṃ dhāmamānānusārataḥ || 109 ||
[Analyze grammar]

ālaye cādhivāsādi sthāpayitvā drumaṃ bhuvi |
kuryādbhahirvane yadvatsarvaṃ tadvadyathāvidhi || 110 ||
[Analyze grammar]

asaṃskṛtataruṇābiṃbanirmāṇedoṣaḥ |
asaṃskṛtena taruṇā yathoktavidhinā yadi |
kuryātpratikṛtiṃ mohāttadanardhāya kevalam || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 11

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: