Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
atha yogavatāṃ śreṣṭhamasṛjadbhūrivarcasam |
sraṣṭāraṃ sarvalokānāṃ brahmāṇaṃ sarvatomukham || 1401 ||
[Analyze grammar]

tasminhiraṇmaye padme bahuyojanavistṛte |
sarvatejoguṇamaye pārthivairlakṣaṇairvṛte || 1402 ||
[Analyze grammar]

tacca padmaṃ purābhūtaṃ pṛthivīrūpamuttamam |
nārāyaṇasamudbhūtaṃ pravadaṃti maharṣayaḥ || 1403 ||
[Analyze grammar]

yatpadmaṃ sā rasādevī pṛthivī parikathyate |
ye padmakesarā mukhyāstāndivyānparvatānviduḥ || 1404 ||
[Analyze grammar]

himavaṃtaṃ ca nīlaṃ ca meruṃ niṣadhameva ca |
kailāsaṃ śṛṃgavaṃtaṃ ca tathādriṃ gaṃdhamādanam || 1405 ||
[Analyze grammar]

puṇyaṃ triśikharaṃ caiva kāṃtaṃ maṃdarameva ca |
udāraṃ piṃjaraṃ caiva viṃdhyamastaṃ ca parvatam || 1406 ||
[Analyze grammar]

eta eva gaṇānāṃ ca siddhānāṃ ca mahātmanām |
āśrayāḥ puṇyaśīlānāṃ sarvakāmaphalapradāḥ || 1407 ||
[Analyze grammar]

eteṣāmaṃtare dvīpo jaṃbūdvīpa iti smṛtaḥ |
jaṃbudvīpasya saṃsthānaṃ yājñīyā yatra ca kriyāḥ || 1408 ||
[Analyze grammar]

tebhyo yaddravate toyaṃ divyāmṛtarasopamam |
divyatīrthaśatādhārāḥ sarasyaḥ sarvataḥ smṛtāḥ || 1409 ||
[Analyze grammar]

yānyetānīhapadmasya kesarāṇi samaṃtataḥ |
asaṃkhyeyāḥ pṛthivyāṃ te vividhāścaiva parvatāḥ || 14010 ||
[Analyze grammar]

yāni parṇāni padmasya bhūripūrvāṇi pārthiva |
te durgamāḥ śailacitā mlecchadeśāḥ prakīrtitāḥ || 14011 ||
[Analyze grammar]

yānyadhobhāgapatrāṇi tā nivāsāstu bhāgaśaḥ |
daityānāmasurāṇāṃ ca pannagānāṃ ca pārthiva || 14012 ||
[Analyze grammar]

teṣāṃ madhyeṃtaraṃ yattu tadrasātalasaṃjñitam |
mahāpātakakarmāṇo majjaṃte yatra mānavāḥ || 14013 ||
[Analyze grammar]

caturdiśāsu saṃkhyātāścatvāraḥ salilākarāḥ |
evaṃ nārāyaṇasyārthe mahī puṣkara saṃbhavā || 14014 ||
[Analyze grammar]

prādurbhāvopyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ |
etasmātkāraṇādyajñe purāṇaiḥ paramarṣibhiḥ || 14015 ||
[Analyze grammar]

yajñiyairvedadṛṣṭāṃtairyajñairyūpacitiḥ kṛtā |
evaṃ bhagavatā tena viśvavyāpyadharācitā || 14016 ||
[Analyze grammar]

parvatānāṃ nadīnāṃ ca racanā caiva nirmitā |
viśvasya yaścāpratimaprabhāvaḥ prabhākarā bho varuṇomitadyutiḥ || 14017 ||
[Analyze grammar]

śanaiḥ svayaṃbhūrvyasṛjatsuṣuptaṃ jaganmayaḥ padmanidhiṃ mahārṇave |
vighnastapasi saṃbhūto madhurnāma mahāsuraḥ || 14018 ||
[Analyze grammar]

tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ |
tau rajastamasorbhūtau saṃbhūtau tāmasau gaṇau || 14019 ||
[Analyze grammar]

ekārṇavaṃ jagatsarvaṃ kṣobhayetāṃ mahābalau |
divyaraktāṃbaradharau śvetadīptogradaṃṣṭriṇau || 14020 ||
[Analyze grammar]

kirīṭamakuṭodagrau keyūravalayojjvalau |
mahāvivṛtatāmrākṣau pīnoraskau mahābhujau || 14021 ||
[Analyze grammar]

mahāgireḥ saṃhananau jaṃgamāviva parvatau |
navameghapratīkāśāvādityapratimānanau || 14022 ||
[Analyze grammar]

vipulābhogakeyūra karābhyāmatibhīṣaṇau |
pādasaṃcāravinyāsairvikṣipaṃtāvivārṇavam || 14023 ||
[Analyze grammar]

kaṃpayaṃtau harimiva śayānaṃ madhusūdanam |
tau tatra vicaraṃtau tu puṣkare viśvatomukhau || 14024 ||
[Analyze grammar]

yogināṃ śreṣṭhamatyaṃtaṃ dīptaṃ dadṛśatustadā |
nārāyaṇasamājñātaṃ sṛjaṃtamakhilāḥ prajāḥ || 14025 ||
[Analyze grammar]

daivatāni ca viśvāni mānasāṃśca sutānṛṣīn |
tatastāvūcatustatra brahmāṇamasurottamau || 14026 ||
[Analyze grammar]

duṣṭau yuyutsū saṃkruddhau krodhavyākulitekṣaṇau |
kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ || 14027 ||
[Analyze grammar]

āvāmagaṇayanmohādāsse tvaṃ vigataspṛhaḥ |
ehyāgacchāvayoryuddhaṃ dehi tvaṃ kamalodbhava || 14028 ||
[Analyze grammar]

āvābhyāṃ parameśābhyāmaśaktaḥ sthātumarṇave |
tatra kaśca bhavettubhyaṃ yena cātra niyojitaḥ || 14029 ||
[Analyze grammar]

kaḥ sraṣṭā kaśca te goptā kena nāmnābhidhīyate |
brahmovāca |
īśvaraḥ procyate loke viṣṇuścānaṃtaśaktidhṛt || 14030 ||
[Analyze grammar]

tatsakāśāttu jātaṃ māṃ sraṣṭāramavagacchatam |
madhukaiṭabhā ūcatuḥ |
nāvayoḥ paramaṃ loke kiṃcidasti mahāmune || 14031 ||
[Analyze grammar]

āvābhyāṃ cchādyate viśvaṃ tamasā rajasā ca vai |
rajastamomayāvāvāmṛṣīṇāmatilaṃghinau || 14032 ||
[Analyze grammar]

dharma śīlaṃ cchādayantau nāśakau sarvadehinām |
āvābhyāṃ yujyate loko dustarābhyāṃ yuge yuge || 14033 ||
[Analyze grammar]

āvāmarthaśca kāmaśca yajñassarvaparigrahaḥ |
sukhaṃ yatra mado yatra yatra śrīḥ kīrtireva ca || 14034 ||
[Analyze grammar]

yeṣāṃ yatkāṃkṣitaṃ kiṃcittattadāvāṃ viciṃtaya |
brahmovāca |
āvābhyāṃ saṃhatau dṛṣṭvā yuvāṃ pūrvaṃ parājitau || 14035 ||
[Analyze grammar]

taṃ samādhāya guṇinaṃ satvaṃ cāsmi samāśritaḥ |
yaḥ paro yogayuktātmā yokṣaraḥ satvameva ca || 14036 ||
[Analyze grammar]

rajasastamasaścaiva yaḥ sraṣṭā viśvasaṃbhavaḥ |
tato bhūtāni jāyaṃte sātvikānītarāṇi ca || 14037 ||
[Analyze grammar]

sa eva yuvayornāśaṃ vāsudevaḥ kariṣyati |
svapanneva tato devo bahuyojanavistṛtau || 14038 ||
[Analyze grammar]

bāhū nārāyaṇo brahma kṛtavānātmamāyayā |
kṛṣyamāṇau tatastasya bāhubhyāṃ bāhuśālinau || 14039 ||
[Analyze grammar]

ceratustau vigalitau śakunāviva pīvarau |
tatastāvāhaturgatvā vāsudevaṃ sanātanam || 14040 ||
[Analyze grammar]

padmanābhaṃ hṛṣīkeśaṃ praṇipatya natāvubhau |
jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam || 14041 ||
[Analyze grammar]

āvayoścaiva hetuṃ tvāṃ jānantau buddhikāraṇam |
amoghadarśanaṃ satyaṃ yatastvāṃ vidvaśāśvatam || 14042 ||
[Analyze grammar]

tatastvāmabhito deva kāṃkṣāvaḥ prasamīkṣitum |
amoghadarśanosi tvaṃ namaste samitiṃjaya || 14043 ||
[Analyze grammar]

śrībhagavānuvāca |
kimarthaṃ māmanubrūtha yuvāmasurasattamau |
gatāyuṣkau yuvāṃ bhūyastvaho jīvitumicchathaḥ || 14044 ||
[Analyze grammar]

madhukaiṭabhā ūcatuḥ |
yasminna kaścinmṛtavāndeva tasminvadhaṃ prabho |
icchāvaḥ putratāṃ caiva bhavataḥ sumahātapaḥ || 14045 ||
[Analyze grammar]

śrībhagavānuvāca |
yuvayorbāḍhametatsyādbhaviṣye kalisaṃbhave |
bhaviṣyatho na saṃdehaḥ satyametadbravīmi vām || 14046 ||
[Analyze grammar]

varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvadharaḥ surottamaḥ |
rajastamojau tu tadāṃjanopamau mamarda tāvūrutale'maraprabhuḥ || 14047 ||
[Analyze grammar]

sthitvā tasmiṃstu kamale brahmā brahmavidāṃvaraḥ |
ūrdhvabāhurmahātejāstapoghoraṃ samāśritaḥ || 14048 ||
[Analyze grammar]

prajvalanniva tejobhirbhābhiḥ svābhistamonudaḥ |
babhāṣe sa tu dharmātmā sahasrāṃśurivāṃśubhiḥ || 14049 ||
[Analyze grammar]

athānyadrūpamāsthāya prabhurnarāyaṇovyayaḥ |
ājagāma mahātejā yogācāryo mahāyaśāḥ || 14050 ||
[Analyze grammar]

sāṃkhyācāryaśca matimānkapilo brahmaṇāṃ varaḥ |
ubhāvapi mahātmānau pūjitau tatra tatparau || 14051 ||
[Analyze grammar]

tau prāptāvūcatustatra brahmāṇamamitaujasam |
parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ || 14052 ||
[Analyze grammar]

brahma saṃparivedyaṃ te viśāla jagadāsthitau |
grāmaṇīssarvabhūtānāṃ brahmā trailokyapūjitaḥ || 14053 ||
[Analyze grammar]

tayostadvacanaṃ śrutvā vibodhyagatayoḥ param |
trīnimānkṛtavānlokānyatheyaṃ brahmaṇaḥ śrutiḥ || 14054 ||
[Analyze grammar]

putraṃ svasaṃbhavaṃ caikaṃ samutpāditavānbhuvam |
tadāgre cāgatastasya brahmamānasasaṃbhavaḥ || 14055 ||
[Analyze grammar]

utpannamātro brahmāṇamuktavānmānasaḥ sutaḥ |
kiṃ kurmastava sāhāyyaṃ bravītu bhagavāniti || 14056 ||
[Analyze grammar]

brahmovāca |
yadeṣa kapilo nāma brahmanārāyaṇastathā |
vadato bhavatastvaṃ tu tatkuruṣva mahāmate || 14057 ||
[Analyze grammar]

brahmaṇā sa tathoktastau prāha bhūpa samutthitaḥ |
śuśrūṣurasmi yuvayoḥ kiṃ karomi kṛtāṃjali || 14058 ||
[Analyze grammar]

śrībhavagavānuvāca |
yatsatyamakṣaraṃ brahma aṣṭādaśavidhaṃ ca tat |
yatsatyamamṛtaṃ tattu paraṃ padamanusmara || 14059 ||
[Analyze grammar]

etadvaco niśamyaivaṃ sa yayau diśamuttarāṃ |
gatvā ca tatra sa brahma agamajjñānacakṣuṣā || 14060 ||
[Analyze grammar]

tato brahmā bhuvarnāma dvitīyamasṛjatprabhuḥ |
saṃkalpayitvā manasā tameva ca mahāmanāḥ || 14061 ||
[Analyze grammar]

tataḥ sopyabravīdvākyaṃ kiṃ karomi pitāmaha |
pitāmahasamā jñāto brahmāṇaṃ samupasthitaḥ || 14062 ||
[Analyze grammar]

brāhmaṇasyāmṛtarasonubhūtastena vai tataḥ |
prāptaḥ saparamaṃsthānaṃ sa tayoḥ pārśvamāgataḥ || 14063 ||
[Analyze grammar]

tasminnapi gate sotha tṛtīyamasṛjatprabhuḥ |
mokṣapravṛttikuśalaṃ suvarnāmayutaḥ prabhuḥ || 14064 ||
[Analyze grammar]

sopi taṃdharmamāsthāya tayorevāgamadgatiṃ |
evaṃ putrāstrayopyete gatāḥ śaṃbhormahātmanaḥ || 14065 ||
[Analyze grammar]

tāngṛhītvā sutāṃstasya tau gatāvūrjitāṃ gatiṃ |
nārāyaṇaśca bhagavānkapilaśca yatīśvaraḥ || 14066 ||
[Analyze grammar]

yaṃ kālaṃ te gatā brahma brahmā taṃ kālameva ca |
tapoghorataraṃ bhūyaḥ saṃśritaḥ paramaṃ padaṃ || 14067 ||
[Analyze grammar]

na ca śaktastato brahmā prabhurekastapaścaran |
śarīrārdhāttato bhāryāmutpādayati tacchubhām || 14068 ||
[Analyze grammar]

ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ |
viśve prajānāṃ patayo yebhyo lokā viniḥsṛtāḥ || 14069 ||
[Analyze grammar]

viśveśaṃ prathamaṃ tāvanmahātmā tapasātmajam |
sarvatrasaṃhataṃ puṇyaṃ nāmnā dharmaṃ sa sṛṣṭavān || 14070 ||
[Analyze grammar]

dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ katum |
vasiṣṭhaṃ gautamaṃ caiva bhṛgumaṃgirasaṃ muniṃ || 14071 ||
[Analyze grammar]

atyadbhutāssvakṛtyena jñeyāste tu maharṣayaḥ |
trayodaśaguṇāraṃbhā ye vaṃśāstu maharṣiṇāṃ || 14072 ||
[Analyze grammar]

aditirditirdanuḥ kālā anāyuḥ siṃhikā khasā |
prācī krodhā ca surasā vinatā kadrureva ca || 14073 ||
[Analyze grammar]

dakṣasyāpatyametadvai kanyā dvādaśa pārthiva |
nakṣatrāṇi ca caṃdrasya viṃśatissapta corjitāḥ || 14074 ||
[Analyze grammar]

marīceḥ kaśyapaḥ putrastapasā nirmitaḥ kila |
tasmai dvādaśakanyāśca dakṣastāścānvamanyata || 14075 ||
[Analyze grammar]

nakṣatrāṇi ca somāya tathaivaṃ dattavānṛṣiḥ |
rohiṇyādīni sarvāṇi puṇyāni kurunaṃdana || 14076 ||
[Analyze grammar]

lakṣmīssarasvatī saṃdhyā viśveśā ca mahāyaśāḥ |
devī sarasvatī caiva brahmaṇā nirmitāḥ purā || 14077 ||
[Analyze grammar]

etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva |
dattā dharmāya bhadraṃ te brahmaṇā dṛṣṭakarmaṇā || 14078 ||
[Analyze grammar]

yā rūpārdhavatī patnī brahmaṇaḥ kāmarūpiṇī |
surabhiḥ sahasā bhūtvā brahmāṇaṃ samupasthitā || 14079 ||
[Analyze grammar]

tatastāmagamadbrahmā maithune lokapūjitaḥ |
lokasarjanahetujño gavāmarthāya sattama || 14080 ||
[Analyze grammar]

jajñe caikādaśasutānvipulāndharmasaṃjñitān |
raktasaṃdhyābhrasaṃkāśānmahatastigmatejasaḥ || 14081 ||
[Analyze grammar]

te rudaṃto dravaṃtaśca gatavaṃtaḥ pitāmaham |
rodanāddravaṇāccaiva rudrā eveti te smṛtāḥ || 14082 ||
[Analyze grammar]

nirhṛtiścaiva saṃdhyaśca tṛtīyaścāpyayonijaḥ |
mṛgavyādhaḥ kapardī ca mahāviśveśvaraśca yaḥ || 14083 ||
[Analyze grammar]

ahirbudhnyaśca bhagavānkapālī caiva piṃgalaḥ |
senānīśca mahātejā rudrāścaikādaśa smṛtāḥ || 14084 ||
[Analyze grammar]

tasyāmeva surabhyāṃ ca gāvo jātāḥ surāśca ye |
ajaścaiva tu haṃsaśca tathaiva nṛpasattama || 14085 ||
[Analyze grammar]

oṣadhyaḥ pravarāyāśca surabhyāstāssamutthitāḥ |
dharmāllakṣmīstathākāmaṃ sādhyānsādhyā vyajāyata || 14086 ||
[Analyze grammar]

bhavaṃ ca prabhavaṃ caiva kṛśāśvaṃ suvahaṃ tathā |
aruṇaṃ varuṇaṃ caiva viśvāmitra cala dhruvau || 14087 ||
[Analyze grammar]

haviṣmaṃtaṃ tanūjaṃ ca vidhānābhimatāvapi |
vatsaraṃ caiva bhūtiṃ ca sarvāsuraniṣūdanam || 14088 ||
[Analyze grammar]

suparvāṇaṃ bṛhatkāṃtiṃ sādhyā lokanamaskṛtam |
vāsavānugatā devī janayāmāsa vai surān || 14089 ||
[Analyze grammar]

dharaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam |
viśvāvasuṃ tṛtīyaṃ ca caturthaṃ somamīśvaraṃ || 14090 ||
[Analyze grammar]

tatonurūpamāyaṃ ca yamaṃ tasmādanaṃtaram |
saptamaṃ ca tathā vāyumaṣṭamaṃ nirhṛtiṃ tathā || 14091 ||
[Analyze grammar]

dharmasyāpatyametadvai surabhyāṃ tadajāyata |
viśvedevāśca viśvāyāṃ dharmājjātā iti smṛtāḥ || 14092 ||
[Analyze grammar]

dakṣaścaiva mahābāhuḥ puṣkarastama eva ca |
cākṣuṣaśca tatotriśca tathā bhadramahoragau || 14093 ||
[Analyze grammar]

viśvāṃtaka vasurbālo nikuṃbhaśca mahāyaśāḥ |
rurudaścātisiddhaujā bhāskara pramitadyutiḥ || 14094 ||
[Analyze grammar]

viśvāndevāndevamātā viśveṣāṃ janayatsutān |
marutvatī marutvato devānajanayatsutān || 14095 ||
[Analyze grammar]

agniścakṣū ravirjyotiḥ sāvitrī mitrameva ca |
amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahattaram || 14096 ||
[Analyze grammar]

virājaṃ caiva rājaṃ ca viśvāyuṃ sumatiṃ tathā |
aśvagaṃ citraraśmiṃ ca tathā ca niṣadhaṃ nṛpaṃ || 14097 ||
[Analyze grammar]

bhūya evaṃ cātmavidhiṃ cāritraṃ pādamātragaṃ |
bṛhaṃtaṃ vai bṛhadrūpaṃ tathā caiva sanābhigaṃ || 14098 ||
[Analyze grammar]

marutvatī prajā jajñe jyeṣṭhāṃ taṃ marutāṃgaṇaṃ |
aditiḥ kaśyapājjajñe ādityāndvādaśaiva hi || 14099 ||
[Analyze grammar]

iṃdro viṣṇurbhagastvaṣṭā varuṇoṃśoryamāraviḥ |
pūṣā mitraśca varado dhātā parjanya eva hi || 140100 ||
[Analyze grammar]

ityete dvādaśādityā variṣṭāstridivaukasāṃ |
ādityasya sarasvatyāṃ jajñāte dvau sutau varau || 140101 ||
[Analyze grammar]

tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyātisaṃmatau |
danustu dānavānjajñe ditirdaityānvyajāyata || 140102 ||
[Analyze grammar]

kālā tu kālakeyāṃstānasurānrākṣasāṃstathā |
anāyuṣāyāstanayā vyādhayaśca mahābalāḥ || 140103 ||
[Analyze grammar]

siṃhikā grahamātā ca gaṃdharvajananī muniḥ |
prācī tvapsarasāṃ mātā puṇyānāṃ bhāratetarā || 140104 ||
[Analyze grammar]

krodhā sāḥ sarvabhūtāni piśācā sā ca pārthiva |
jajñe yakṣagaṇāṃścaiva rākṣasāṃśca viśāṃpate || 140105 ||
[Analyze grammar]

catuṣpadāni satvāni etā gāścaiva saurabhī |
purāṇapuruṣaścaiva māyāṃ viṣṇurhariḥ prabhuḥ || 140106 ||
[Analyze grammar]

kathitastenupūrveṇa saṃstutaśca maharṣibhiḥ |
yaścedamagryaṃ śṛṇuyātpurāṇaṃ sadā naraḥ parvasu cetpaṭheta || 140107 ||
[Analyze grammar]

avāpyalokaṃ sa hi vītarāgaḥ paratra ca svargaphalāni bhuṃkte cakṣuṣā manasā vācā karmaṇā ca caturvidham || 140108 ||
[Analyze grammar]

prasādayati yaḥ kṛṣṇaṃ tasya kṛṣṇaḥ prasīdati |
rājyaṃ ca labhate rājā nirdhanaścottamaṃ dhanam || 140109 ||
[Analyze grammar]

kṣīṇāyurlabhate cāyuḥ putrakāmotha saṃtatim |
yajñārthinastathā kāmāṃstapāṃsi vividhāni ca || 140110 ||
[Analyze grammar]

yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ lokeśvarāllabhet |
sarvaṃ vihāya ya imaṃ paṭhedvai pauṣkaraṃ hareḥ || 140111 ||
[Analyze grammar]

prādurbhāvaṃ naraśreṣṭha na tasya hyaśubhaṃ bhavet |
eṣa pauṣkarakonāma prādurbhāvo mahātmanaḥ || 140112 ||
[Analyze grammar]

kīrtitastu mahārāja vyāsaśrutinidarśanāt |
viṣṇutvaṃ śṛṇu me viṣṇorharitvaṃ ca kṛteyuge || 140113 ||
[Analyze grammar]

vaikuṃṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca |
īśvarasya hitasyaiṣā karmaṇāṃ gahanā gatiḥ || 140114 ||
[Analyze grammar]

sāṃprataṃ bhūtabhavyaṃ ca śṛṇu rājanyathātathaṃ |
avyakto vyaktaliṃgastho ya eṣa bhagavānprabhuḥ || 140115 ||
[Analyze grammar]

nārāyaṇo hyanaṃtātmā prabhavāpyaya eva ca |
eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ || 140116 ||
[Analyze grammar]

brahmā vāyuśca somaśca dharmaḥ śakro bṛhaspatiḥ |
aditerapi putratvametyajaḥ kurunaṃdana || 140117 ||
[Analyze grammar]

eṣa viṣṇuriti khyāta indrasyāvarajo vibhuḥ |
prasādanaṃ tasyavibhoradityāḥ putrakāraṇam || 140118 ||
[Analyze grammar]

vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām |
sasarjātha surānkalpe brahmāṇaṃ ca prajāpatīn || 140119 ||
[Analyze grammar]

asṛjanmānasāṃstatra brahmavaṃśānanuttamān |
tebhyobhavanmahātmabhyaḥ paraṃbrahma sanātanam || 140120 ||
[Analyze grammar]

etadāścaryabhūtasya viṣṇoḥ karmānukīrtitaṃ |
kīrttanīyasya lokeṣu kīrtyamānaṃ nibodha me || 140121 ||
[Analyze grammar]

vṛtte vṛtravadhe bhīṣma vartamāne kṛteyuge |
āsīttrailokyavikhyātaḥ saṃgrāmastārakāmayaḥ || 140122 ||
[Analyze grammar]

yatra te dānavā ghorāḥ sarve saṃgrāmadurjayāḥ |
ghnaṃti devāsurānsarvānsayakṣoragarākṣasān || 140123 ||
[Analyze grammar]

te vadhyamānā vimukhāśchinnapraharaṇā raṇe |
trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum || 140124 ||
[Analyze grammar]

etasminnaṃtare meghā nirvāṇāṃgāravarcasaḥ |
sārkacaṃdragrahagaṇaṃ cchādayaṃto nabhastalam || 140125 ||
[Analyze grammar]

caṃḍavidyudgaṇopetā ghoranirhrādakāriṇaḥ |
anyonyavegābhihatāḥ pravavuḥ saptamārutāḥ || 140126 ||
[Analyze grammar]

dīptatoyāḥ sanirghātaiḥ saha vajrānalānilaiḥ |
ravaissughorairutpātairdahyamānamivāmbaram || 140127 ||
[Analyze grammar]

peturulkāsahasrāṇi nipetuḥ khacarāṇyapi |
daivāni ca vimānāni prapataṃtyutpataṃti ca || 140128 ||
[Analyze grammar]

caturyugāṃtasamaye lokānāṃ yadbhayaṃ bhavet |
arūpavati rūpāṇi tasminnutpātalakṣaṇe || 140129 ||
[Analyze grammar]

tasmādduṣprathitaṃ sarvaṃ na prājñāyata kiṃcana |
timiraughaparikṣiptā na rejuśca diśo daśa || 140130 ||
[Analyze grammar]

viveśa rūpiṇī kālī kālameghāvaguṃṭhitā |
dyaurnabhātyabhibhūtārkā ghoreṇa tamasā vṛtā || 140131 ||
[Analyze grammar]

tāṃ ghanaughāṃ satimirāṃ dorbhyāmāchidya sa prabhuḥ |
vapuḥ svaṃ darśayāmāsa divyaṃ kṛṣṇavapurhariḥ || 140132 ||
[Analyze grammar]

balāhakāṃjananibhaṃ balāhakatanūruham |
tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam || 140133 ||
[Analyze grammar]

dīptapītāṃbaradharaṃ taptakāṃcanabhūṣaṇam |
dhūmrāṃdhakāravapuṣaṃ yugāṃtāgnimivotthitam || 140134 ||
[Analyze grammar]

vṛttadviguṇapīnāṃ saṃkirīṭācchannamūrdhajam |
babhau cāmīkaraprakhyairāyudhairupaśobhitam || 140135 ||
[Analyze grammar]

caṃdrārkakiraṇodyotaṃ girikūṭamivocchritam |
naṃdakānaṃditakaraṃ kaustubhodbhāsitorasam || 140136 ||
[Analyze grammar]

śakticitraphalodagraṃ śaṃkhacakragadādharam |
viṣṇuśailaṃ kṣamāśīlaṃ śrīvatsaṃ śārṅgapāṇinam || 140137 ||
[Analyze grammar]

tridaśodāraphaladaṃ svargastrīcāruvallabham |
sarvalokamanaḥkāṃtaṃ sarvasatvamanoharam || 140138 ||
[Analyze grammar]

māyāviśālaviṭapaṃ toyadaughasamaprabham |
vidyāhaṃkāramānāḍhya mahābhūtaprarohaṇam || 140139 ||
[Analyze grammar]

viśeṣapatrairnicitaṃ grahanakṣatrapuṣpitam |
daityalokamahāskaṃdhaṃ martyalokaprakāśitam || 140140 ||
[Analyze grammar]

sāgarākāranirhrādaṃ rasātalagalāśrayam |
nāgeṃdrapāśairvitataṃ pakṣijaṃtusamanvitam || 140141 ||
[Analyze grammar]

śīlānāhāryagaṃdhāḍhyaṃ sarvalokamahādrumam |
avyaktānaṃdasalilaṃ vyaktāhaṃkāraphenilam || 140142 ||
[Analyze grammar]

mahābhūtakaraughaughaṃ grahanakṣatrabudbudam |
vimānavāhanairvyāptaṃ toyadāḍambarākulam || 140143 ||
[Analyze grammar]

jaṃtumatsyagaṇākīrṇaṃ śailaśaṃkhakulairyutam |
traiguṇyaviṣayāvartaṃ sarvalokatimiṃgilam || 140144 ||
[Analyze grammar]

vīravṛkṣalatāgulmaṃ bhujagotsṛṣṭaśaivalam |
dvādaśārkamahādvīpaṃ rudraikādaśapattanam || 140145 ||
[Analyze grammar]

vasvaṣṭaparvatopetaṃ trailokyāṃbho mahodadhim |
saṃdhyāsaṃdhyormisalilamāpūrṇānilaśobhitam || 140146 ||
[Analyze grammar]

daityayakṣagaṇagrāmaṃ rakṣogaṇajhaṣākulam |
pitāmahamahāvīryaṃ svargastrīratnasaṃkulam || 140147 ||
[Analyze grammar]

śrī kīrti kāṃtilakṣmībhirnadībhiśca samākulam |
kālayogamahāvarṣapralayotpattivegitam || 140148 ||
[Analyze grammar]

satsaṃyogamahāpāraṃ nārāyaṇamahārṇavam |
devātidevaṃ varadaṃ bhaktānāṃ bhaktavatsalam || 140149 ||
[Analyze grammar]

anugrahakaraṃ devaṃ praśāṃtikaraṇaṃ śubham |
haryaśvarathasaṃyukta suparṇadhvajaśobhite || 140150 ||
[Analyze grammar]

caṃdrārkacakraracita udārākṣavṛtāṃtare |
anaṃtaraśmisaṃyukte durdarśe merukūbare || 140151 ||
[Analyze grammar]

tārakācitrakusume grahanakṣatrabaṃdhure |
bhayeṣvabhayade vyomni devadaityāparājite || 140152 ||
[Analyze grammar]

haryaśvarathasaṃyuktamuktāśobhāsamanvitam |
dadṛśuste sthitaṃ devaṃ divyalokamaye rathe || 140153 ||
[Analyze grammar]

te kṛtāṃjalayaḥ sarve devā iṃdrapurogamāḥ |
jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ || 140154 ||
[Analyze grammar]

eteṣāṃ ca giraḥ śrutvā sa viṣṇurdevadaivataḥ |
manaścakre vināśāya dānavānāṃ mahāmṛdhe || 140155 ||
[Analyze grammar]

ākāśe tu sthito viṣṇuruttamaṃ vapurāśritaḥ |
uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ || 140156 ||
[Analyze grammar]

śāṃtiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃgaṇāḥ |
jitā me dānavāḥ sarve trailokyaṃ parigṛhyatām || 140157 ||
[Analyze grammar]

tatosya satyasaṃdhasya viṣṇorvākyena toṣitāḥ |
devāḥ prītiṃ parājagmuḥ prāśyāmṛtamivottamam || 140158 ||
[Analyze grammar]

tatastamaśca saṃhṛtya vineśuśca balāhakāḥ |
pravavuśca śivā vātāḥ prasannāśca diśo daśa || 140159 ||
[Analyze grammar]

śuddhaprāyāṇi jyotīṃṣi somaṃ cakruḥ pradakṣiṇam |
na vigrahaṃ grahāścakruḥ prasannāścāpi siṃdhavaḥ || 140160 ||
[Analyze grammar]

virajā abhavanmārgā lokāḥ svargādayastrayaḥ |
yathārthamūhussaritaścukṣubhe na tathārṇavaḥ || 140161 ||
[Analyze grammar]

āsanchubhānīndriyāṇi narāṇāmaṃtarātmasu |
maharṣayo vītaśokā vedānuccairadhīyata || 140162 ||
[Analyze grammar]

yajñeṣu ca haviḥ pākaṃ śivamāpa ca pāvakaḥ |
pravṛttadharmasaṃvṛttā lokā muditamānasāḥ || 140163 ||
[Analyze grammar]

viṣṇoḥ satyapratijñasya śrutvārinidhanā giraḥ |
tato bhayaṃ viṣṇumukhācchrutvā daiteyadānavāḥ || 140164 ||
[Analyze grammar]

udyogaṃ vipulaṃ cakruryuddhāya vijayāya ca |
mayastu kāṃcanamayaṃ trinalvāṃtaramavyayam || 140165 ||
[Analyze grammar]

catuścakraṃ suvipulaṃ sukalpitamahāyudham |
kiṃkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam || 140166 ||
[Analyze grammar]

ruciraṃ raśmijālaiśca haimajālaiśca śobhitam |
īhāmṛgagaṇākīrṇaṃ pakṣisaṃghavirājitam || 140167 ||
[Analyze grammar]

divyāstraśastraruciraṃ payodharanināditam |
svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam || 140168 ||
[Analyze grammar]

gadāparighasaṃpūrṇaṃ mūrtimaṃtamivārṇavam |
hemakeyūravalayaṃ caṃdramaṃḍalakūbaram || 140169 ||
[Analyze grammar]

sapatākadhvajopetaṃ sādityamiva maṃdaram |
gajeṃdrābhogavapuṣaṃ kvacitkesaravarcasam || 140170 ||
[Analyze grammar]

yuktamṛkṣasahasreṇa sudhārāṃbudanāditam |
dīptamākāśagaṃ divyaṃ rathaṃ pararathārujam || 140171 ||
[Analyze grammar]

adhyatiṣṭhadraṇākāṃkṣī meruṃ dīptamivāṃśumān |
tārastu krośavistāramāyāme ca tathāvidham || 140172 ||
[Analyze grammar]

śailakūbarasaṃkāśaṃ nīlāṃjanacayopamam |
kālalohasya ratnānāṃ samūhābaddhakūbaram || 140173 ||
[Analyze grammar]

timirodgārakiraṇaṃ garjaṃtamiva toyadam |
lohajālena mahatā sagavākṣeṇa daṃśitam || 140174 ||
[Analyze grammar]

āyasaiḥ parighaiḥ pūrṇaṃ kṣepaṇīyaiśca mudgaraiḥ |
prāsaiḥ pāśaiśca vitatairasaṃyuktaiśca kaṇṭakaiḥ || 140175 ||
[Analyze grammar]

śobhitaṃ trāsanīyaiśca tomaraiḥ saparaśvadhaiḥ |
udyataṃ dviṣatāṃ hetordvitīyamiva maṃdaram || 140176 ||
[Analyze grammar]

yuktaṃ kharasahasreṇa so'dhyārohadrathottamam |
virocanastu saṃkruddho gadāpāṇiravasthitaḥ || 140177 ||
[Analyze grammar]

pramukhe tasya sainyasya dīptaśṛṃga ivācalaḥ |
yuktaṃ hayasahasreṇa hayagrīvastu dānavaḥ || 140178 ||
[Analyze grammar]

vyūhitaṃ dānavavyūhaṃ paricakrāma vīryavān |
vipracittisutaḥ śvetaḥ śvetakuṃḍalabhūṣaṇaḥ || 140179 ||
[Analyze grammar]

syaṃdanaṃ vāhayāmāsa parānīkasya mardanaḥ |
vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat || 140180 ||
[Analyze grammar]

sa cāhavamukhe tasthau sapraroha ivācalaḥ |
kharastu viṣkirinkrodhānnetrābhyāṃ ropajaṃ jalam || 140181 ||
[Analyze grammar]

sphuraddaṃtauṣṭhanayanaḥ saṃgrāmaṃ sobhyakāṃkṣata |
tvaṣṭā tvaṣṭādaśahayaṃ yānamāsthāya dānavaḥ || 140182 ||
[Analyze grammar]

divyavyūhapratīkāśā yuddhāyābhimukhaḥ sthitaḥ |
ariṣṭo baliputraśca variṣṭho durdharāyudhaḥ || 140183 ||
[Analyze grammar]

yuddhāyābhimukhastasthau dharādharavikaṃpanaḥ |
kiśorastvatisaṃharṣātkiśora iva coditaḥ || 140184 ||
[Analyze grammar]

abhavaddaityamadhye sa grahamadhye yathā raviḥ |
laṃbastu navameghābhaḥ pralaṃbāṃbarabhūṣaṇaḥ || 140185 ||
[Analyze grammar]

daityavyūhagato bhāti sanīhāra ivāṃśumān |
vasuṃdharābhastadanu daśanauṣṭhekṣaṇāyudhaḥ || 140186 ||
[Analyze grammar]

hasaṃstiṣṭhati daityānāmmadhye krūra mahāgrahaḥ |
anye hayagatāstatra mattebheṃdragatāḥ pare || 140187 ||
[Analyze grammar]

siṃhavyāghragatāścānye varāharkṣeṣu cāpare |
kecitkharoṣṭrayātāraḥ kecittoyadavāhanāḥ || 140188 ||
[Analyze grammar]

pattayaścāpare daityā bhīṣaṇā vikṛtānanāḥ |
ekapādāstvapādāśca nanṛturyuddhakāṃkṣiṇaḥ || 140189 ||
[Analyze grammar]

āsphoṭayaṃto bahavaḥ svanaṃtaśca tathāpare |
dṛptaśārdūlanirghoṣā nedurdānavapuṅgavāḥ || 140190 ||
[Analyze grammar]

te gadāparighairghoraiḥ śilāmudgarapāṇayaḥ |
bāhubhiḥ parighākāraistarjayaṃti sma devatāḥ || 140191 ||
[Analyze grammar]

prāsaiḥ khaḍgaiśca pāśaiśca tomarāṃkuśapaṭṭiśaiḥ |
cikrīḍuste śataghnībhiḥ śatadhāraiśca mudgaraiḥ || 140192 ||
[Analyze grammar]

khaḍgaśailaiśca śailaiśca parighaiścodyatāyudhaiḥ |
yuktaṃ balāhakagaṇaiḥ sarvataḥ saṃvṛtaṃ nabhaḥ || 140193 ||
[Analyze grammar]

evaṃ taddānavaṃ sainyaṃ sarvasatvamadotkaṭam |
devatābhimukhaṃ tasthau meghānīkamivoditam || 140194 ||
[Analyze grammar]

reje ca taddaityasahasragāḍhaṃ vāyvagniśailāṃbudatoyakalpam |
balaṃ balaughākulamabhyudīrṇaṃ yuyutsayonmattamivā babhāse || 140195 ||
[Analyze grammar]

śrutaste daityasainyasya vistāraḥ kurunaṃdana |
surāṇāmapi sainyasya vistaraṃ vaiṣṇavaṃ śṛṇu || 140196 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 40

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: