Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
śrutaḥ padmodbhavo brahmanvistareṇa tvayeritaḥ |
samāsādbhavamāhātmyamutpattiṃ ca guhasya ca || 1 ||
[Analyze grammar]

śrotumicchāmi te brahmanyathābhūtaḥ kṛtaṃ ca yat |
tārakaśca kathaṃ bhūto dānavo balavattaraḥ || 2 ||
[Analyze grammar]

kārttikeyena sa brahmankathaṃ dhvasto mahāsuraḥ |
kathaṃ rudreṇa munayaḥ preṣitā maṃdaraṃ girim || 3 ||
[Analyze grammar]

kathaṃ labdhā umā tatra rudreṇa parameṣṭhinā |
etadākhyāhi me sarvaṃ yathābhūtaṃ mahāmune || 4 ||
[Analyze grammar]

pulastya uvāca |
kaśyapena purā proktā ditirdaityāraṇiḥ śubhā |
vajrasāramayaiścāṃgaiḥ putro devi bhaviṣyati || 5 ||
[Analyze grammar]

vajrāṃgo nāma putrastu bhavitā dharmavatsalaḥ |
sā ca labdhavarā devī suṣuve vajraduśchidam || 6 ||
[Analyze grammar]

sa jātamātra evābhūtsarvaśāstrārthapāragaḥ |
uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham || 7 ||
[Analyze grammar]

tasyovāca tato hṛṣṭā ditirdaityādhipasya tu |
bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka || 8 ||
[Analyze grammar]

teṣāmapacitiṃ kartuṃ gaccha śakravadhāya tu |
bāḍhamityeva tāṃ coktvā jagāma tridivaṃ balāt || 9 ||
[Analyze grammar]

badhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā |
māturaṃtikamāgacchadvyādhaḥ kṣudramṛgaṃ yathā || 10 ||
[Analyze grammar]

etasminnaṃtare brahmā kaśyapaśca mahātapāḥ |
āgatau tatra yatrāstāṃ mātāputrāvabhītakau || 11 ||
[Analyze grammar]

dṛṣṭvā tu tāvuvācedaṃ brahmā kaśyapa eva ca |
muṃcainaṃ putra deveṃdraṃ kimanena prayojanam || 12 ||
[Analyze grammar]

avamāno vadhaḥ proktaḥ putra saṃbhāvitasya tu |
asmadvākyena yo muktastvaddhastānmṛta eva saḥ || 13 ||
[Analyze grammar]

parasya gauravānmuktaḥ śatrūṇāṃ śatrurāhave |
sajīvanneva hi mṛto divase divase punaḥ || 14 ||
[Analyze grammar]

etacchrutvā tu vajrāṃgaḥ praṇato vākyamabravīt |
na me kṛtyamanenāsti māturājñā kṛtā hi me || 15 ||
[Analyze grammar]

tvaṃ surāsuranātho vai mānyaśca prapitāmahaḥ |
kariṣye tvadvaco deva eṣa muktaḥ śatakratuḥ || 16 ||
[Analyze grammar]

tapasemeratirdevanirvighnaṃtaccamebhavet |
tvatprasādena bhagavannityuktvā virarāma ha || 17 ||
[Analyze grammar]

tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ |
brahmovāca |
tapastvaṃ kuru māpannaḥ sosmacchāsanasaṃsthitaḥ || 18 ||
[Analyze grammar]

anayā cittaśuddhyā hi paryāptaṃ janmanaḥ phalam |
ityuktvā padmajaḥ kanyāṃ sasarjāyatalocanām || 19 ||
[Analyze grammar]

tāmasmai pradadau devaḥ patnyarthe padmasaṃbhavaḥ |
varāṃgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāpahaḥ || 20 ||
[Analyze grammar]

vajrāṃgopi tayā sārddhaṃ jagāma tapase vanam |
ūrddhvabāhussa daityeṃdro caradvarṣasahasrakam || 21 ||
[Analyze grammar]

kālaṃ kamalapatrākṣaḥ śuddhabuddhirmahātapāḥ |
tāvaccādhomukhaḥ kālaṃ tāvatpaṃcāgnimadhyagaḥ || 22 ||
[Analyze grammar]

nirāhāro ghoratapāstaporāśirajāyata |
tataḥ soṃtarjale cakre vāsaṃ varṣasahasrakam || 23 ||
[Analyze grammar]

jalāṃtaraṃ praviṣṭasya tasya patnī mahāvratā |
tasyaiva tīre sarasaḥ sthitā'sau maunamāśritā || 24 ||
[Analyze grammar]

nirāhāraṃ tapo ghoraṃ praviveśa mahādyutiḥ |
tasyāṃ tapasi vartaṃtyāmiṃdraścakre vibhīṣikām || 25 ||
[Analyze grammar]

gatvā tu markaṭākārastadāśramapadaṃ mahat |
brasīṃ cakarṣa balavāngaṃdhādyarcākaraṃḍakam || 26 ||
[Analyze grammar]

tatastu siṃharūpeṇa bhīṣayāmāsa bhāminīm |
tato bhujaṃgarūpeṇāpyadaśaccaraṇadvayam || 27 ||
[Analyze grammar]

tapobalavaśātsā tu navadhyatvaṃ jagāma ha |
bhīṣikābhiranekābhiḥ kleśayanpākaśāsanaḥ || 28 ||
[Analyze grammar]

virarāma yadā naiva vajrāṃgamahiṣī tadā |
śailasyaduṣṭatāṃ matvā śāpaṃ dātuṃ samudyatā || 29 ||
[Analyze grammar]

tāṃ śāpābhimukhīṃ dṛṣṭvā śailaḥ puruṣavigrahaḥ |
uvāca tāṃ varārohāṃ varāṃgīṃ bhītalocanaḥ || 30 ||
[Analyze grammar]

śaila uvāca |
nāhaṃ mahāvrate duṣṭaḥ sevyohaṃ sarvadehinām |
vipriyaṃ te karotyeṣa ruṣitaḥ pākaśāsanaḥ || 31 ||
[Analyze grammar]

etasminnaṃtare jātaḥ kālo varṣasahasrakaḥ |
tasminjñātvā tu bhagavānkāle kamalasaṃbhavaḥ || 32 ||
[Analyze grammar]

tuṣṭaḥ provāca vajrāṃgaṃ tadāgatya jalāśayam |
brahmovāca |
dadāmi sarvakāmaṃ ta uttiṣṭha ditinaṃdana || 33 ||
[Analyze grammar]

evamuktastadotthāya sa daityeṃdrastaponidhiḥ |
uvāca prāṃjalirvākyaṃ sarvalokapitāmaham || 34 ||
[Analyze grammar]

vajrāṃga uvāca |
āsuro māstu me bhāvaḥ saṃtu lokā mamākṣayāḥ |
tapasyabhiratirme'stu śarīrasyāsya vartanam || 35 ||
[Analyze grammar]

evamastviti taṃ devo jagāma svakamālayam |
vajrāṃgopi samāpte tu tapasi sthirasaṃyamaḥ || 36 ||
[Analyze grammar]

saṃgaṃtumicchansvāṃ bhāryāṃ na dadarśāśrame svake |
kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha || 37 ||
[Analyze grammar]

ādātuṃ phalamūlāni sa ca tasminvyalokayat |
rudantīṃ svāṃ priyāṃ dīnāṃ tarupracchāditānanām || 38 ||
[Analyze grammar]

tāṃ vilokya tato daityaḥ provāca parisāṃtvayan |
vajrāṃga uvāca |
kena te'pakṛtaṃ bhadre yamalokaṃ yiyāsunā || 39 ||
[Analyze grammar]

kaṃ vā kāmaṃ prayacchāmi śīghraṃ prabrūhi mānini |
varāṃgyuvāca |
trāsitāsmyapaviddhāsmi tāḍitā pīḍitāsmi ca || 40 ||
[Analyze grammar]

raudreṇa devarājena naṣṭanātheva bhūriśaḥ |
duḥkhasyāṃtamapaśyaṃtī prāṇāṃstyaktuṃ vyavasthitā || 41 ||
[Analyze grammar]

putraṃ me tārakaṃ dehi tasmādduḥkhamahārṇavāt |
evamuktastu daityeṃdraḥ kopavyākulalocanaḥ || 42 ||
[Analyze grammar]

śaktopi devarājasya pratikartuṃ mahāsuraḥ |
tapa eva punaścartuṃ vyavasyata mahābalaḥ || 43 ||
[Analyze grammar]

jñātvā tasya tu saṃkalpaṃ brahmā krūrataraṃ punaḥ |
ājagāma tvarāyukto yatrāsau ditinaṃdanaḥ || 44 ||
[Analyze grammar]

brahmovāca |
kimarthaṃ putra bhūyastvaṃ kartuṃ niyamamudyataḥ |
tadahaṃ te punardadmi kāṃkṣitaṃ putramojasā || 45 ||
[Analyze grammar]

vajrāṃga uvāca |
utthitena mayā dṛṣṭā samādhānāttvadājñayā |
trāsiteṃdreṇa māmāha sā varāṃgī sutārthinī || 46 ||
[Analyze grammar]

putraṃ me tārakaṃ dehi tuṣṭo me tvaṃ pitāmaha |
brahmovāca |
alaṃ te tapasā vīra mā kleśe dustare viśa || 47 ||
[Analyze grammar]

putrastu tārako nāma bhaviṣyati mahābalaḥ |
devasīmaṃtinīnāṃ tu dhammillaka vimokṣakaḥ || 48 ||
[Analyze grammar]

ityukto daityanāthastu praṇamya prapitāmaham |
gatvā tāṃ naṃdayāmāsa mahiṣīṃ karśitāṃtarām || 49 ||
[Analyze grammar]

tau daṃpatī kṛtārthau tu jagmatuḥ svāśramaṃ tadā |
āhitaṃ tu tadā garbhaṃ varāṃgī varavarṇinī || 50 ||
[Analyze grammar]

pūrṇaṃ varṣasahasraṃ tu dadhārodara eva hi |
tato varṣasahasrāṃte varāṃgī sā prasūyata || 51 ||
[Analyze grammar]

jāyamāne tu daitye tu tasminlokabhayaṃkare |
cacāla sarvā pṛthivī prodbhūtāśca mahārṇavāḥ || 52 ||
[Analyze grammar]

celurdharādharāścāpi vavurvātāśca bhīṣaṇāḥ |
jepurjapyaṃ munivarā nedurvyālamṛgā api || 53 ||
[Analyze grammar]

jahau kāṃtiścaṃdrasūryau nīhāracchāditā diśaḥ |
jāte mahāsure tasminsarve cāpi mahāsurāḥ || 54 ||
[Analyze grammar]

ājagmurharṣitāstatra tathā cāsurayoṣitaḥ |
jagurharṣasamāviṣṭā nanṛtuścāpsarogaṇāḥ || 55 ||
[Analyze grammar]

tato mahotsave jāte dānavānāṃ mahādyute |
viṣaṇṇamanaso devāḥ saheṃdrā abhavaṃstadā || 56 ||
[Analyze grammar]

varāṃgī tu sutaṃ dṛṣṭvā harṣeṇāpūritā tadā |
bahumene ca daityeṃdro vijātaṃ taṃ tadā tayā || 57 ||
[Analyze grammar]

jātamātrastu daityeṃdrastārakaścogravikramaḥ |
abhiṣikto surairmukhyaiḥ kujaṃbhamahiṣādibhiḥ || 58 ||
[Analyze grammar]

sarvāsuramahārājye pṛthivītulanakṣame |
sa tu prāptamahārājyastārako nṛpasattama || 59 ||
[Analyze grammar]

uvāca dānavaśreṣṭho yuktiyuktamidaṃ vacaḥ |
tāraka uvāca |
śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ || 60 ||
[Analyze grammar]

vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ |
asmākaṃ jātidharmeṇa virūḍhaṃ vairamakṣayam || 61 ||
[Analyze grammar]

vayaṃ tapaścariṣyāmaḥ surāṇāṃ nigrahāya tu |
svabāhubalamāśritya sarva eva na saṃśayaḥ || 62 ||
[Analyze grammar]

tacchrutvā saṃmataṃ kṛtvā pāriyātraṃ yayau giriṃ |
nirāhāraḥ paṃcatapāḥ patrabhugvāribhojanaḥ || 63 ||
[Analyze grammar]

śataṃśataṃ samānāṃ tu tapāṃsyetānyathākarot |
evaṃ tu karśite dehe taporāśitvamāgate || 64 ||
[Analyze grammar]

brahmāgatyāha daityeṃdraṃ varaṃ varaya suvrata |
sa vavre sarvabhūtebhyo na me mṛtyurbhavediti || 65 ||
[Analyze grammar]

tamuvāca tato brahmā dehināṃ maraṇaṃ dhruvam |
yatastatopi varaya mṛtyuṃ yasmānna śaṃkase || 66 ||
[Analyze grammar]

tataḥ saṃciṃtya daityeṃdraḥ śiśorvai saptavāsarāt |
vavre mahāsuro mṛtyuṃ mohito hyavalepataḥ || 67 ||
[Analyze grammar]

jagāmomityudāhṛtya brahmā daityo nijaṃ gṛham |
athāha maṃtriṇastūrṇaṃ balaṃ me saṃprayujyatām || 68 ||
[Analyze grammar]

yadi vo matpriyaṃ kāryaṃ nigrāhyāḥ surasattamāḥ |
nigṛhīteṣu me prītirjāyate cātulā'surāḥ || 69 ||
[Analyze grammar]

tārakasya vacaḥ śrutvā grasano nāma dānavaḥ |
senānīrdaityarājasya sajjaṃ cakre balaṃ ca tat || 70 ||
[Analyze grammar]

āhatya bherīṃ gaṃbhīrāṃ daityānāhūya satvaraḥ |
daśakoṭīśvarā daityā daityānāṃ caṃḍavikramāḥ || 71 ||
[Analyze grammar]

teṣāmagresaro jaṃbhaḥ kujaṃbhonaṃtaro'suraḥ |
mahiṣaḥ kuṃjaro meghaḥ kālanemirnimistathā || 72 ||
[Analyze grammar]

maṃthano jaṃbhakaḥ śumbho daityeṃdrā daśanāyakāḥ |
anye ca śataśastatra pṛthivītulanakṣamāḥ || 73 ||
[Analyze grammar]

garuḍānāṃ sahasreṇa cakrāṣṭakavibhūṣitaḥ |
sakūbaraparīvāraścaturyojanavistṛtaḥ || 74 ||
[Analyze grammar]

syaṃdanastārakasyāsītvyāghrasiṃhakharārvabhiḥ |
yuktā rathāstu grasana jaṃbhakau jaṃbhakuṃbhināṃ || 75 ||
[Analyze grammar]

meghasya dvīpibhiryuktaḥ kūṣmāṃḍaiḥ kālaneminaḥ |
parvatābhaścaturdaṃṣṭro nimeścaiva mahāgajaḥ || 76 ||
[Analyze grammar]

śatahastaturaṃgastho maṃthano nāma daityarāṭ |
jaṃbhakastūṣṭramārūḍho girīṃdrābhaṃ mahābalaḥ || 77 ||
[Analyze grammar]

śuṃbho meṣaṃ samārūḍho'nyepyevaṃ citravāhanāḥ |
pracaṃḍāścitravarmāṇaḥ kuṃḍaloṣṇīṣabhūṣitāḥ || 78 ||
[Analyze grammar]

tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyajāyata |
pramattamattamātaṃgaturaṃgarathasaṃkulam || 79 ||
[Analyze grammar]

pratasthe'marayuddhāya bahupattipatākikam |
etasminnaṃtare vāyurdevadūto'surālaye || 80 ||
[Analyze grammar]

dṛṣṭvā taddānavabalaṃ jagāmeṃdrasya śaṃsituṃ |
sa gatvā tu sabhāṃ divyāṃ maheṃdrasya mahātmanaḥ || 81 ||
[Analyze grammar]

śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam |
tacchrutvā devarājastu nimīlitavilocanaḥ || 82 ||
[Analyze grammar]

bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ |
iṃdra uvāca |
saṃprāpnoti vimardoyaṃ devānāṃ dānavaiḥ saha || 83 ||
[Analyze grammar]

kāryaṃ kimatra tadbrūhi nītyupāyopabṛṃhitam |
etacchrutvā tu vacanaṃ maheṃdrasya girāṃ patiḥ || 84 ||
[Analyze grammar]

ityuvāca mahābhāgo bṛhaspatirudāradhīḥ |
bṛhaspatiruvāca |
sāmapūrvā śrutā nītiścaturaṃgāpatākinī || 85 ||
[Analyze grammar]

jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī |
sāmabhedastathā dānaṃ daṃḍaścāṃgacatuṣṭayam || 86 ||
[Analyze grammar]

na sāṃtvagocare lubdhānabhedyāstvekadharmiṇaḥ |
na dānamattra saṃsiddhyai prasahyaivāpahāriṇām || 87 ||
[Analyze grammar]

ekobhyupāyo daṃḍo'tra bhavatāṃ yadi rocate |
evamuktaḥ sahasrākṣa evametaduvāca ha || 88 ||
[Analyze grammar]

karttavyatāṃ ca saṃciṃtya provācāmarasaṃsadi |
iṃdra uvāca |
avadhānena me vācaṃ śṛṇudhvaṃ nākavāsinaḥ || 89 ||
[Analyze grammar]

bhavaṃto yajñabhoktāro divyātmāno hi sānvayāḥ |
sve mahimni sthitā nityaṃ jagataḥ pālane ratāḥ || 90 ||
[Analyze grammar]

kriyatāṃ samarodyogaḥ sainyaṃ saṃyojyatāṃ mama |
āhriyaṃtāṃ ca śastrāṇi pūjyaṃtāṃ śastradevatāḥ || 91 ||
[Analyze grammar]

vāhanāni vimānāni yojayaddhvaṃ mameśvarāḥ |
yamaṃ senāpatiṃ kṛtvā śīghrameva divaukasaḥ || 92 ||
[Analyze grammar]

ityuktāssamanahyaṃta devānāṃ ye pradhānataḥ |
vājināmayutenājau hemaghaṃṭā pariṣkṛtam || 93 ||
[Analyze grammar]

nānāścaryaguṇopetaṃ saṃprāptaṃ devadānavaiḥ |
rathaṃ mātalinā yuktaṃ devarājasya durjayam || 94 ||
[Analyze grammar]

yamo mahiṣamāsthāya senāgre samavarttata |
caṃḍakiṃkaravṛṃdena sarvataḥ parivāritaḥ || 95 ||
[Analyze grammar]

kalpakālodgatajvālā pūritombaragocaraḥ |
hutāśanastvajārūḍhaḥ śaktihasto vyavasthitaḥ || 96 ||
[Analyze grammar]

pavano'ṅakuśahastaśca vistārita mahājavaḥ |
bhujageṃdrasamārūḍho jaleśo bhagavānsvayam || 97 ||
[Analyze grammar]

narayukte rathe devo rākṣaseśo viyaccaraḥ |
tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ || 98 ||
[Analyze grammar]

mahāsiṃharathe devo dhanādhyakṣo gadāyudhaḥ |
caṃdrādityāvaśvinau ca caturaṃgabalānvitāḥ || 99 ||
[Analyze grammar]

senānyo devarājasya durjayā bhuvanatraye |
koṭayastāstrayastriṃśaddevadevanikāyinām || 100 ||
[Analyze grammar]

himācalābhe sitacārucāmare suvarṇapadmāmalasuṃdarasraji |
kṛtābhirāmo jvalakuṃkumāṃkure kapolalīlālikadaṃbasaṃkule || 101 ||
[Analyze grammar]

sthitastadairāvaṇanāma kuṃjare mahāmanāścitravibhūṣaṇāṃbaraḥ |
viśālavajraḥ suvitānabhūṣitaḥ prakīrṇakeyūrabhujaṃgamaṃḍalaḥ || 102 ||
[Analyze grammar]

sahasradṛgvaṃditapādapallavastriviṣṭape śobhata pākaśāsanaḥ |
turaṃga mātaṃga kulaughasaṃkulā sitātapattraddhvajaśālinī ca || 103 ||
[Analyze grammar]

babhūva sā durjayapattisaṃtatā vibhāti nānāyudhayodhadustarā |
tatośvinau ca marutaḥ sasādhyāḥ sapuraṃdarāḥ || 104 ||
[Analyze grammar]

yakṣarākṣasagaṃdharvā divya nānāstrapāṇayaḥ |
jaghnurdaityeśvaraṃ sarve saṃbhūya tu mahābalāḥ || 105 ||
[Analyze grammar]

na caivāstrāṇyasajjaṃta gātre vajrācalopame |
atho rathādavaplutya tārako dānavādhipaḥ || 106 ||
[Analyze grammar]

jaghāna koṭiśo devānkarapārṣṇibhireva ca |
hataśeṣāṇi sainyāni devānāṃ vipra dudruvuḥ || 107 ||
[Analyze grammar]

diśo bhītāni saṃtyajya raṇopakaraṇāni ca |
dṛṣṭvā tānvidrutāndevāṃstārako vākyamabravīt || 108 ||
[Analyze grammar]

mā vadhiṣṭha surāndaityā vajrāṃgāya ca maṃdire |
śīghramānīya darśyaṃtāṃ baddhānpaśyatvayaṃ surān || 109 ||
[Analyze grammar]

lokapālāṃstato daityo baddhvā ceṃdramukhānraṇe |
sarudrānsudṛḍhaiḥ pāśaiḥ paśupālaḥ paśūniva || 110 ||
[Analyze grammar]

sa bhūyo rathamāsthāya jagāma svakamālayaṃ |
siddhagaṃdharvasaṃghuṣṭaṃ vipulācalamastakam || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 42

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: