Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 14.1
[English text for this chapter is available]
cāturvarṇyarakṣārthamaupaniṣadikamadharmiṣṭheṣu prayuñjīta || KAZ_14.1.01 ||
kālakūṭādirviṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhirmlecchajātīyairabhipretaiḥ strībhiḥ pumbhiśca paraśarīropabhogeṣvavadhātavyaḥ || KAZ_14.1.02 ||
rājakrīḍābhāṇḍanidhānadravyopabbhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo'gnijīvinaścāgninidhānam || KAZ_14.1.03 ||
citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇamuccidiṇgakambalīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasamyuktaṃ sadyaḥprāṇaharameteṣāṃ vā dhūmaḥ || KAZ_14.1.04 ||
kīṭo vānyatamastaptaḥ kṛṣṇasarpapriyaṅgubhiḥ || KAZ_14.1.05ab ||
śoṣayedeṣa samyogaḥ sadyaḥprāṇaharo mataḥ || KAZ_14.1.05cd ||
dhāmārgavayātudhānamūlaṃ bhallātakapuṣpacūrṇayuktamārdhamāsikaḥ || KAZ_14.1.06 ||
vyāghātakamūlaṃ bhallātakapuṣpacūrṇayuktaṃ kīṭayogo māsikaḥ || KAZ_14.1.07 ||
kalāmātraṃ puruṣāṇām dviguṇaṃ kharāśvānāṃ caturguṇaṃ hastyuṣṭrāṇām || KAZ_14.1.08 ||
śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadhūmo madanakodravapalālena hastikarṇapalāśapalālena vā pravātānuvāte praṇīto yāvaccarati tāvanmārayati || KAZ_14.1.09 ||
pūkikīṭamastyakaṭutumbīśatakardamedhmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ vā bastaśṛṅgakhuracūrṇayuktamandhīkaro dhūmaḥ || KAZ_14.1.10 ||
pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāsphoṭakācagośakṛdrasapiṣṭamandhīkaro dhūmaḥ || KAZ_14.1.11 ||
sarpanirmokaṃ go'śvapurīṣamandhāhikaśiraścāndhīkaro dhūmaḥ || KAZ_14.1.12 ||
pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābhāṇḍīmūlaṃ nimbaśigruphaṇirjakākṣīvapīlukabhaṅgaḥ sarpaśapharīcarma hastinakhaśṛṅgacūrṇamityeṣa dhūmo madanakodravapalālena hastikarṇapalāśapalālena vā praṇītaḥ pratyekaśo yāvaccarati tāvanmārayati || KAZ_14.1.13 ||
kālīkuṣṭhanaḍaśatāvalīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ || KAZ_14.1.14 ||
śārikākapotabakabalākāleṇḍamarkākṣipīlukasnuhikṣīrapiṣṭamandhīkaraṇamañjanamudakadūṣaṇaṃ ca || KAZ_14.1.15 ||
yavakaśālimūlamadanaphalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ || KAZ_14.1.16 ||
śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madnakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ || KAZ_14.1.17 ||
samastā vā yavasendhanodakadūṣaṇāḥ || KAZ_14.1.18 ||
kṛtakaṇḍalakṛkalāsagṛhagolikāndhāhikadhūmo netravadhamunmādaṃ ca karoti || KAZ_14.1.19 ||
kṛkalāsagṛhagolikāyogaḥ kuṣṭhakaraḥ || KAZ_14.1.20 ||
sa eva citramekāntramadhuyuktaḥ pramehamāpādayati manuṣyalohitayuktaḥ śoṣam || KAZ_14.1.21 ||
dūṣīviṣaṃ madanakodravacūrṇamapajihvikāyogaḥ || KAZ_14.1.22 ||
mātṛvāhakāñjalikārapracalākabhekākṣipīlukayogo viṣūcikākaraḥ || KAZ_14.1.23 ||
pañcakuṣṭhakakauṇḍinyakarājavṛkṣapuṣpamadhuyogo jvarakaraḥ || KAZ_14.1.24 ||
bhāsanakulajihvāgranthikāyogaḥ kharīkṣīrapiṣṭo mūkabadhirakaro māsārdhamāsikaḥ || KAZ_14.1.25 ||
kalāmātraṃ puruṣāṇāmitsamānaṃ pūrveṇa || KAZ_14.1.26 ||
bhaṅgakvāthopanayanamauṣadhānāṃ cūrṇaṃ prāṇabhṛtāṃ sarveṣāṃ vā kvāthopanayanamevaṃ vīryavattaraṃ bhavti || KAZ_14.1.27 ||
iti yogasampat || KAZ_14.1.28 ||
śālmalī vidārīdhānyasiddho mūlavatsanābhasamyuktaścucchundarīśoṇitapralepena digdho bāṇo yaṃ vidhyati sa viddho'nyāndaśapuruṣāndaśati te daṣṭā daśānyāndaśanti puruṣān || KAZ_14.1.29 ||
ballātakayātudhānāvānudhāmārgavabāṇānāṃ puṣpairelakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ || KAZ_14.1.30 ||
tato'rdhadharaṇiko yogaḥ saktupiṇyākābhyāmudake praṇīto dhanuḥśatāyāmamudakāśayaṃ dūṣayati || KAZ_14.1.31 ||
matsyaparamparā hyetena daṣṭābhimṛṣṭā vā viṣībhavati yaścaitadudakaṃ pibati spṛśati vā || KAZ_14.1.32 ||
raktaśvetasarṣapairgodhā tripakṣamuṣṭrikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvatpaśyati tāvanmārayati kṛṣṇasarpo vā || KAZ_14.1.33 ||
vidyutpradagdho'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhairgṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto'gniḥ praṇītaśca nispratīkāro dahati || KAZ_14.1.34 ||
karmārādagnimāhṛtya kṣaudreṇa juhuyātpṛthak || KAZ_14.1.35ab ||
surayā śauṇḍikādagniṃ mārgato'gniṃ ghṛtena ca || KAZ_14.1.35cd ||
mālyena caikapatnyagniṃ puṃścalyagniṃ ca sarṣapaiḥ || KAZ_14.1.36ab ||
dadhnā ca sūtikāsvagnimāhitāgniṃ ca taṇḍulaiḥ || KAZ_14.1.36cd ||
caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca || KAZ_14.1.37ab ||
samastānbastavasayā mānuṣeṇa dhruveṇa ca || KAZ_14.1.37cd ||
juhuyādagnimantreṇa rājavṛkṣasya dārubhiḥ || KAZ_14.1.38ab ||
eṣa niṣpratikāro'gnirdviṣatāṃ netramohanaḥ || KAZ_14.1.38cd ||
adite namaste anumate namaste sarasvati namaste deva savitarnamāste || KAZ_14.1.39 ||
agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā || KAZ_14.1.40 ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 14.1
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!