Naishadha-charita [sanskrit]

by K.K. Handiqui | 1965 | 29,064 words

The Sanskrit edition of the Naishadha-charita referencing the English translation and grammatical analysis. The Naishadha-charita is one of the mahakavyas (great epic poems) and deals with the famous story Of Nala and Damayanti, as found in the Mahabharata.

ākuñcitābhyāmatha pakṣatibhyāṃ nabhovibhāgāttarasāvatīrya |
niveśadeśātatadhūtapakṣaḥ papāta bhūmāvupabhaimi haṃsaḥ || 1 ||
[Analyze grammar]

ākasmikaḥ pakṣapuṭāhatāyāḥ kṣitestadā yaḥ svana uccacāra |
drāganyavinyastadṛśaḥ sa tasyāḥ saṃbhrāntamantaḥ karaṇaṃ cakāra || 2 ||
[Analyze grammar]

netrāṇi vaidarbhasutāsakhīnāṃ vimuktatattadviṣāyagrahāṇi |
prāpustamekaṃ nirupākhyarūpaṃ brahmeva cetāṃsi yatavratānām || 3 ||
[Analyze grammar]

haṃsaṃ tanau sannihitaṃ carantaṃ munermanovṛttiriva svikāyām |
grahītukāmādariṇā śayena yatnādasau niścalatāṃ jagāhe || 4 ||
[Analyze grammar]

tāmiṅgitairapyanumāya māyāmayaṃ na bhaimyā viyadutpapāta |
tatpāṇimātmoparipātukaṃ tu moghaṃ vitene plutilāghavena || 5 ||
[Analyze grammar]

vyarth kṛtaṃ patrarathena tena tathā'vasāya vyavasāyamasyāḥ |
parasparāmarpitahastatālaṃ tatkālamālībhirahasyatālam || 6 ||
[Analyze grammar]

uccāṭanīyaḥ karatālikānāṃ dānādidānīṃ bhavatībhireṣaḥ |
yānveti māṃ druhyati mahyameva sātretyupālambhi tayālivargaḥ || 7 ||
[Analyze grammar]

dhṛtālpakopā hasite sakhīnāṃ chāyeva bhāsvantamabhiprayātuḥ |
śyāmātha haṃsasya karānavāptermandākṣalaksyā lagati sma paścāt || 8 ||
[Analyze grammar]

śastā na haṃsābhimukhī punaste yātreti tābhiśchalahasyamānā |
sāha sma naivāśakunībhavenme bhāvipriyāvedaka eṣa haṃsaḥ || 9 ||
[Analyze grammar]

haṃso'pyasau haṃsagateḥ sudatyāḥ puraḥ puraścāru calanbabhāse |
vailakṣyahetorgatimetadīyāmagre'nukṛtyopahasannivoccaiḥ || 10 ||
[Analyze grammar]

pade pade bhāVini bhāvinī taṃ yathā karaprāpyamavaiti nūnam |
tathā sakhelaṃ calatā latāsu pratārya tenācakṛṣe kṛśāṅgī || 11 ||
[Analyze grammar]

ruṣā niṣiddhālijanāṃ yadaināṃ chāyādvitīyāṃ kalayāṃcakāra |
tadā śramāmbhaḥ kaṇabhūṣitāṅgīṃ sa kīravanmānuṣavāgavādīt || 12 ||
[Analyze grammar]

aye kiyadyāvadupaiṣi dūraṃ vyarthaṃ pariśrāmyasi vā kimittham |
udeti te bhīrapi kiṃ nu bāle vilokayantyā na ghanā vanālīḥ || 13 ||
[Analyze grammar]

vṛthārpayantīmapathe padaṃ tvāṃ marullalatpallavapāṇikampaiḥ |
ālīva paśya pratiṣedhatīyaṃ kapotahuṃkāragirā vanālī || 14 ||
[Analyze grammar]

dhāryaḥ kathaṃkāramahaṃ bhavatyā viyadvihārī vasudhaikagatyā |
aho śiśutvaṃ tava khaṇḍitaṃ na smarasya sakhyā vayasāpyanena || 15 ||
[Analyze grammar]

sahasrapattrāsanapattrahaṃsa vaṃśasya pattrāṇi patatriṇaḥ smaḥ |
asmādṛśāṃ cāṭurasāmṛtāni svarlokaloketaradurlabhāni || 16 ||
[Analyze grammar]

svargāpagāhemamṛṇālinīnāṃ nālāmṛṇālāgrabhujo bhajāmaḥ |
annānurūpāṃ tanurūpaṛddhiṃ kāryaṃ nidānāddhi guṇānadhīte || 17 ||
[Analyze grammar]

dhāturniyogādiha naiṣaghīyaṃ līlāsaraḥ sevitumāgateṣu |
haimeṣu haṃseṣvahameka eva bhramāmi bhūlokavilokanotkaḥ || 18 ||
[Analyze grammar]

vidheḥ kadācidbhramaṇīvilāse śramāturebhyaḥ svamahattarebhyaḥ |
skandhasya viśrāntimadāṃ tadādi śramyāmi nāviśramaviśvago'pi || 19 ||
[Analyze grammar]

bandhāya divye na tiraści kaścitpāśādirāsāditapauruṣaḥ syāt |
ekaṃ vinā mādṛśi tannarasya svarbhogabhāgyaṃ viralodayasya || 20 ||
[Analyze grammar]

iṣṭena pūrtena nalasya vaśyāḥ svarbhogamatrāpi sṛjantyamartyāḥ |
mahīruhā dohadasekaśakterākālikaṃ korakamudgiranti || 21 ||
[Analyze grammar]

suvarṇaśailādavatīrya tūṛṇaṃ svarvāhinīvārikaṇāvakīrṇaiḥ |
taṃ vījayāmaḥ smarakelikāle pakṣairnṛpaṃ cāmarabaddhasakhyaḥ || 22 ||
[Analyze grammar]

kriyeta cetsādhuvibhakticintā vyaktistadā sā prathamābhidheyā |
yā svaujasāṃ sādhayituṃ vilāsaistāvatkṣamānāmapadaṃ bahu syāt || 23 ||
[Analyze grammar]

rājā sa yajvā vibudhavrajatrā kṛtvādhvarājyopamayaiva rājyam |
bhuṅkte śritaśṛotriyasātkṛtaśrīḥ pūrvaṃ tvaho śeṣamaśeṣamantyam || 24 ||
[Analyze grammar]

dāridryadāridraviṇaughavarṣairamoghameghavratamarthisārthe |
saṃtuṣṭamiṣṭāni tamiṣṭadevaṃ nāthanti ke nāma na lokanātham || 25 ||
[Analyze grammar]

asmatkila śrotrasudhāṃ vidhāya rambhā ciraṃ bhāmatulāṃ nalasya |
tatrānuraktā tamanāpya bheje tannāmagandhānnalakūbaraṃ sā || 26 ||
[Analyze grammar]

svarlokamasmābhiritaḥ prayātaiḥ kelīṣu tadgānaguṇānnipīya |
hā heti gāyanyadaśoci tena nāmnaiva hāhā harigāyano'bhūt || 27 ||
[Analyze grammar]

śṛṇvansadārastadudārabhāvaṃ hṛṣyanmuhurloma pulomajāyāḥ |
puṇyena nālokata lokapālaḥ pramodabāṣpāvṛtanetramālaḥ || 28 ||
[Analyze grammar]

sāpīśvare śṛṇvati tadguṇaughānprasahya ceto harato'rdhaśaṃbhuḥ |
abhūdaparṇāṅguliruddhakarṇā kadā na kaṇḍūyanakaitavena || 29 ||
[Analyze grammar]

alaṃ sajandharmavidhau vidhātā ruṇaddhi maunasya miṣeṇa vāṇīm |
tatkaṇṭhamāliṅgya rasasya tṛptāṃ na veda tāṃ vedajaḍaḥ sa vakrām || 30 ||
[Analyze grammar]

śriyastadāliṅganabhūrna bhūtā vratakṣatiḥ kāpi pativratāyāḥ |
samastabhūtātmatayā na bhūtaṃ tadbharturīrṣyākaluṣāṇunāpi || 31 ||
[Analyze grammar]

dhik taṃ vidheḥ pāṇimajātalajjaṃ nirmāti yaḥ parvaṇi pūrṇamindum |
manye sa viśaḥ smṛtatanmukhaśrīḥ kṛtvārdhamaujjhaddharamūrdhni yastam || 32 ||
[Analyze grammar]

nilīyate hrīvidhuraḥ svajaitraṃ śṛutvā vidhustasya mukhaṃ mukhānnaḥ |
sūre samudrasya kadāpi pūre kadācidabhrabhramadabhragarbhe || 33 ||
[Analyze grammar]

saṃjñāpya naḥ svadhvajabhṛtyavargāndaityāriratyabjunalāsyanutyai |
tatsaṃkucannābhisarojapītāddhāturvilajjaṃ ramate ramāyām || 34 ||
[Analyze grammar]

rekhābhirāsye gaṇanādivāsya dvātriṃśatā dantamayībhirantaḥ |
caturdaśāṣṭādaśa cātra vidyā dvedhāpi santīti śaśaṃsa vedhāḥ || 35 ||
[Analyze grammar]

śriyau narendrasya nirīkṣya tasya smarāmarendrāvapi na smarāmaḥ |
vāsena tasminkṣamayośca samyagbuddhau na dadhmaḥ khalu śeṣabuddhau || 36 ||
[Analyze grammar]

vinā patatraṃ vinatātanūjaiḥ samīraṇairīkṣaṇalakṣaṇīyaiḥ |
manobhirāsīdanaṇupramāṇairna laṅghitā dikkatamā tadaśvaiḥ || 37 ||
[Analyze grammar]

saṃgrāmabhūmīṣu bhavatyarīṇāmasrairnadīmātṛkatāṃ gatāsu |
tadbāṇadhārāpavanāśanānāṃ rājavrajīyairasubhiḥ subhikṣam || 38 ||
[Analyze grammar]

yaśo yadsyājani saṃyugeṣu kaṇḍūlabhāvaṃ bhajatā bhujena |
hetorguṇādeva digāpagālīkūlaṃkaṣatvavyasanaṃ tadīyam || 39 ||
[Analyze grammar]

yadi trilokī gaṇanāparā syāttasyāḥ samāptiryadi nāyuṣaḥ syāt |
pāreparārdhaṃ gaṇitaṃ yadi syādgaṇeyaniḥ śeṣaguṇo'pi sa syāt || 40 ||
[Analyze grammar]

avāritadvāratayā tiraścāmantaḥ pure tasya niviśya rājñaḥ |
gateṣu ramyeṣvadhikaṃ viśeṣamadhyāpayāmaḥ paramāṇumadhyāḥ || 41 ||
[Analyze grammar]

pīyūṣadhārānadharābhirantastāsāṃ rasodanvati majjayāmaḥ |
rambhādisaubhāgyarahaḥ kathābhiḥ kāvyena kāvyaṃ sṛjatādṛtābhiḥ || 42 ||
[Analyze grammar]

kābhirna tatrābhinavasmarājñā viśvāsanikṣepavaṇik triye'ham |
jihreti yannaiva kuto'pi tiryakkaścittiraścastrapate na tena || 43 ||
[Analyze grammar]

vārtāpi nāsatyapi sānyameti yogādarandhre hṛdi yaṃ nirundhe |
virañcinānānanavādadhautasamādhiśāstraśrutipūrṇakarṇaḥ || 44 ||
[Analyze grammar]

nalāśrayeṇa tridivopabhogaṃ tavānavāpyaṃ labhate batānyā |
kumudvatīvenduparigraheṇa jyotsnotsavaṃ durlabhamambujinyā || 45 ||
[Analyze grammar]

tannaiṣadhānūḍhatayā durāpaṃ śarma tvayāsmatkṛtacāṭujanma |
rasālavanyā madhupānuviddhaṃ saubhāgyamaprāptavasantayeva || 46 ||
[Analyze grammar]

tasyaiva vā yāsyasi kiṃ na hastaṃ dṛṣṭaṃ manaḥ kena vidheḥ praviśya |
ajātapāṇigrahaṇāsi tāvadrūpasvarūpātiśayāśrayaśca || 47 ||
[Analyze grammar]

niśā śaśāṅkaṃ śivayā girīśaṃ śṛyā hariṃ yojayataḥ pratītaḥ |
vidherapi svārasikaḥ prayāsaḥ parasparaṃ yogyasamāgamāya || 48 ||
[Analyze grammar]

velātigastraiṇaguṇābdhiveṇirna yogayogyāsi naletareṇa |
saṃdarbhyate darbhaguṇena mallīmālā na mṛdvī bhṛśakarkaśena || 49 ||
[Analyze grammar]

vidhiṃ vadhūsṛṣṭimapṛcchameva tadyānayugyo nalakeliyogyām |
tvannāmavarṇā iva karṇapītā mayāsya saṃkrīḍati cakricakre || 50 ||
[Analyze grammar]

anyena patyā tvayi yojitāyāṃ vijñatvakīrtyā gatajanmano vā |
janāpavādārṇavamuttarītuṃ vidhā vidhātuḥ katamā tarīḥ syāt || 51 ||
[Analyze grammar]

āstāṃ tadaprastutacintayālaṃ mayāsi tanvi śramitātivelam |
so'haṃ tadāgaḥ parimārṣṭukāmaḥ kimīpsitaṃ te vidadhe'bhidhehi || 52 ||
[Analyze grammar]

itīrayitvā virarāma pattrī sa rājaputrīhṛdayaṃ bubhutsuḥ |
hrade gabhīre hṛdi cāvagāḍhe śaṃsanti kāryāvataraṃ hi santaḥ || 53 ||
[Analyze grammar]

kiṃcittiraścīnavilolamaulirvicintya vācyaṃ manasā muhūrtam |
patatriṇaṃ sā pṛthivīndraputrī jagāda vaktreṇa tṛṇīkṛtenduḥ || 54 ||
[Analyze grammar]

dhikcāpale vatsimavatsalatvaṃ yatpreraṇāduttaralībhavantyā |
samīrasaṅgādiva nīrabhaṅgyā mayā taṭasyastvamupadruto'si || 55 ||
[Analyze grammar]

ādarśatāṃ svacchatayā prayāsi satāṃ sa tāvatkhalu darśanīyaḥ |
āgaḥ puraskurvati sāgasaṃ māṃ yasyātmanīdaṃ pratibimbitaṃ te || 56 ||
[Analyze grammar]

anāryamapyācaritaṃ kumāryā bhavānmama kṣāmyatu saumya tāvat |
haṃso'pi devāṃśatayāsi vandyaḥ śrīvatsalakṣmeva hi matsyamūrtiḥ || 57 ||
[Analyze grammar]

matprītimādhitsasi kāṃ tvadīkṣā mudaṃ madakṣṇorapi yātiśetām |
nijāmṛtairlocanasecanādvā pṛthakkiminduḥ sṛjati prajānām || 58 ||
[Analyze grammar]

manastu yaṃ nojjhati jātu yātu manorathaḥ kaṇṭhapathaṃ kathaṃ saḥ |
kā nāma bālā dvijarājapāṇigrahābhilāṣaṃ kathayedalajjā || 59 ||
[Analyze grammar]

vācaṃ tadīyāṃ paripīya mṛdvīṃ mṛdvīkayā tulyarasāṃ sa haṃsaḥ |
tatyāja toṣaṃ parapuṣṭaghuṣṭe ghṛṇāṃ ca vīṇākvaṇite vitene || 60 ||
[Analyze grammar]

mandākṣamandākṣaramudramuktvā tasyāṃ samākuñcitavāci haṃsaḥ |
tacchaṃsite kiṃcana saṃśayālurgirā mukhāmbhojamayaṃ yuyoja || 61 ||
[Analyze grammar]

kareṇa vāñcheva vidhuṃ vidhartuṃ yamitthamātthādariṇī tamartham |
pātuṃ śṛutibhyāmapi nādhikurve varṇaṃ śṛutervarṇa ivāntimaḥ kim || 62 ||
[Analyze grammar]

avāpyate vā kimiyadbhavatyā citaikapadyāmapi vidyate yaḥ |
yatrāndhakāraḥ kila cetaso'pi jihmetarairbrahma tadapyavāpyam || 63 ||
[Analyze grammar]

īśāṇimaiśvarya vivartamadhye lokeśalokeśayalokamadhye |
tiryañcamapyañca mṛṣānabhijñarasañjatopañjasamajñamajñam || 64 ||
[Analyze grammar]

madhye śrutīnāṃ prativeśinīnāṃ sarasvatī vāsavatī mukhe naḥ |
hriyeva tābhyaścalatīyamaddhā pathānna satsaṅgaguṇena naddhā || 65 ||
[Analyze grammar]

paryaṅkatāpannasarasvadaṅkāṃ laṅkāṃ purīmapyabhilāṣi cittam |
kutrāpi cedvastuni te prayāti tadapyavehi svaśaye śayālu || 66 ||
[Analyze grammar]

itīritā pattrarathena tena hrīṇā ca hṛṣṭā ca babhāṇa bhaimī |
ceto nalaṅkāmayate madīyaṃ nānyatra kutrāpi ca sābhilāṣam || 67 ||
[Analyze grammar]

vicintya bālājanaśīlaśailaṃ lajjānadīmajjadanaṅganāgam |
ācaṣṭa vispaṣṭamabhāṣamāṇāmenāṃ sa cakrāṅgapataṅgaśakraḥ || 68 ||
[Analyze grammar]

nṛpeṇa pāṇigrahaṇaspṛheti nalaṃ manaḥ kāmayate mameti |
āśleṣi na śleṣakaverbhavatyāḥ ślokadvayārthaḥ sudhiyā mayā kim || 69 ||
[Analyze grammar]

tvaccetasaḥ sthairyaviparyayaṃ tu saṃbhāvya bhāvyasmi tamajña eva |
lakṣye hi bālāhṛdi lolaśīle parāparāddheṣurapi smaraḥ syāt || 70 ||
[Analyze grammar]

mahīmahendraḥ khalu naiṣadhendustadbodhanīyaḥ kathamitthameva |
prayojanaṃ sāṃśayikaṃ pratīdṛkpṛthagjaneneva sa madvidhena || 71 ||
[Analyze grammar]

pitarniyogena nijecchayā vā yuvānamanyaṃ yadi vā vṛṇīṣe |
tvadarthamarthitvakṛti pratītiḥ kīdśṅmayi syānniṣadheśkrasya || 72 ||
[Analyze grammar]

tvayāpi kiṃ śaṅkitavikriye'sminnadhikriye vā viṣaye nidhātum |
itaḥ pṛthakprārthayase tu yadyatkurve tadurvīpatiputri sarvam || 73 ||
[Analyze grammar]

śravaḥ praviṣṭā iva tadgirastā vidhūya vaimatyadhutena mūrdhnā |
ūce hriyo'pi ślathitānurodhā punardharitrīpuruhūtaputrī || 74 ||
[Analyze grammar]

madanyadānaṃ prati kalpanā yā vedastvadīye hṛdi tāvadeṣā |
niśo'pi sometarakāntaśaṅkāmoṃkāramagresaramasya kuryāḥ || 75 ||
[Analyze grammar]

sarojinīmānasarāgavṛtteranarkasaṃparkamatarkayitvā |
madanyapāṇigrahaśaṅkiteyamaho mahīyastava sāhasikyam || 76 ||
[Analyze grammar]

sādhu tvayā tirkatametadeva svenānalaṃ yatkila saṃśrayiṣye |
vināmunā svātmani tu prahartuṃ mṛṣāgiraṃ tvāṃ nṛpatau na kartum || 77 ||
[Analyze grammar]

madvipralabhyaṃ punarāha yastvāṃ tarkaḥ sa kiṃ tatphalavāci mūkaḥ |
aśakyaśaṅkāvyabhicāraheturvāṇī na vedā yadi santu ke tu || 78 ||
[Analyze grammar]

anaiṣadhāyaiva juhoti tātaḥ kiṃ māṃ kṛśānau na śarīṛaśeṣām |
īṣṭe tanūjanmatanoḥ sa nūnaṃ matprāṇanāthastu nalastathāpi || 79 ||
[Analyze grammar]

tadekadāsītvapadādudagre madīpsite sādhu vidhitsutā te |
ahelinā kiṃ nalinī vidhatte sudhākareṇāpi sudhākareṇa || 80 ||
[Analyze grammar]

tadekalubdhe hṛdi me'sti labdhuṃ cintā na cintāmaṇimapyanarghyam |
citte samaikaḥ sakalatrilokīsāro nidhiḥ padmamukhaṃ sa eva || 81 ||
[Analyze grammar]

śrutaḥ sa dṛṣṭaśca haritsu mohāddhyātaḥ sa nīrandhritabuddhidhāram |
mamādya tatprāptirasuvyayo vā haste tavāste dvayamekaśeṣaḥ || 82 ||
[Analyze grammar]

saṃcīyatāmāśrutapālanotthaṃ matprāṇaviśrāṇanajaṃ ca puṇyam |
nivāṛyatāmārya vṛthā viśaṅkā bhadre'pi mudreyamaye bhṛśaṃ kā || 83 ||
[Analyze grammar]

alaṃ vilaṅghya priyavijña yāCjāṃ kṛtvāpi vāmyaṃ vividhaṃ vidheye |
yaśaḥ pathādāśravatāpadotthātkhalu skhalitvāstakhaloktikhelāt || 84 ||
[Analyze grammar]

svajīvamapyāṛtamude dadadbhyastava trapā nedṛśabaddhamuṣṭeḥ |
mahyaṃ madīyānyadasūnaditsordharmaḥ karādbhraśyati kīrtidhautaḥ || 85 ||
[Analyze grammar]

datvātmajīvaṃ tvayi jīvade'pi śudhyāmi jīvādhikade tu kena |
vidhehi tanmāṃ tvadṛṇānyaśoddhumamudradāridryasamudramagnām || 86 ||
[Analyze grammar]

krīṇīṣva majjīvitameva paṇyamanyannacedasti tadastu puṇyam |
jīveśadātaryadi te na dātuṃ yaśo'pi tāvatprabhavāmi gātum || 87 ||
[Analyze grammar]

varāṭikopakriyayāpi labhyānnebhyāḥ kṛtajñānathavādriyante |
prāṇaiḥ paṇaiḥ svaṃ nipuṇaṃ bhaṇantaḥ krīṇanti tāneva tu hanta santaḥ || 88 ||
[Analyze grammar]

sa bhūbhṛdaṣṭāvapi lokapālāstairme tadekāgradhiyaḥ prasede |
na hītarasmāddhaṭate yadetya svayaṃ tadāptipratibhūrmamābhūḥ || 89 ||
[Analyze grammar]

akāṇḍamevātmabhuvārjitasya bhūtvā pi mūlaṃ mayi vīraṇasya |
bhavānna me kiṃ naladatvametya kartā hṛdaścandanalepakṛtyam || 90 ||
[Analyze grammar]

alaṃ vilambya tvarituṃ hi velā kārye kila sthairyasahe vicāraḥ |
gurūpadeśaṃ gratibheva tīkṣṇā pratiīkṣate jātu na kālamartiḥ || 91 ||
[Analyze grammar]

abhyarthanīyaḥ sa gatena rājā tvayā na śuddhāntagato madartham |
priyāsyadākṣiṇyabalātkṛto hi tadodayedanyavadhūniṣedhaḥ || 92 ||
[Analyze grammar]

śuddhāntasaṃbhoganitāntatuṣṭe na naiṣadhe kāṛyamidaṃ nigādyam |
apāṃ hi tṛptāya na vāridhārā svāduḥ sugandhiḥ svadate tuṣārā || 93 ||
[Analyze grammar]

tvayā nidheyā na giro madarthāḥ kudhā kaduṣṇe hṛdi naiṣadhasya |
pittena dūne rasane sitāpi tiktāyate haṃsakulāvataṃsa || 94 ||
[Analyze grammar]

dharāturāṣāhi madarthayābjā kāṛyā na kāryāntaracumbicitte |
tadārthitasyānavabodhanidrā bibhartyavajñācaraṇasya mudrām || 95 ||
[Analyze grammar]

vijñena vijñāpyamidaṃ narendre tasmāttvayāsminsamayaṃ samīkṣya |
ātyantikāsiddhivilambisiddhyoḥ kāryasya kāryasya śubhā vibhāti || 96 ||
[Analyze grammar]

ityuktavatyā yadalopi lajjā sānaucitī cetasi naścakāstu |
smarastu sākṣī tadadoṣatāyāmunmādya yastattadavīvadattām || 97 ||
[Analyze grammar]

unmattamāsādya haraḥ smaraśca dvāvapyasīmāṃ mudamudvahete |
pūrvaḥ paraspardhitayā prasūnaṃ nūnaṃ dvitīyo virahādhidūnam || 98 ||
[Analyze grammar]

tathābhidhātrīmatha rājaputrīṃ nirṇīya tāṃ naiṣadhabaddharāgām |
amoci cañcūpuṭa maunamudrā vihāyasā tena vihasya bhūyaḥ || 99 ||
[Analyze grammar]

idaṃ yadi kṣmāpatiputri tattvaṃ paśyāmi tanna svavidheyamasmin |
tvāmuccakaistāpayatā nṛpaṃ ca pañceṣuṇaivājani yojaneyam || 10 ||
[Analyze grammar]

tvadabaddhabuddherbahirindriyāṇāṃ tasyopavāsavratināṃ tapobhiḥ |
tvāmadya labdhvāmṛtatṛptibhājāṃ svadevabhūyaṃcaritārthamastu || 101 ||
[Analyze grammar]

tulyāvayormūrtirabhūnmadīyā dagdhā paraṃ sāsya na tāpyate'pi |
ityabhyasūyanniva dehatāpaṃ tasyātanustvadvirahādvidhatte || 102 ||
[Analyze grammar]

lipiṃ dṛśā bhittivibhūṣaṇaṃ tvāṃ nṛpaḥ pibannādaranirnimeṣaḥ |
cakṣurjharairarpitamātmacakṣū rāgaṃ sa dhatte racitaṃ tvayā nu || 103 ||
[Analyze grammar]

pāturdṛśālekhyamayīṃ nṛpasya tvāmādarādastanimīlayāste |
mamedamityaśruṇi netravṛtteḥ prīternimeṣacchidayā vivādaḥ || 104 ||
[Analyze grammar]

tvaṃ hṛdgatā bhaimi bahirgatāpi prāṇāyitā nāsikayāsyagatyā |
na citramākrāmati tatra citrametanmano yadbhavadekavṛtti || 105 ||
[Analyze grammar]

ajasramārohasi dūradīrghāṃ saṃkalpasopānatatiṃ tadīyām |
śvāsānsa varṣatyadhikaṃ punaryaddhyānāttava tvanmayatāṃ tadāpya || 106 ||
[Analyze grammar]

hṛtasya yanmantrayate rahastvāṃ tadvyaktamāmantrayate mukhaṃ yat |
tadvairipuṣpāyudhamitracandra satyaucitī sā khalu tanmukhasya || 107 ||
[Analyze grammar]

sthitasya rātrāvadhiśayya śayyāṃ mohe manastasya nimajjayantī |
āliṅgya yā cumbati locane sā nidrādhunā na tvadṛte'ṅganā vā || 108 ||
[Analyze grammar]

smareṇa nistakṣya vṛthaiva bāṇairlāvaṇyaśeṣāṃ kṛśatāmanāyi |
anaṅgatāmapyayamāpyamānaḥ spardhāṃ na sārdhaṃ vijahāti tena || 109 ||
[Analyze grammar]

tvatprāpakāttrasyati nainaso'pi tvayyeṣa dāsye'pi na lajjate yat |
smareṇa bāṇairatitakṣya tīkṣṇairlūnaḥ svabhāvo'pi kiyānkamasya || 110 ||
[Analyze grammar]

smāraṃ jvaraṃ ghoramapatrapiṣṇoḥ siddhāgadaṅkāracaye cikitsau |
nidānamaunādaviśadviśālā sāṅkrāmikī tasya rujeva lajjā || 111 ||
[Analyze grammar]

bibheti ruṣṭāsi kiletyakasmātsa tvāṃ kilāpeti hasatyakāṇḍe |
yāntīmiva tvāmanu yātyahetoruktastvayeva prativakti modham || 112 ||
[Analyze grammar]

bhavadviyogācchidurārtidhārā yamasvasurmajjati niḥśaraṇyaḥ |
mūrcchāmayadvīpamahāndhyapaṅke hā hā mahībhṛdbhaṭakuñjaro'yam || 113 ||
[Analyze grammar]

savyāpasavyatyajanāddviruktaiḥ pañceṣubāṇaiḥ pṛthagarjitāsu |
daśāsu śeṣā khalu taddaśā yā tayā nabhaḥ puṣpyatu korakeṇa || 114 ||
[Analyze grammar]

tvayi smarādheḥ satatāsmitena prasthāpito bhūmibhṛtāsmi tena |
āgatya bhūtaḥ saphalo bhavatyā bhāvapratītyā guṇalobhavatyāḥ || 115 ||
[Analyze grammar]

dhanyāsi vaidarbhi guṇairudārairyayā samākṛṣyata naiṣadho'pi |
itaḥ stutiḥ kā khalu candrikāyā yadabdhimapyuttaralīkaroti || 116 ||
[Analyze grammar]

nalena bhāyāḥ śaśinā niśeva tvayā sa bhāyānniśayā śaśīva |
punaḥpunastadyugayugvidhātā yogyāmupāste nu yuvāṃ yuyukṣuḥ || 117 ||
[Analyze grammar]

stanadvaye tanvi paraṃ tavaiva pṛthau yadi prāpsyati naiṣadhasya |
analpavaidagdhyavivardhinīnāṃ pattrāvalīnāṃ valanā samāptim || 118 ||
[Analyze grammar]

ekaḥ sudhāṃśurna kathaṃcana syāttṛptikṣamastvannayanadvayasya |
tvallocanāsecanakastadastu nalāsyaśītadyutisadvitīyaḥ || 119 ||
[Analyze grammar]

aho tapaḥ kalpatarurnalīyastvatpāṇijāgrasphuradaṅkuraśrīḥ |
tvadbhrūyugaṃ yasya khalu dvipatrī tavādharo rajyati yatkalambaḥ || 120 ||
[Analyze grammar]

yaste navaḥ pallavitaḥ karābhyāṃ smitena yaḥ korakitastavāste |
aṅgamradimnā tava puṣpito yaḥ stanaśriyā yaḥ phalitastavaiva || 121 ||
[Analyze grammar]

kāṃsīkṛtāsītkhalu maṇḍalīndoḥ saṃsaktaraśmiprakarā smareṇa |
tulā ca nārācalatā nijaiva mithonurāgasya samīkṛtau vām || 122 ||
[Analyze grammar]

sattvasrutasvedamadhūtthasāndre tatpāṇipadme madanotsaveṣu |
lagnotthitāstvatkucapattralekhāstannirgatāstaṃ praviśantu bhūyaḥ || 123 ||
[Analyze grammar]

bandhāḍhyanānāratamallayuddhapramoditaiḥ kelivane marudbhiḥ |
prasūnavṛṣṭiṃ punaruktamuktāṃ pratīcchataṃ bhaimi yuvāṃ yuvānau || 124 ||
[Analyze grammar]

anyonyasaṃgamavaśādadhunā vibhātāṃ tasyāpi te'pi manasī vikasadvilāse |
sraṣṭuṃ punarmanasijasya tanuṃ pravṛttamādāviva dvyaṇukakṛtparamāṇuyugmam || 125 ||
[Analyze grammar]

kāmaḥ kausumacāpadurjayamamuṃ jetuṃ nṛpaṃ tvāṃ dhanurvallīmavraṇavaṃśajāmadhiguṇāmāsādya mādyatyasau |
grīvālaṃkṛtipaṭṭasūtralatayā pṛṣṭe kiyallambayā bhrājiṣṇuṃ kaṣarekhayeva nivasatsindūrasaundaryayā || 126 ||
[Analyze grammar]

tvadgucchāvalimauktikāni gulikāstaṃ rājahaṃsaṃ vibhorvedhyaṃ viddhi manobhuvaḥ svamapi tāṃ mañjuṃ dhanurmañjarīm |
yannityāṅkanivāsalālitatamajyābhajyamānaṃ lasannābhīmadhyabilā vilāsamakhilaṃ romālirālambate || 127 ||
[Analyze grammar]

puṣpeṣuścikureṣu te śaracayaṃ tvadbhālamūle dhanū raudre cakṣuṣi tajjitastanumanubhrāṣṭraṃ ca yaścikṣipe |
nirvidyāśrayadāśrayaṃ sa vitanustvāṃ tajjayāyādhunā patrālīstvadurojaśailanilayā tatparṇaśālāyate || 128 ||
[Analyze grammar]

ityālapatyatha patattriṇi tatra bhaimīṃ sakhyaścirāttadanusaṃdhiparāḥ parīyuḥ |
śarmāstu te visṛja māmiti so'pyudīrya vegājjagāma niṣadhādhiparājadhānīm || 129 ||
[Analyze grammar]

cetojanmaśaraprasūnamadhubhirvyāmiśratāmāśrayatpreyodūtapataṅgapuṃgavagavīhaiyaṅgavīnaṃ rasāt |
svādaṃsvādamasīmamiṣṭasurabhi prāptāpi tṛptiṃ na sā tāpaṃ prāpa nitāntamantaratulāmānarccha mūrcchāmapi || 130 ||
[Analyze grammar]

tasyā dṛśo nṛpatibandhumanuvrajantyāstaṃ vāṣpavāri nacirādavadhībabhūva |
pārśve'pi vipracakṛṣe yadanena dṛṣṭerārādapi vyavadadhe na tu cittavṛtteḥ || 131 ||
[Analyze grammar]

astitvaṃ kāryasiddheḥ sphuṭamatha kathayanpakṣateḥ kampabhedairākhyātuṃ vṛttametanniṣadhanarapatau sarvamekaḥ pratasthe |
kāntāre nirgatāsi priyasakhi padavī vismṛtā kiṃ nu mugdhe mārodīrehi yāmetyupahṛtavacaso ninyuranyāṃ vaṃyasyāḥ || 132 ||
[Analyze grammar]

sarasi nṛpamapaśyadyatra tattīrabhājaḥ smarataralamaśokānokahasyopamūlam |
kisalayadalatalpamlāyinaṃ prāpa taṃ sa jvaladasamaśareṣuspardhipuṣparddhimauleḥ || 133 ||
[Analyze grammar]

paravati damayanti tvāṃ na kiṃcidvadāmi drutamupanama kiṃ māmāha sā śaṃsa haṃsa |
iti vadati nale'sau tacchaśaṃsopanamraḥ priyamanu sukṛtāṃ hi svaspṛhāyā vilambaḥ || 134 ||
[Analyze grammar]

kathitamapi narendraḥ śaṃsayāmāsa haṃsaṃ kimiti kimiti pṛcchanbhāṣitaṃ sa priyāyāḥ |
adhigatamatha sāndrānandamādhvīkamattaḥ svayamapi śatakṛtvastattathānvācacakṣe || 135 ||
[Analyze grammar]

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ suṣuve jitendriyacayaṃ māmalladevī ca yam |
tārtīyīkatayā mito'yamagamattasya prabandhe mahākāvye cāruṇi naiṣadhīyacarite sargo nisargojjvalaḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Naishadha-charita [Sanskrit] Chapter 3

Cover of edition (1965)

Naisadhacarita of Sriharsa (An old and Rare Book)
by K.K. Handiqui (1965)

Sanskrit Text With English Translation; Includes notes, vocabulary; appendices and commentary extracts.

Buy now!
Cover of edition (1989)

Philosophical Reflections in the Naisadhacarita
by Harekrishna Meher (1989)

English (Hardcover)

Buy now!
Cover of edition (2016)

The Naisadhiyacarita and Literary Community in South Asia
by Deven M. Patel (2016)

English (Hardcover)

Buy now!
Cover of edition (2013)

Naishadhiya Charitam of Mahakavi Shri Harsha
by Dr. Devarshi Sanadhya Shastri (2013)

Sanskrit Text with Hindi Translation; Set of 2 Volumes ; Krishnadas Sanskrit Series 52; Includes Jivatu Commentary of Mallinath and Candrika Hindi Commentary

Buy now!
Cover of edition (2015)

Nala and Damayanti
by B.N. Goswamy (2015)

A Great Series of Paintings of An Old Indian Romance; Foreword by Karan Sing.

Buy now!
Like what you read? Consider supporting this website: