Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 14.2

[English text for this chapter is available]

śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhṛtyārdhamāsikaḥ kṣudyogaḥ || KAZ_14.2.01 ||

kaśerukotpalakandekṣumūlabisadūrvākṣīraghṛtamaṇḍasiddho māsikaḥ || KAZ_14.2.02 ||

māṣayavakulatthadarbhamūlacūrṇaṃ kṣīraghṛtābhyām vallīkṣīraghṛtaṃ samasiddhaṃ sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo tatsiddhaṃ madhughṛtābhyāmaśitvā māsamupavasati || KAZ_14.2.03 ||

śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam || KAZ_14.2.04 ||

takrayavabhakṣasya saptarātrādūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam || KAZ_14.2.05 ||

etayoranyatarasya mūtraleṇdarasasiddhaṃ siddhārthakatailamarkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam || KAZ_14.2.06 ||

śvetakukkuṭājagaraleṇḍayogaḥ śvetīkaraṇam || KAZ_14.2.07 ||

śvetabastamūtre śvetasarṣapāḥ saptarātroṣitāstakramarkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam || KAZ_14.2.08 ||

kaṭukālābau valīgate gataṃ ardhamāsasthitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam || KAZ_14.2.09 ||

alojuneti yaḥ kīṭaḥ śvetā ca gṛhagolikā || KAZ_14.2.10ab ||

etena piṣtenābhyaktāḥ keśāḥ syuḥ śaṅkhapāṇḍarāḥ || KAZ_14.2.10cd ||

gomayena tindukāriṣṭakalkena marditāṅgasya bhallātakarasānuliptasya māsikaḥ kuṣṭhayogaḥ || KAZ_14.2.11 ||

kṛṣṇasarpamukhe gṛhagolikāmukhe saptarātroṣitā gujjāḥ kuṣṭhayogaḥ || KAZ_14.2.12 ||

śukapittāṇḍarasābhyaṅgaḥ kuṣṭhayogaḥ || KAZ_14.2.13 ||

kuṣṭhasyapriyālakalkakaṣāyaḥ pratīkāraḥ || KAZ_14.2.14 ||

kukkuṭakośātakīśatāvarīmūlayuktamāhārayamāṇo māsena gauro bhavati || KAZ_14.2.15 ||

vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati || KAZ_14.2.16 ||

śakunakaṇgutailayuktā haritālamanaḥśilāḥ śyāmīkaraṇam || KAZ_14.2.17 ||

khadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati || KAZ_14.2.18 ||

khadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bhṛṅgakapālānāṃ khadirakarṇikārāṇāṃ puṣpacūrṇaṃ śakunakaṅgutailayuktaṃ tejanacūrṇam || KAZ_14.2.19 ||

pāribhadrakatvanmaṣī maṇḍūkavasayā yuktā gātraprajvālanamagninā || KAZ_14.2.20 ||

paribhadrakatvaktilakalkapradigdhaṃ śarīramagninā jvalati || KAZ_14.2.21 ||

pīlutvanmaṣīmayaḥ piṇḍo haste jvalati || KAZ_14.2.22 ||

maṇḍūkavasādigdho'gninā jvalati || KAZ_14.2.23 ||

tena pradigdhamaṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ jvalati || KAZ_14.2.24 ||

maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddhamabhyaṅgaṃ gātrāṇāmagniprajvālanam || KAZ_14.2.25 ||

veṇumūlaśaivalaliptamaṅgaṃ maṇḍūkavasādigdhamagninā jvalati || KAZ_14.2.26 ||

pāribhadrakappatibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo'ṅgāreṣu gacchati || KAZ_14.2.27 ||

upodakā pratibalā vañjulaḥ pāribhadrakaḥ || KAZ_14.2.28ab ||

eteṣāṃ mūlakalkena maṇḍūkavasayā saha || KAZ_14.2.28cd ||

sādhayettailametena pādāvabhyajya nirmalau || KAZ_14.2.29ab ||

aṅgārarāśau vicared yathā kusumasaṃcaye || KAZ_14.2.29cd ||

haṃsakrauñcamayūrāṇāmanyeṣāṃ mahāśakunīnāmudakaplavānāṃ puccheṣu baddhā naladīpikā rātrāv ulkādarśanam || KAZ_14.2.30 ||

vaidyutaṃ bhasmāṅgiśamanam || KAZ_14.2.31 ||

strīpuṣpapāyitā māṣā vrajakulīmūlaṃ maṇḍūkavasāmiśraṃ culluyāṃ dīptāyāmapācanam || KAZ_14.2.32 ||

cullīśodhanaṃ pratīkāraḥ || KAZ_14.2.33 ||

pīlumayo maṇiragnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthirvā picupariveṣṭito mukhyādagnidhūmotsargaḥ || KAZ_14.2.34 ||

kuśāmraphalatailasikto'gnirvarṣapravāteṣu jvalati || KAZ_14.2.35 ||

samudraphenakastailayukto'mbhasi plavamāno jvalati || KAZ_14.2.36 ||

plavamānānāmasthiṣu kalmāṣaveṇunā nirmathito'gnirnodakena śāmyati udakena jvalati || KAZ_14.2.37 ||

śastrahatasya śūlaprotasya puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito'gniryatra trirapasavyaṃ gacchati na cātrānyo'gnirjvalati || KAZ_14.2.38 ||

cuccundarī khañjarīṭaḥ khārakīṭaśca piṣyate || KAZ_14.2.39ab ||

aśvamūtreṇa saṃsṛṣṭā nigalānāṃ tu bhañjanam || KAZ_14.2.39cd ||

ayas kānto pāṣāṇaḥ kulīradardurakhārakīṭavasāpradehena dviguṇaḥ || KAZ_14.2.40 ||

nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ || KAZ_14.2.41 ||

ulūkagṛdhravasābhyāmuṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati || KAZ_14.2.42 ||

śyenakaṅkakākagṛdhrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi yojanaśatāya siṃhavyāghradvīpakākolūkānāṃ majjāno retāṃsi || KAZ_14.2.43 ||

sārvavarṇikāni garbhapatanānyuṣṭrikāyāmabhiṣūya śmaśāne pretaśiśūnvā tatsamutthitaṃ medo yojanaśatāya || KAZ_14.2.44 ||

aniṣṭairadbhutotpātaiḥ parasyodvegamācaret || KAZ_14.2.45a ||

ārājyāyeti nirvādaḥ samānaḥ kopa ucyate || KAZ_14.2.45b ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 14.2

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: