Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
ādityā vasavo rudrā aśvinau ca mahābalau |
sabalāḥ sānugāścaiva saṃnahyanta yathākramam || 1 ||
[Analyze grammar]

puruhūtaśca purato lokapālaḥ sahasradṛk |
grāmaṇīḥ sarvadevānāmāruroha varadvipam || 2 ||
[Analyze grammar]

savye cāsya rathaḥ pārśve pakṣipravaraketanaḥ |
surārucakracaraṇo haimacchatrapariṣkṛtaḥ || 3 ||
[Analyze grammar]

devagaṃdharvayakṣaughairanuyātaḥ sahasraśaḥ |
dīptimadbhiśca svargasthairbrahmarṣibhirabhiṣṭutaḥ || 4 ||
[Analyze grammar]

vajravisphāritodbhūtairvidyudiṃdrāyudhaprabhaiḥ |
yuktaṃ balāhakagaṇaiḥ parvatairiva kāmagaiḥ || 5 ||
[Analyze grammar]

yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat |
havirdāneṣu gāyaṃti viprā makhamukhesthitāḥ || 6 ||
[Analyze grammar]

svargasaṃgrāmayāteṣu devatūryaninādiṣu |
seṃdraṃ tamupanṛtyaṃti śataśo hyapsarogaṇāḥ || 7 ||
[Analyze grammar]

ketunā nāgarājena rājamāno yathā raviḥ |
yukto hayasahasreṇa manomārutaraṃhasā || 8 ||
[Analyze grammar]

samyagrathavaro bhāti yukto mātalinā tadā |
kṛtsnaḥ parivṛto merurbhāskarasyeva tejasā || 9 ||
[Analyze grammar]

yamastu daṃḍamudyamya kālayuktaṃ ca mudgaraṃ |
tasthau suragaṇānīke daityānāṃ caiva darśayan || 10 ||
[Analyze grammar]

caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ |
śaṃkhamuktāṃgadadharo bibhrattoyamayaṃ vapuḥ || 11 ||
[Analyze grammar]

kālapāśānsamāvidhya hayaiḥ śaśikaropamaiḥ |
vāyvīritajalākāraiḥ kurvanlīlāḥ sahasraśaḥ || 12 ||
[Analyze grammar]

pāṃḍuroddhūtavasanaḥ pravālarucirāṃgadaḥ |
maṇiśyāmottamavapurhārakeṇārcitodaraḥ || 13 ||
[Analyze grammar]

varuṇaḥ pāśadhṛṅmadhye devānīkasya tasthivān |
yuddhavelāmabhilaṣanbhinnavela ivārṇavaḥ || 14 ||
[Analyze grammar]

yakṣarākṣasasainyena guhyakānāṃ gaṇairapi |
yuktaśca śaṃkhapadmābhyāṃ nidhīnāmadhipaḥ prabhuḥ || 15 ||
[Analyze grammar]

rājarājeśvaraḥśrīmāngadāpāṇiradṛśyata |
vimānayodhī dhanado vimāne puṣpake sthitaḥ || 16 ||
[Analyze grammar]

sa rājarājaḥ śuśubhe yakṣeśo naravāhanaḥ |
pūrvapakṣe sahasrākṣaḥ pitṛrājaśca dakṣiṇe || 17 ||
[Analyze grammar]

varuṇaḥ paścime pakṣa uttare naravāhanaḥ |
catuḥpakṣāśca cattvāro lokapālā mahābalāḥ || 18 ||
[Analyze grammar]

ātmadikṣucaraṃtaścatasyadevabalasyate |
sūryaḥ saptāśvayuktena rathenānilagāminā || 19 ||
[Analyze grammar]

śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ |
udayāstamayau cakre meruparyantagāminā || 20 ||
[Analyze grammar]

tridiva dvāracakreṇa tapasā lokamavyayam |
sahasraraśmiyuktena bhrājamānena tejasā || 21 ||
[Analyze grammar]

cacāra madhye devānāṃ dvādaśātmā divākaraḥ |
somaḥ śvetahayo bhāti syaṃdane śītaraśmimān || 22 ||
[Analyze grammar]

himatoyaprapūrṇābhirbhābhirāhlādayañjagat |
tamṛkṣayogānugataṃ śiśirāṃśuṃ dvijeśvaram || 23 ||
[Analyze grammar]

śaśacchāyāṃkitatanuṃ naiśasya tamasaḥ kṣayam |
jyotiṣāmīśvaraṃ vyomni rasadaṃ prabhumavyayam || 24 ||
[Analyze grammar]

oṣadhīnāṃ pavitrāṇāṃ nidhānamamṛtasya ca |
jagataḥ paramaṃ bhāgaṃ saumyaṃ sarvamayaṃ rasam || 25 ||
[Analyze grammar]

dadṛśurdānavāḥ somaṃ himapraharaṇaṃ sthitam |
yaḥ prāṇaḥ sarvabhūtānāṃ paṃcadhā bhidyate nṛṣu || 26 ||
[Analyze grammar]

saptaskaṃdhagato lokāṃstrīndadhāra cakāra ca |
yamāhuragnikarttāraṃ sarvaprabhavamīśvaram || 27 ||
[Analyze grammar]

saptasvaragatā yasya yonirgīrbhirudīryate |
yaṃ vadaṃti calaṃ bhūtaṃ yaṃ vadaṃtyaśarīriṇam || 28 ||
[Analyze grammar]

yamāhurākāśagamaṃ śīghragaṃ śabdayonijam |
sa vāyuḥ sarvabhūtāyuruddhataḥ svena tejasā || 29 ||
[Analyze grammar]

vavau pravyathayandaityānpratilomaṃ satoyadaḥ |
māruto devagaṃdharvairvidyādharagaṇaiḥ saha || 30 ||
[Analyze grammar]

cikrīḍa raśmibhiśśubhrairnirmuktairiva pannagaiḥ |
sṛjaṃtaḥ sarpapatayastīvraṃ roṣamayaṃ viṣam || 31 ||
[Analyze grammar]

śarabhūtā vilagnāśca cerurvyāttānanā divi |
parvatāśca śilāśṛṃgaiḥ śataśākhaiśca pādapaiḥ || 32 ||
[Analyze grammar]

upatasthuḥ suragaṇānprahartuṃ dānavaṃ balam |
yaḥ sa devo hṛṣīkeśaḥ padmanābhastrivikramaḥ || 33 ||
[Analyze grammar]

yugāṃte kṛṣṇavartmā ca viśvasya jagataḥ prabhuḥ |
sarvayoniḥ samadhuhā havyabhukkratusaṃsthitaḥ || 34 ||
[Analyze grammar]

bhūmyambuvyomabhūtātmā śyāmaḥ śāṃtikarorihā |
avighnamamarādīnāṃ cakre cakragadādharaḥ || 35 ||
[Analyze grammar]

savyenālabhya mahatīṃ sarvāyudhavināśinīṃ |
kareṇa kālīṃ vapuṣā śatrukālapradāṃ gadāṃ || 36 ||
[Analyze grammar]

śeṣairbhujaiḥ pradīptābhairbhujagāridhvajaḥ prabhuḥ |
dadhārāyudhajālāni śārṅgādīni mahābalaḥ || 37 ||
[Analyze grammar]

sa kaśyapasyātmabhavaṃ dvijaṃ bhujagabhojanam |
bhujageṃdreṇa vadane niviṣṭena virājitam || 38 ||
[Analyze grammar]

amṛtāraṃbhasaṃyuktaṃ maṃdarādrimivocchitam |
devāsuravimardeṣu bahuśo dṛṣṭavikramam || 39 ||
[Analyze grammar]

maheṃdreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam |
vicitrapatravasanaṃ dhātumaṃtamivācalam || 40 ||
[Analyze grammar]

sphītakrodhāvalaṃbena śītāṃśusamatejasā |
bhogibhogāvasaktena maṇiratnena bhāsvatā || 41 ||
[Analyze grammar]

pakṣābhyāṃ cārupatrābhyāmāvṛtaṃ divi līlayā |
yugāṃte seṃdracāpābhyāṃ toyadābhyāmivāṃbaram || 42 ||
[Analyze grammar]

nīlalohitapītābhiḥ patākābhiralaṃkṛtam |
aruṇāvarajaṃ śrīmānāruhya samare prabhuḥ || 43 ||
[Analyze grammar]

suvarṇavarṇavapuṣaṃ suparṇaṃ khecarottamam |
tamanvayuḥ suragaṇā munayaśca samāhitāḥ || 44 ||
[Analyze grammar]

gīrbhiḥ paramamaṃtrābhistuṣṭuvuśca gadādharam |
tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram || 45 ||
[Analyze grammar]

vārirājaparikṣiptaṃ devarājavirājitam |
pavanābaddhanirghoṣaṃ saṃpradīpta hutāśanam || 46 ||
[Analyze grammar]

viṣṇorjiṣṇoḥ sahiṣṇośca bhrājiṣṇostejasāvṛtam |
balaṃ balavadudrikte yuddhāya samavartata || 47 ||
[Analyze grammar]

svastyastu devebhya iti bṛhaspatirabhāṣata |
svastyastu daityebhya iti uśanā vākyamādade || 48 ||
[Analyze grammar]

tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahastathā |
surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām || 49 ||
[Analyze grammar]

dānavā daivataiḥ sārddhaṃ nānāpraharaṇodyamāḥ |
samīyuryudhyamānā vai parvatā iva parvataiḥ || 50 ||
[Analyze grammar]

tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau |
dharmādharmasamāyuktaṃ darpeṇa vinayena ca || 51 ||
[Analyze grammar]

tato hayaiḥ prajavitairvāraṇaiśca pracoditaiḥ |
utpatadbhiśca gagane sāsihastaiḥ samaṃtataḥ || 52 ||
[Analyze grammar]

kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ |
cāpairvisphāryamāṇaiśca pātyamānaiḥ sudāruṇaiḥ || 53 ||
[Analyze grammar]

tadyuddhamabhavadghoraṃ devadānavasaṃkulam |
jagatastrāsajananaṃ yugasaṃvartakopamam || 54 ||
[Analyze grammar]

svahastamuktaiḥ parighairmudgaraiścaiva parvataiḥ |
dānavāssamare jaghnurdevāniṃdrapurogamān || 55 ||
[Analyze grammar]

te vadhyamānā balibhirdānavairjitakāśibhiḥ |
viṣaṇṇavadanā devā jagmurārtiṃ parāṃ mṛdhe || 56 ||
[Analyze grammar]

te cāstraśūlamathitāḥ parighairbhinnamastakāḥ |
bhinnoraskā ditisutaiḥ sravadraktā raṇe bahu || 57 ||
[Analyze grammar]

sūditāḥ śarajālaiśca niryatnāśca śaraiḥ kṛtāḥ |
praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitam || 58 ||
[Analyze grammar]

uttaṃbhitamivābhāti niṣprāṇa sadṛśākṛti |
balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam || 59 ||
[Analyze grammar]

daityacāpacyutānghorāṃśchitvā vajreṇa tānśarān |
śakro daityabalaṃ ghoraṃ viveśa bahulocanaḥ || 60 ||
[Analyze grammar]

sa daityapramukhānsarvānhatvā daityabalaṃ mahat |
tāmasenāstrajālena tamobhūtamathākarot || 61 ||
[Analyze grammar]

te'nyonyaṃ nānvabudhyaṃta daityānāṃ vāhanāni ca |
ghoreṇa tamasāviṣṭāḥ puruhūtasya tejasā || 62 ||
[Analyze grammar]

māyāpāśairvimuktāstu yatnavaṃtaḥ surottamāḥ |
śirāṃsi daityasaṃghānāṃ tamobhūtānyapātayan || 63 ||
[Analyze grammar]

apadhvastā visaṃjñāśca tamasā nīlavarcasā |
petuste dānavāssadyaśchinnapakṣā ivādrayaḥ || 64 ||
[Analyze grammar]

tatrābhibhūtadaityaiṃdramaṃdhakāramivāṃtaraṃ |
dānavaṃ dehasadanaṃ tamobhūtamivābhavat || 65 ||
[Analyze grammar]

tathā'sṛjanmahāmāyāṃ mayastāṃ tāmasīṃ dahan |
yugāṃtodyotajananīṃ sṛṣṭā maurveṇa vahninā || 66 ||
[Analyze grammar]

sa dadāha ca tāṃ śākrīṃ māyā mayavikalpitā |
daityāścādityavapuṣā sadya uttasthurāhave || 67 ||
[Analyze grammar]

māyāṃ maurvīṃ samāsādya dahyamānā divaukasaḥ |
bhejire caṃdraviṣayaṃ śītāṃśusalilahradam || 68 ||
[Analyze grammar]

te dahyamānā aurveṇa vahninā naṣṭacetasaḥ |
śaśaṃsurvajriṇaṃ devāḥ saṃtaptāḥ śaraṇaiṣiṇaḥ || 69 ||
[Analyze grammar]

saṃtapte māyayā sainye hanyamāne ca dānavaiḥ |
codito devarājena varuṇo vākyamabravīt || 70 ||
[Analyze grammar]

purā brahmarṣijaḥ śakra tapastepe sudāruṇam |
urvaḥ sa pūrvaṃ tejasvī sadṛśo brahmaṇo guṇaiḥ || 71 ||
[Analyze grammar]

taṃ tapaṃtamivādityaṃ tapasā jagadavyayaṃ |
upatasthurmunigaṇā devā devarṣibhiḥ saha || 72 ||
[Analyze grammar]

hiraṇyakaśipuścaiva dānavo dānaveśvaraḥ |
ṝṣiṃ vijñāpayāmāsa purā paramatejasam || 73 ||
[Analyze grammar]

ūcurbrahmarṣayaste tu vacanaṃ dharmasaṃhitam |
ṝṣivaṃśeṣu bhagavaṃśchinnamūlamidaṃ kulaṃ || 74 ||
[Analyze grammar]

ekastvamanapatyaśca gotrā yā'nyo na vidyate |
kaumāraṃ vratamāsthāya kleśamevānuvartase || 75 ||
[Analyze grammar]

bahūni vipragotrāṇi munīnāṃ bhāvitātmanām |
ekadehāni tiṣṭhaṃti viviktāni vinā prajāḥ || 76 ||
[Analyze grammar]

evaṃbhūteṣu sarveṣu putrairme nāsti kāraṇam |
bhavāṃśca tāpasaśreṣṭhaḥ prajāpati samadyutiḥ || 77 ||
[Analyze grammar]

tatpravartasva vaṃśāya vardhayātmānamātmanā |
samādhatsvorjitaṃ tejo dvitīyāṃ kuru vai tanuṃ || 78 ||
[Analyze grammar]

sa evamukto munibhirmunirmanasi tāḍitaḥ |
jagarha tānṛṣigaṇānvacanaṃ cedamabravīt || 79 ||
[Analyze grammar]

yathā hi vihito dharmo munīnāṃ śāśvataḥ purā |
ārṣaṃ hi kevalaṃ karma vanyamūlaphalāśinaḥ || 80 ||
[Analyze grammar]

brahmayonau prasūtasya brāhmaṇasyātmavartinaḥ |
brahmacaryaṃ sucaritaṃ brahmāṇamapi cālayet || 81 ||
[Analyze grammar]

janānāṃ vṛttayastisro ye gṛhāśramavāsinaḥ |
asmākaṃ ca vane vṛttirvanāśramanivāsināṃ || 82 ||
[Analyze grammar]

abbhakṣā vāyubhakṣāśca daṃtolūkhalinastathā |
aśmakuṭṭādayo yatra paṃcāgnitapasaśca ye || 83 ||
[Analyze grammar]

ete tapasi tiṣṭhaṃto vratairapi suduścaraiḥ |
brahmacaryaṃ puraskṛtya prārthayaṃti parāṃ gatim || 84 ||
[Analyze grammar]

brahmacaryādbrahmaṇasya brāhmaṇatvaṃ vidhīyate |
evamāhuḥ pare loke brāhmacaryavido janāḥ || 85 ||
[Analyze grammar]

brahmacarye sthito dharmo brahmacarye sthitaṃ tapaḥ |
ye sthitā brahmacarye tu brāhmaṇā divi te sthitāḥ || 86 ||
[Analyze grammar]

nāsti yogaṃ vinā siddhirnāsti yogaṃ vinā yaśaḥ |
nāsti loke yaśomūlaṃ brahmacaryātparaṃtapaḥ || 87 ||
[Analyze grammar]

yo nigṛhyeṃdriyagrāmaṃ bhūtagrāmaṃ ca paṃcakam |
brahmacaryaṃ samādhatte kimataḥ paramaṃ tapaḥ || 88 ||
[Analyze grammar]

ayogakeśadharaṇamasaṃkalpa vrata kriyā |
abrahmacaryā caryā ca trayaṃ syāddaṃbhasaṃjñitaṃ || 89 ||
[Analyze grammar]

kva dārāḥ kva ca saṃyogaḥ kva ca bhāvaviparyayaḥ |
nanviyaṃ brahmaṇā sṛṣṭā manasā mānasī prajā || 90 ||
[Analyze grammar]

yadyasti tapaso vīryaṃ yuṣmākaṃ vijitātmanām |
sṛjadhvaṃ mānasānputrānprājāpatyena karmaṇā || 91 ||
[Analyze grammar]

manasā nirmitā yonirādhātavyā tapasvibhiḥ |
no dārayogaṃ bījaṃ ca vratamuktaṃ tapasvināṃ || 92 ||
[Analyze grammar]

yadidaṃ luptadharmākhyaṃ yuṣmābhiriha nirbhayaiḥ |
vyāhṛtaṃ sadbhiratyarthamasadbhiriva saṃmataṃ || 93 ||
[Analyze grammar]

vapurdīptāṃtarātmānameṣa kṛtvā manomayaṃ |
dārayogaṃ vinā srakṣye putramātmatanūruhaṃ || 94 ||
[Analyze grammar]

evamātmānamātmā me dvitīyaṃ janayiṣyati |
prājāpatyena vidhinā didhakṣaṃtamiva prajāḥ || 95 ||
[Analyze grammar]

varuṇa uvāca |
urvastu tapasāviṣṭo niveśyoruṃ hutāśane |
mamaṃthaikena darbheṇa putrasya prasavāraṇiṃ || 96 ||
[Analyze grammar]

tasyoruṃ sahasā bhitvā varo'sau hyagnirutthitaḥ |
jagato dahanākāṃkṣī putrognissamapadyata || 97 ||
[Analyze grammar]

urvasyoruṃ vinirbhidya aurvo nāmāṃtako'nalaḥ |
didhakṣuriva lokāṃstrīnjajñe paramakopanaḥ || 98 ||
[Analyze grammar]

utpadyamānaścovāca pitaraṃ dīnayā girā |
kṣudhā me bādhate tāta jagadbhakṣetyajasva māṃ || 99 ||
[Analyze grammar]

tridivārohibhirjvālairjṛmbhamāṇo diśo daśa |
nirdahansarvabhūtāni vavṛdhe soṃtakopamaḥ || 100 ||
[Analyze grammar]

etasminnaṃtare brahmā munimurvaṃ samāgataḥ |
uvāca vāryatāṃ putro jagatastvaṃ dayāṃ kuru || 101 ||
[Analyze grammar]

asyāpatpasyate vipra kariṣye sāhyamuttamaṃ |
tathyametadvacaḥ putra śṛṇu tvaṃ vadatāṃ vara || 102 ||
[Analyze grammar]

aurva uvāca |
dhanyosmyanugṛhītosmi yanme tvaṃ bhagavanśiśoḥ |
matimetāṃ dadāsīha paramātmanhitāya vai || 103 ||
[Analyze grammar]

prabhātakāle saṃprāpte kāṃkṣitavye samāgame |
bhagavaṃstarpitaḥ putraḥ kairhavyaiḥ prāpsyate sukham || 104 ||
[Analyze grammar]

kutra cāsya nivāsaḥ syādbhojanaṃ tu kimātmakam |
vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ || 105 ||
[Analyze grammar]

brahmovāca |
baḍavāmukhe ca vasatiḥ samudre vai bhaviṣyati |
mamayonirjalaṃ vipra taccāmeyaṃ vrajatvayaṃ || 106 ||
[Analyze grammar]

tatrā'yamāste niyataṃ pibanvārimayaṃ haviḥ |
tadvārivistaraṃ vipra visṛjāmyālayaṃ ca tam || 107 ||
[Analyze grammar]

tato yugāṃte bhūtānāmeṣa cāhaṃ ca putraka |
sahito vicariṣyāvo niṣpurāṇakarāviha || 108 ||
[Analyze grammar]

eṣogniraṃtakāle tu salilāśī mayā kṛtaḥ |
dahanaḥ sarvabhūtānāṃ sadevāsurarakṣasām || 109 ||
[Analyze grammar]

evamastviti taṃ sogniḥ saṃvṛtajvālamaṃḍalaḥ |
praviveśārṇavamukhaṃ natvorvaṃ pitaraṃ prabhum || 110 ||
[Analyze grammar]

pratiyātastato brahmā te ca sarve maharṣayaḥ |
aurvasyāgneḥ prabhāvajñāḥ svāṃsvāṃ gatimupāgatāḥ || 111 ||
[Analyze grammar]

hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam |
urvaṃ praṇatasarvāṃgo vākyametaduvāca ha || 112 ||
[Analyze grammar]

bhagavannadbhutamidaṃ saṃvṛttaṃ lokasākṣikam |
tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ || 113 ||
[Analyze grammar]

ahaṃ tu tava putrasya tava caiva mahāvrata |
bhṛtya ityavagaṃtavyaḥ ślāghyastvamiha karmaṇā || 114 ||
[Analyze grammar]

tanmāṃ paśya samāpannaṃ tavaivārādhane ratam |
yadi sīdenmuniśreṣṭha tavai vasyātparājayaḥ || 115 ||
[Analyze grammar]

urva uvāca |
dhanyosmyanugṛhītosmi yasya te'haṃ gururmataḥ |
nāsti te tapasānena bhayaṃ caiveha suvrata || 116 ||
[Analyze grammar]

tāmeva māyāṃ gṛhṇīṣva mama putreṇa nirmitām |
niriṃdhināmagnimayīṃ duḥsparśāṃ pāvakairapi || 117 ||
[Analyze grammar]

eṣā te svasya vaṃśasya vaśagāri vinigrahe |
rakṣiṣyatyātmapakṣaṃ ca vipakṣaṃ ca pradhakṣyati || 118 ||
[Analyze grammar]

varuṇa uvāca |
eṣā durviṣahā māyā devairapi durāsadā |
aurveṇa nirmitā pūrvaṃ pāvakenorvasūnunā || 119 ||
[Analyze grammar]

tasmiṃstu vyathite daitye nirvīryaiṣā na saṃśayaḥ |
śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā || 120 ||
[Analyze grammar]

yadyeṣā pratihaṃtavyā kartavyo bhagavānsukhī |
dīyatāṃ me sakho śakra toyayonirniśākaraḥ || 121 ||
[Analyze grammar]

tenāhaṃ sahasaṃ gamya yādobhiśca samāvṛtaḥ |
māyāmetāṃ haniṣyāmi tvatprasādānna saṃśayaḥ || 122 ||
[Analyze grammar]

evamastvitisaṃhṛṣṭaḥ śakrastridaśavardhanaḥ |
saṃdideśāgrataḥ somaṃ yuddhāya śiśirāyudham || 123 ||
[Analyze grammar]

gaccha soma sahāyantvaṃ kuru pāśadharasya vai |
asurāṇāṃ vināśāya jayārthaṃ tridivaukasām || 124 ||
[Analyze grammar]

tvaṃ mataḥ prativīryaśca jyotiṣāmapi ceśvaraḥ |
tvanmayānsarvalokeṣu rasānvedavido viduḥ || 125 ||
[Analyze grammar]

tvayā samo na lokesminvidyate śiśirāyudhaḥ |
kṣayavṛddhītavāvyaktesāgarecaivacāṃbare || 126 ||
[Analyze grammar]

pravartayasyahorātrātkālaṃ saṃmohayanjagat |
lokacchāyāmayaṃ lakṣma tavāṃkaḥ śaśavigrahaḥ || 127 ||
[Analyze grammar]

na viduḥ soma te māyāṃ ye ca nakṣatrayonayaḥ |
tvamādityapathādūrdhvaṃ jyotiṣāṃ coparisthitaḥ || 128 ||
[Analyze grammar]

tamaḥ protsārya sahasā bhāsayasyakhilaṃ jagat |
śītabhānurhimatanurjyotiṣāmadhipaḥ śaśī || 129 ||
[Analyze grammar]

api tatkālayogātmā ijyo yajñaratho'vyayaḥ |
oṣadhīśaḥ kriyāyonirapāṃ yoniranuṣṇaguḥ || 130 ||
[Analyze grammar]

śītāṃśuramṛtādhāraścapalaḥ śvetavāhanaḥ |
tvaṃ kāṃtiḥ kāṃtavapuṣāṃ tvaṃ somaḥ somapāyinām || 131 ||
[Analyze grammar]

saumyastvaṃ sarvabhūtānāṃ timiraghnastvamṛkṣarāṭ |
tadgaccha tvaṃ mahāsena varuṇena varūthinā || 132 ||
[Analyze grammar]

śamayasvāsurīṃ māyāṃ yayā dahyāmahe raṇe |
soma uvāca |
yanmāṃ vadasi yuddhārthaṃ devarājavaraprada || 133 ||
[Analyze grammar]

eṣa varṣāmi śiśiraṃ daityamāyāpakarṣaṇaṃ |
etānme śītanirdagdhānpaśyasva himaveṣṭitān || 134 ||
[Analyze grammar]

tathā himakarotsṛṣṭāḥ sapāśā himavṛṣṭayaḥ |
veṣṭayaṃti ca tāndaityānvāyurmeghagaṇāniva || 135 ||
[Analyze grammar]

tau pāśaśītāṃśudharau varuṇeṃdū mahābalau |
jaghnaturhimapātaiśca pāśapātaiśca dānavān || 136 ||
[Analyze grammar]

dvāvaṃbunāthau samare tau pāśahimayodhinau |
mṛdhe ceraturaṃbhobhiḥ kṣubdhāviva mahārṇavau || 137 ||
[Analyze grammar]

tābhyāmāpūritaṃ sarvaṃ taddānavabalaṃ mahat |
jagatsaṃvarttakāṃbhodaiḥ pravarṣairiva saṃvṛtaṃ || 138 ||
[Analyze grammar]

tāvudyatāvaṃbunāthau śaśāṃkavaruṇāvubhau |
śamayāmāsatustāṃ tu māyāṃ daityendranirmitāṃ || 139 ||
[Analyze grammar]

śītāṃśujālanirdagdhāḥ pāśaiścāskaṃditā raṇe |
na śekuścalituṃ daityā viśiraskā ivādrayaḥ || 140 ||
[Analyze grammar]

śītāṃśu nihatāste tu daityāssarve nipātitāḥ |
himaplāvita sarvāṃgānirūṣmāṇa ivāgnayaḥ || 141 ||
[Analyze grammar]

teṣāṃ tu divi daityānāṃ nipataṃti śubhāni vai |
vimānāni vicitrāṇi nipataṃtyutpataṃti ca || 142 ||
[Analyze grammar]

tānpāśahastagrathitānchāditānśītaraśmibhiḥ |
mayo dadarśa māyāvī dānavāndivi dānavaḥ || 143 ||
[Analyze grammar]

saśailajālāṃ vitatāṃ khaḍgapaṭṭasahāsinīm |
pādapotkarakūṭasthāṃ kaṃdarākīrṇakānanāṃ || 144 ||
[Analyze grammar]

siṃhavyāghragaṇākīrṇāṃ nadadbhirdevayūthapaiḥ |
īhāmṛgagaṇākīrṇāṃ pavanāghūrṇitaddrumām || 145 ||
[Analyze grammar]

nirmitāṃ svena putreṇa kūjaṃtīṃ divikāmagāṃ |
prathitāṃ pārvatīṃ māyāṃ sasṛje sa samaṃtataḥ || 146 ||
[Analyze grammar]

sāsiśabdaiśśilāvarṣaiḥ saṃpatadbhiśca pādapaiḥ |
jaghāna devasaṃghāṃste dānavānabhyajīvayat || 147 ||
[Analyze grammar]

naiśākarī vāruṇī ca māye aṃtarhite tadā |
abhavadghorasaṃcārā pṛthivī parvatairiva || 148 ||
[Analyze grammar]

na cāruddho drumagaṇairdevo dṛśyata kaścana |
tadapadhvastadhanuṣaṃ bhagnapraharaṇāvilam || 149 ||
[Analyze grammar]

niṣprayatnaṃ surānīkaṃ varjayitvā gadādharaṃ |
sa hi yuddhagataḥ śrīmānīśo na sma vyakaṃpata || 150 ||
[Analyze grammar]

sahiṣṇutvājjagatsvāmī na cukrodha gadādharaḥ |
kālajñaḥ kālameghābhaḥ samīkṣankālamāhave || 151 ||
[Analyze grammar]

devāsuravimardaṃ ca draṣṭukāmastadā hariḥ |
tato bhagavatādiṣṭau raṇe pāvakamārutau || 152 ||
[Analyze grammar]

coditau viṣṇuvākyena tato māyāṃ vyakarṣatāṃ |
tābhyāmudbhrāṃtavegābhyāṃ prabuddhābhyāṃ mahāhave || 153 ||
[Analyze grammar]

dagdhā sā pārvatī māyā bhasmībhūtā nanāśa ha |
sonilonalasaṃyuktassonalaścānilākulaḥ || 154 ||
[Analyze grammar]

daityasenāṃ dadahaturyugāṃteṣviva mūrcchitau |
vāyuḥ prajavitastatra paścādagniśca mārutāt || 155 ||
[Analyze grammar]

ceraturdānavānīke krīḍaṃtāvanalānilau |
bhasmībhūteṣu bhūteṣu prapatatsūtpatatsu ca || 156 ||
[Analyze grammar]

dānavānāṃ vimāneṣu nipatatsu samaṃtataḥ |
vātaskaṃdhāpaviddheṣu kṛtakarmaṇi pāvake || 157 ||
[Analyze grammar]

māyāvadhe pravṛtte tu stūyamāne gadādhare |
niṣprayatneṣu daityeṣu trailokye muktabaṃdhane || 158 ||
[Analyze grammar]

prahṛṣṭeṣu ca deveṣu sādhusādhviti jalpiṣu |
jaye daśaśatākṣasya daityānāṃ ca parājaye || 159 ||
[Analyze grammar]

dikṣu sarvāsu śuddhāsu pravṛtte dharmavistare |
apāvṛte caṃdrapathe svasthānasthe divākare || 160 ||
[Analyze grammar]

pravṛttistheṣu bhūteṣu nṛṣu cāritravatsu ca |
abhinnabaṃdhane mṛtyau hūyamāne hutāśane || 161 ||
[Analyze grammar]

yajñaśobhiṣu deveṣu svargamārgaṃ diśatsu ca |
lokapāleṣu sarveṣu dikṣu saṃdhānavartiṣu || 162 ||
[Analyze grammar]

bhāve tapasi siddhānāmabhāve pāpakarmaṇām |
devapakṣe pramudite daityapakṣe viṣīdati || 163 ||
[Analyze grammar]

tripādavigrahe dharme'dharme pādaparigrahe |
apāvṛtte mahādvāre vartamāne ca satpathe || 164 ||
[Analyze grammar]

lokeṣu dharmavṛtteṣu pravṛtteṣvāśrameṣu ca |
prajārakṣaṇayukteṣu rājamāneṣu rājasu || 165 ||
[Analyze grammar]

praśāṃteṣu ca lokeṣu śāṃte tamasi dānave |
agnimārutayostasminvṛtte saṃgrāmakarmaṇi || 166 ||
[Analyze grammar]

tanmayā vimalā lokāstābhyāṃ jayakṛtakriyāḥ |
tīvraṃ daityabhayaṃ śrutvā mārutāgnikṛtaṃ mahat || 167 ||
[Analyze grammar]

kālanemīti vikhyāto dānavaḥ pratyadṛśyata |
bhāskarākāramukuṭaḥ śiṃjitābharaṇāṃgadaḥ || 168 ||
[Analyze grammar]

maṃdarādripratīkāśo mahārajatasaṃvṛtaḥ |
śatapraharaṇodagraḥ śatabāhuḥ śatānanaḥ || 169 ||
[Analyze grammar]

śataśīrṣaḥ sthitaḥ śrīmānśataśṛṃga ivācalaḥ |
kakṣe mahati saṃvṛddho nidāgha iva pāvakaḥ || 170 ||
[Analyze grammar]

dhūmrakeśo hariśmaśrurdaṃturo vikaṭānanaḥ |
trailokyāṃtaravistāraṃ dhārayanvipulaṃ vapuḥ || 171 ||
[Analyze grammar]

bāhubhistulayanvyoma kṣipanpadbhyāṃ mahīdharān |
īrayanmukhaniḥśvāsairvṛṣṭikārānbalāhakān || 172 ||
[Analyze grammar]

tiryagāyataraktākṣaṃ maṃdarodagravarcasām |
didhakṣaṃtamivāyāṃtaṃ sarvāndevagaṇānmṛdhe || 173 ||
[Analyze grammar]

tarjayaṃtaṃ suragaṇāṃśchādayaṃtaṃ diśo daśa |
saṃvartakāle hṛṣitaṃ dṛṣṭaṃ mṛtyumivotthitam || 174 ||
[Analyze grammar]

sutalenocchrayavatā vipulāṃguliparvaṇā |
laṃbābharaṇapūrṇena kiṃciccalitakarmaṇā || 175 ||
[Analyze grammar]

ucchritenāgrahastena dakṣiṇena vapuṣmatā |
dānavāndevanihatānbruvantaṃ tiṣṭhateti ca || 176 ||
[Analyze grammar]

taṃ kālanemiṃ samare dviṣatāṃ kālaneminam |
vīkṣaṃte sma surāḥ sarve bhayavihvalalocanāḥ || 177 ||
[Analyze grammar]

taṃ vīkṣaṃte sma bhūtāni grasaṃtaṃ kālaneminam |
trivikramaṃ vikramaṃ taṃ nārāyaṇamivāparam || 178 ||
[Analyze grammar]

sobhyucchrayaṃ punaḥ prāpto mārutāghūrṇitāṃbaraḥ |
prakrāmadasuro yoddhuṃ trāsayansarvadevatāḥ || 179 ||
[Analyze grammar]

sameyivānsureṃdreṇa pariṣvakto bhramanraṇe |
kālanemirbabhau daityaḥ saviṣṇuriva maṃdaraḥ || 180 ||
[Analyze grammar]

atha vivyathire devāḥ sarve śakrapurogamāḥ |
kālaneminamāyāṃtaṃ dṛṣṭvā kālamivāparam || 181 ||
[Analyze grammar]

dānavānanupiprīṣuḥ kālanemirmahāsuraḥ |
vyavardhata mahātejāstapāṃte jalado yathā || 182 ||
[Analyze grammar]

taṃ trailokyāṃtaragataṃ dṛṣṭvā te dānaveśvarāḥ |
uttasthurapariśrāṃtāḥ pītvevāmṛtamuttamam || 183 ||
[Analyze grammar]

te vītabhayasaṃtrāsā mayatārapurogamāḥ |
tārakāmayasaṃgrāme satataṃ jitakāśinaḥ || 184 ||
[Analyze grammar]

rejurāyodhanagatā dānavā yuddhakāṃkṣiṇaḥ |
maṃtramabhyasatāṃ teṣāṃ vyūhaṃ ca paridhāvatām || 185 ||
[Analyze grammar]

prekṣatāṃ cābhavatprītirdānavaṃ kālaneminam |
ye tu tatra mayasyāsanmukhyā yuddhapurassarāḥ || 186 ||
[Analyze grammar]

te tu sarve bhayaṃ tyaktvā hṛṣṭā yoddhumupasthitāḥ |
mayastāro varāhaśca hayagrīvaśca dānavaḥ || 187 ||
[Analyze grammar]

vipracittisutaḥ śvetaḥ kharalaṃbāvubhāvapi |
ariṣṭo baliputraśca kiśorākhyastathaiva ca || 188 ||
[Analyze grammar]

surbhānuścāmaraprakhyaścakrayodhī mahāsuraḥ |
ete'stravedinaḥ sarve sarve tapasi susthitāḥ || 189 ||
[Analyze grammar]

dānavāḥ kṛtino jagmuḥ kālaneminamuddhatam |
te gadābhissugurvībhiścakrairathaparaśvadhaiḥ || 190 ||
[Analyze grammar]

kālakalpaiśca musalaiḥ kṣepaṇīyaiśca mudgaraiḥ |
aśmabhiścāstrasadṛśaistathā śailaiśca dāruṇaiḥ || 191 ||
[Analyze grammar]

paṭṭiśairbhiṃḍipālaiśca parighaiścottamāyasaiḥ |
ghātinībhiśca gurvībhiḥ śataghnībhistathaiva ca || 192 ||
[Analyze grammar]

yugairyaṃtraiśca nirmuktairlāṃgalairugratāḍitaiḥ |
dorbhirāyatamānaiśca pāśaiśca parighādibhiḥ || 193 ||
[Analyze grammar]

bhujaṃgavaktrairlelihānairvisarpadbhiśca sāyakaiḥ |
vajraiḥ praharaṇīyaiśca dīpyamānaiśca tomaraiḥ || 194 ||
[Analyze grammar]

vikośairasibhistīkṣṇaiḥ śūlaiśca śitanirmalaiḥ |
daityaiḥ saṃdīpyamānaiśca pragṛhītaśarāsanaiḥ || 195 ||
[Analyze grammar]

tataḥ puraskṛtya tadā kālaneminamāhave |
sā dīptaśastrapravarā daityānāṃ ruruce camūḥ || 196 ||
[Analyze grammar]

yairnimīlitasarvāṃgā vanālīvāṃbudāgame |
devatānāmapi camūrmumude śakrapālitā || 197 ||
[Analyze grammar]

upetā śiśiroṣṇābhyāṃ tejobhyāṃ caṃdrasūryayoḥ |
vāyuvegavatī saumyā tārāgaṇapatākinī || 198 ||
[Analyze grammar]

toyadā baddhavasanā grahanakṣatrahāsinī |
yameṃdradhanadairguptā varuṇena ca dhīmatā || 199 ||
[Analyze grammar]

sā pradīptāgnipavanā nārāyaṇaparāyaṇā |
sāsamudraughasadṛśī dīpyamānā mahācamūḥ || 200 ||
[Analyze grammar]

rarājāstravatī bhīmā yakṣagaṃdharvaśālinī |
tayoścamvostadānīṃ tu babhūva sa samāgamaḥ || 201 ||
[Analyze grammar]

dyāvāpṛthivyossaṃyogo yathā syādyugaparyaye |
tadyuddhamabhavadghoraṃ devadānavasaṃkulaṃ || 202 ||
[Analyze grammar]

kṣamāparākramaparaṃ sadarpavinayasyadaṃ |
niścakramurbalābhyāṃ tu bhīmābhyāṃ ca surā'surāḥ || 203 ||
[Analyze grammar]

pūrvāparābhyāṃ saṃrabdhāḥ sāgarābhyāmivāṃbudāḥ |
tābhyāṃ balābhyāṃ saṃhṛṣṭāśceruste devadānavāḥ || 204 ||
[Analyze grammar]

vanābhyāṃ pārvatīyābhyāṃ puṣpitābhyāṃ yathā nagāḥ |
samājaghnustathā bherīḥ śaṃkhāndadhmuranekaśaḥ || 205 ||
[Analyze grammar]

brahmāṃḍaṃ ca bhuvaṃ caiva diśaśca samapūrayan |
jyāghātatalanirghoṣa dhanuṣāṃ kūjitāni ca || 206 ||
[Analyze grammar]

duṃdubhīnāṃ ca nirhrādo daityamaṃtardadhuḥ svanam |
te'nyonyamabhisaṃpeturyātayaṃtaḥ parasparam || 207 ||
[Analyze grammar]

babhaṃjurbāhubhirbāhu yuddhamanye yuyutsavaḥ |
devānāmaśanīrghorāḥ parighāṃścottamāyudhān || 208 ||
[Analyze grammar]

nistriṃśānsasṛjuḥ saṃkhye gadāgurvīśca dānavāḥ |
gadānipātairbhagnāṃgā bāṇaiśca śakalīkṛtāḥ || 209 ||
[Analyze grammar]

paripeturbhṛśaṃ kecitpunaḥ kecittu jaghnire |
tato rathaiśca turagairvimānaiśca padātibhiḥ || 210 ||
[Analyze grammar]

samīyustetisaṃrabdhā roṣādanyonyamāhave |
saṃvarttamānāssamare saṃdaṣṭauṣṭapuṭānanāḥ || 211 ||
[Analyze grammar]

rathā rathairniyudhyaṃte pādātāśca padātibhiḥ |
teṣāṃ rathānāṃ tumulaḥ saśabdaḥ śabdavāhinām || 212 ||
[Analyze grammar]

nabho nidaddhvānayathā nabhasye jaladasvanaiḥ |
babhaṃjire rathānkecitkecitsaṃmṛditā rathaiḥ || 213 ||
[Analyze grammar]

saṃbādhamanye saṃprāptā na śekuścalituṃ rathāḥ |
anyonya madhye samare dorbhyāmutkṣipya daṃśitāḥ || 214 ||
[Analyze grammar]

saṃhrādamāṇāssabalā jaghnustatrāsi carmiṇaḥ |
astrairanye vinirbhinnā raktaṃ vemurhatāyudhi || 215 ||
[Analyze grammar]

kṣarajjalānāṃ sadṛśā jaladānāṃ samāgatāḥ |
anyonyabāṇavarṣeṇa yuddhadurdinamābabhau || 216 ||
[Analyze grammar]

etasminnaṃtare kruddhaḥ kālanemissa dānavaḥ |
avardhata samudraughaiḥ pūryamāṇa ivāṃbudaḥ || 217 ||
[Analyze grammar]

tasya vidyullatāpīḍāḥ pradīptāśanivarṣiṇaḥ |
gātrairnagagiriprakhyairvinipeturbalāhakāḥ || 218 ||
[Analyze grammar]

krodhānniśvasatastasya bhrūbhedasvedavarṣiṇaḥ |
sāgnisphuliṃgāḥ pratatā mukhānniścerurarciṣaḥ || 219 ||
[Analyze grammar]

tiryagūrdhvaṃ ca gagane vavṛdhustasya bāhavaḥ |
parvatādiva niṣkrāṃtāḥ paṃcāsyā iva pannagāḥ || 220 ||
[Analyze grammar]

so'strajālairbahuvidhairdhanurbhiḥ parighairapi |
divyamākāśamāvavre parvatairucchritairiva || 221 ||
[Analyze grammar]

sonilodbhūtavasanastasthau saṃgrāmalālasaḥ |
saṃdhyātapagrastaśilaḥ sākṣānmerurivācalaḥ || 222 ||
[Analyze grammar]

ūruvegapramathitaiḥ śṛṃgaśailāgrapādapaiḥ |
apātayaddevagaṇānvajreṇeva mahāgirīn || 223 ||
[Analyze grammar]

bāhubhiśca sanistriṃśaiśchinnabhinnaśiroruhāḥ |
na śekuścalituṃ devāḥ kālanemihatā yudhi || 224 ||
[Analyze grammar]

muṣṭibhirnihatāḥ kecitkecicca dvidalīkṛtāḥ |
yakṣagaṃdharvapatagāḥ samahoragakinnarāḥ || 225 ||
[Analyze grammar]

tena vitrāsitāḥ petuḥ samare kālaneminā |
na śekuryatnavaṃtopi yatnaṃ kartuṃ vicetasaḥ || 226 ||
[Analyze grammar]

tena śakraḥ sahasrākṣo'spaṃditaḥ śarabaṃdhanaiḥ |
niṣprayatnaḥ kṛtaḥ saṃkhye calituṃ na śaśāka ha || 227 ||
[Analyze grammar]

nirjalāṃbhodasadṛśo nirjalārṇavasaprabhaḥ |
nirvyāpāraḥ kṛtastena vipāśo varuṇo mṛdhe || 228 ||
[Analyze grammar]

raṇe vaiśravaṇastena parītaḥ kālarūpiṇā |
vilapanlokapāleśastyājito dhanadaḥ kriyāṃ || 229 ||
[Analyze grammar]

yamaḥ sarvaharastena mṛtyupraharaṇo raṇe |
yāmyāmavasthāṃ saṃtyajya bhītaḥ svāṃ diśamāviśat || 230 ||
[Analyze grammar]

salokapālānutsārya hṛtvā teṣāṃ ca karma tat |
dikṣu sarvāsu dehaṃ svaṃ caturdhā vidadhe tadā || 231 ||
[Analyze grammar]

sa nakṣatrapathaṃ gatvā divyaṃ svarbhānudarśitaṃ |
jahāra lakṣmīṃ somasya yaccāsya viṣayaṃ mahat || 232 ||
[Analyze grammar]

cālayāmāsa dīptāṃśuṃ dharmadvārā sabhāskaraṃ |
śāsanaṃ cāsya viṣayaṃ jahāra dinakarma ca || 233 ||
[Analyze grammar]

sogniṃ devamukhaṃ jitvā cakārātmamukhāśrayaṃ |
vāyuṃ ca tarasā jitvā cakārātmavaśānugaṃ || 234 ||
[Analyze grammar]

sa samudrātsamānīya samastāḥ sarito balāt |
cakārābhisukhāvīryā dehabhūtāśca siṃdhavaḥ || 235 ||
[Analyze grammar]

apaḥ svavaśagāḥ kṛtvā divijāyāśca bhūmijāḥ |
chādayāmāsa jagatīṃ suguptāṃ dharaṇīdharaiḥ || 236 ||
[Analyze grammar]

sa svayaṃbhūrivābhāti mahābhūtapatirmahān |
sarvalokamayo daityaḥ sarvalokabhayāvahaḥ || 237 ||
[Analyze grammar]

sa lokapālaikavapuścaṃdrasūryagrahātmavān |
pāvakānilasaṃbhūto rarāja yudhi dānavaḥ || 238 ||
[Analyze grammar]

pārameṣṭhye sthitaḥ sthāne lokānāṃ prabhavopame |
taṃ tuṣṭuvurdaityagaṇā devā iva pitāmahaṃ || 239 ||
[Analyze grammar]

paṃca taṃ nābhyavartaṃta viparītena karmaṇā |
vedo dharmaḥ kṣamā satyaṃ śrīśca nārāyaṇāśrayā || 240 ||
[Analyze grammar]

sa teṣāmanupasthānātsakrodho dānaveśvaraḥ |
vaiṣṇavaṃ padamanvicchansa gato devatāyataḥ || 241 ||
[Analyze grammar]

sa dadarśa suparṇasthaṃ śaṃkhacakragadādharaṃ |
dānavānāṃ vināśāya bhrāmayaṃtaṃ gadāṃ śubhāṃ || 242 ||
[Analyze grammar]

sajalāṃbhodasadṛśaṃ vidyutsadṛśavāsasaṃ |
ārūḍhaṃ svarṇapatrāḍhyaṃ khecaraṃ kāśyapaṃ khagaṃ || 243 ||
[Analyze grammar]

duṣṭadaityavināśāya dṛṣṭvā khasthamivasthitaṃ |
dānavo viṣṇumakṣobhyaṃ babhāṣe kṣubdhamānasaḥ || 244 ||
[Analyze grammar]

ayaṃ sa ripurasmākaṃ pūrveṣāṃ prāṇanāśanaḥ |
arṇavāvāsinaścaiva madhośca kaiṭabhasya ca || 245 ||
[Analyze grammar]

ayaṃ sa ripurasmākamasamaḥ kila kathyate |
anekasaṃyugenena dānavā bahavo hatāḥ || 246 ||
[Analyze grammar]

ayaṃ sa nirghṛṇo loke strībālanirapattrapaḥ |
yena dānavanārīṇāṃ sīmaṃtodvaraṇaṃ kṛtam || 247 ||
[Analyze grammar]

ayaṃ sa viṣṇurdevānāṃ vaikuṃṭhaśca divaukasām |
anaṃto bhogināṃ madhye svayaṃbhūśca svayaṃbhuvaḥ || 248 ||
[Analyze grammar]

ayaṃ sa nātho devānāmasmābhirviprakṛṣyate |
asya krodhaṃ samāsādya hiraṇyakaśipurhataḥ || 249 ||
[Analyze grammar]

asyacchāyāmupāśritya devā makhamukhe sthitāḥ |
ājyaṃ maharṣibhirdattamaśnuvaṃti tridhā hutam || 250 ||
[Analyze grammar]

ayaṃ sa nidhane hetuḥ sarveṣāmamaradviṣām |
asya cakrapraviṣṭāni kulānyasmākamāhave || 251 ||
[Analyze grammar]

ayaṃ sa kila yuddheṣu surārthe tyaktajīvitaḥ |
sa vibhustejasā yuktaṃ cakraṃ kṣipati śatruṣu || 252 ||
[Analyze grammar]

ayaṃ sa kālo daityānāṃ kālabhūte mayi sthite |
atikrāṃtasya kālasya phalaṃ prāpsyati keśavaḥ || 253 ||
[Analyze grammar]

diṣṭyedānīṃ samakṣaṃ me viṣṇureṣa samāgataḥ |
niṣpiṣṭo bahunā saṃkhye mayyeva praṇaśiṣyati || 254 ||
[Analyze grammar]

yāsyāmyapacitiṃ diṣṭyā pūrveṣāmadya saṃyuge |
imannārāyaṇaṃ hatvā dānavānāṃ bhayāvaham || 255 ||
[Analyze grammar]

kṣiprameva haniṣyāmi raṇe'maragaṇānaham |
jātyaṃtaragatopyeṣa bādhate dānavānmṛdhe || 256 ||
[Analyze grammar]

eṣo'naṃtaḥ purā bhūtvā padmanābha iti śrutaḥ |
jaghānaikārṇave ghore tāvubhau madhukaiṭabhau || 257 ||
[Analyze grammar]

dvidhābhūtaṃ vapuḥ kṛtvā siṃhasyārddhaṃ narasya ca |
pitaraṃ me jaghānaiko hiraṇyakaśipuṃ purā || 258 ||
[Analyze grammar]

śubhaṃ garbhamadhattainamaditirdevatāraṇiḥ |
trīnlokānājahāraikaḥ kramamāṇastribhiḥ kramaiḥ || 259 ||
[Analyze grammar]

bhūyastvidānīṃ saṃprāpte saṃgrāme tārakāmaye |
mayā saha samāgamya sa devo vinaśiṣyati || 260 ||
[Analyze grammar]

evamuktvā bahuvidhaṃ kṣipraṃ nārāyaṇaṃ raṇe |
vāgbhirapratirūpābhiryuddhamevābhyarocayat || 261 ||
[Analyze grammar]

kṣipyamāṇo'sureṃdreṇa na cukopa gadādharaḥ |
kṣamābalena mahatā sasmitaṃ cedamabravīt || 262 ||
[Analyze grammar]

alpaṃ darpabalaṃ daitya sthiramakrodhajaṃ balam |
hatastvaṃ darpajairdoṣairhitvā yo bhāṣase kṣamām || 263 ||
[Analyze grammar]

adhamastvaṃ mama mato dhigetattava vāgbalam |
ke tatra puruṣāḥ saṃti yatra garjaṃti yoṣitaḥ || 264 ||
[Analyze grammar]

ahaṃ tvāṃ daitya paśyāmi pūrveṣāṃ mārgagāminam |
prajāpatiṃ kṛtaṃ setuṃ tyaktvā kaḥ svastimānbhavet || 265 ||
[Analyze grammar]

adya tvāṃ nāśayiṣyāmi devavyāpāraghātakam |
sveṣu sveṣu ca sthāneṣu sthāpayiṣyāmi devatāḥ || 266 ||
[Analyze grammar]

evaṃ bruvati vākyaṃ tu mṛdhe śrīvatsadhāriṇi |
jahāsa dānavaḥ krodhāddhastāṃścakreṇa sāyudhān || 267 ||
[Analyze grammar]

sa bāhuśatamudyamya sarvāyudhagaṇānraṇe |
krodhādviguṇaraktākṣo viṣṇorvakṣasya pātayat || 268 ||
[Analyze grammar]

dānavāścāpi samare mayatārapurogamāḥ |
udyatāyudhanistriṃśā viṣṇumabhyadravanraṇe || 269 ||
[Analyze grammar]

sa tāḍyamāno'tibalairdaityaiḥ sarvāyudhodyataiḥ |
na cacāla tato yuddhe kaṃpyamāna ivācalaḥ || 270 ||
[Analyze grammar]

saṃyuktaśca suparṇena kālanemirmahāsuraḥ |
sarvaprāṇena mahatīṃ gadāmudyamya bāhubhiḥ || 271 ||
[Analyze grammar]

ghorāṃ jvalaṃtīṃ mumuce saṃrabdho garuḍopari |
karmaṇā tena daityasya viṣṇurvismayamāgamat || 272 ||
[Analyze grammar]

tadā tena suparṇasya pātitā mūrdhni sā gadā |
suparṇaṃ vyathitaṃ dṛṣṭvā kṣataṃ ca vapurātmanaḥ || 273 ||
[Analyze grammar]

krodhasaṃraktanayano vaikuṃṭhaścakramādade |
vyavarddhata ca vegena suparṇena samaṃ vibhuḥ || 274 ||
[Analyze grammar]

bhujāścāsya vyavardhaṃta vyāptavaṃto diśo daśa |
vidiśaścaiva khaṃ cāpi gāṃ caiva pratipūrayan || 275 ||
[Analyze grammar]

vavṛdhe sa punarlokānkrāṃtukāma ivaujasā |
taṃ jayāya sureṃdrāṇāṃ varddhamānaṃ nabhastale || 276 ||
[Analyze grammar]

ṝṣayaḥ saha gaṃdharvāstuṣṭuvurmadhusūdanam |
sadyāṃ kirīṭena likhanśirasā bhāsvareṇa ca || 277 ||
[Analyze grammar]

padbhyāmākramyavasudhāṃ diśaḥ pracchādya bāhubhiḥ |
sahasrakaratulyābhaṃ sahasrāramarikṣayam || 278 ||
[Analyze grammar]

dīptāgnisadṛśaṃ ghoraṃdarśanena sudarśanam |
suvarṇareṇuparyaṃtaṃ vajranābhaṃ bhayāvahaṃ || 279 ||
[Analyze grammar]

medosthimajjarudhiraiḥ siktaṃ dānavasaṃbhavaiḥ |
advitīyaṃ praharaṇaṃ kṣuraparyaṃtamaṃḍalam || 280 ||
[Analyze grammar]

sragdāmamālānicitaṃ kāmagaṃ kāmarūpiṇaṃ |
svayaṃ svayaṃbhuvā sṛṣṭaṃ bhayadaṃ sarvavidviṣām || 281 ||
[Analyze grammar]

dadhāra roṣeṇāviṣṭaṃ nityamāhavadarpitaṃ |
kṣepaṇādyasya muhyaṃti lokāḥ sasthāṇujaṃgamāḥ || 282 ||
[Analyze grammar]

kravyādāni ca bhūtāni tṛptiṃ yāṃti mahāmṛdhe |
tamapratimakarmāṇaṃ samānaṃ sūryavarcasā || 283 ||
[Analyze grammar]

cakramudyamya samare kopadīpto gadādharaḥ |
praṇaṣṭaṃ dānavaṃ tejaḥ kurvāṇaṃ svena tejasā || 284 ||
[Analyze grammar]

ciccheda bāhūṃstenaiva samare kālaneminaḥ |
tacca vaktraśataṃ ghoraṃ sāgnicūrṇāṭṭahāsi vai || 285 ||
[Analyze grammar]

tasya daityasya cakreṇa pramamātha balāddhariḥ |
sacchinnabāhurviśirānaprākaṃpata dānavaḥ || 286 ||
[Analyze grammar]

kabaṃdhāvasthitaḥ saṃkhye viśākhaiva pādapaḥ |
taṃvitatya mahāpakṣau vāyoḥ kṛtvā samaṃ javam || 287 ||
[Analyze grammar]

urasā tāḍayāmāsa garuḍaḥ kālaneminaṃ |
sa tasya dehobhimukho vibāhuḥ khātparibhraman || 288 ||
[Analyze grammar]

nipapāta divaṃ tyaktvā kṣobhayandharaṇītalam |
tasminnipatite daitye devāḥ sarṣigaṇāstathā || 289 ||
[Analyze grammar]

sādhusādhviti vaikuṃṭhaṃ sametāḥ pratyapūjayan |
apare ye tu daityā vai yuddhe dṛṣṭaparākramāḥ || 290 ||
[Analyze grammar]

te sarve bāhubhirvyāptā na śekuścalituṃ raṇe |
kāṃścitkeśeṣu jagrāha kāṃścitkaṃṭheṣvapīḍayat || 291 ||
[Analyze grammar]

cakarta kasyacidvaktraṃ madhye gṛhṇāttathāparam |
te gadācakranirdagdhā gatasatvā gatāsavaḥ || 292 ||
[Analyze grammar]

gaganādbhraṣṭasarvāṃgā nipeturdharaṇītale |
teṣu sarveṣu daityeṣu hateṣu puruṣottamaḥ || 293 ||
[Analyze grammar]

śakrapriyaṃ tataḥ kṛtvā kṛtakarmagadādharaḥ |
tasminvimarde saṃvṛtte saṃgrāme tārakāmaye || 294 ||
[Analyze grammar]

taṃ ca deśaṃ jagāmāśu brahmā lokapitāmahaḥ |
sarvairbrahmarṣibhiḥ sārddhaṃ gaṃdharvāpsarasāṃgaṇaiḥ || 295 ||
[Analyze grammar]

devadevaṃ hariṃ devaḥ pūjayanvākyamabravīt |
kṛtaṃ deva mahatkarma surāṇāṃ śalyamuddhṛtam || 296 ||
[Analyze grammar]

nidhanena ca daityānāṃ vayaṃ ca paritoṣitāḥ |
yo'yaṃ tvayā hato viṣṇo kālanemirmahāsuraḥ || 297 ||
[Analyze grammar]

tvāmetasya ṝte hyasminśāstā kaścinna vidyate |
eṣa devānparibhavanlokāṃśca sacarācarān || 298 ||
[Analyze grammar]

ṝṣīṇāṃ kadanaṃ kṛtvā māmapi pratigarjati |
tadanena tvadīyena parituṣṭosmi karmaṇā || 299 ||
[Analyze grammar]

yadayaṃ kālakalpaste kālanemirnipātitaḥ |
tadāgacchasva bhadraṃ te gacchāma divamuttamām || 300 ||
[Analyze grammar]

brahmarṣayastvāṃ tatrasthāḥ pratīkṣaṃte sado gatāḥ |
kaṃ cāhaṃ tava dāsyāmi varaṃ varabhṛtāṃ vara || 301 ||
[Analyze grammar]

svasthānastheṣu deveṣu teṣāṃ ca varado bhavān |
niryātametattrailokyaṃ sphītaṃ nihatakaṃṭakam || 302 ||
[Analyze grammar]

asminneva mṛdhe viṣṇo śakrāya sumahātmane |
evamukto bhagavatā brahmaṇā hariravyayaḥ || 303 ||
[Analyze grammar]

devānśakramukhānsarvānuvāca śubhayā girā |
viṣṇuruvāca |
śrūyatāṃ tridaśāssarve yāvaṃto'tra samāgatāḥ || 304 ||
[Analyze grammar]

suparṇasahitaistatra puraskṛtya puraṃdaraṃ |
asmābhiḥ samare sarvaiḥ kālanemimukhā hatāḥ || 305 ||
[Analyze grammar]

dānavā vikramopetāḥ śakrādapi mahattarāḥ |
asminmahati saṃgrāme dvāveva tu vinissṛtau || 306 ||
[Analyze grammar]

virocanastu daiteyaḥ svarbhānuśca mahābalaḥ |
svāṃ diśaṃ bhajatāṃ śakro diśaṃ varuṇa eva ca || 307 ||
[Analyze grammar]

yāmyāṃ yamaḥ pālayatāmuttarāṃ ca dhanādhipaḥ |
ṝkṣaiḥ saha sadā yogaṃ gacchatāṃ caṃdramāstathā || 308 ||
[Analyze grammar]

ayamṛtumukhaṃ sūryo bhajatāmayanaiḥ saha |
ājyabhāgāḥ pravartaṃtāṃ sadasyairabhipūjitāḥ || 309 ||
[Analyze grammar]

hūyaṃtāmagnayo viprairvedadṛṣṭena karmaṇā |
devāśca balihomena svādhyāyena maharṣayaḥ || 310 ||
[Analyze grammar]

śrāddhena pitaraścaiva tuṣṭiṃ yāṃtu yathāsukham |
vāyuścaratu mārgasthastridhā dīpyatu pāvakaḥ || 311 ||
[Analyze grammar]

trayovarṇāśca lokāṃstrīstaparpayaṃtvātmajairguṇaiḥ |
kratavaḥ saṃpravartaṃtāṃ dīkṣaṇīyairdvijātibhiḥ || 312 ||
[Analyze grammar]

dakṣiṇāścopapadyaṃtāṃ yājñikaiśca pṛthakpṛthak |
gāśca sūryo rasānsomo vāyuḥ prāṇāṃśca prāṇiṣu || 313 ||
[Analyze grammar]

tarpayantaḥ pravartaṃtāmete somyaiḥ svakarmabhiḥ |
yathāvadanupūrveṇa maheṃdramalayodbhavāḥ || 314 ||
[Analyze grammar]

trailokyamātaraḥ sarvāḥ samudraṃ yāṃtu siṃdhavaḥ |
daityebhyastyajyatāṃ bhīśca śāṃtiṃ vrajata devatāḥ || 315 ||
[Analyze grammar]

svasti vo'stu gamiṣyāmi brahmalokaṃ sanātanaṃ |
svagṛhe svargaloke vā saṃgrāme vā viśeṣataḥ || 316 ||
[Analyze grammar]

viśvastaiśca na gaṃtavyaṃ nityaṃ kṣudrā hi dānavāḥ |
chidreṣu praharaṃtyete na teṣāṃ saṃsthitirdhruvā || 317 ||
[Analyze grammar]

saumyānāṃ nijabhāvānāṃ bhavatāmārjave manaḥ |
evamuktvā suragaṇānviṣṇussatyaparākramaḥ || 318 ||
[Analyze grammar]

jagāma brahmaṇā sārddhaṃ brahmalokaṃ mahāyaśāḥ |
devānāṃ mahatīṃ prītimutpādya bhagavānprabhuḥ || 319 ||
[Analyze grammar]

etadāścaryamabhavatsaṃgrāme tārakāmaye |
dānavānāṃ ca viṣṇośca yanmāṃ tvaṃ paripṛcchasi || 320 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 41

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: