Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 7.7
[English text for this chapter is available]
vijigīṣurdvitīyāṃ prakṛtimevamupagṛhṇīyāt || KAZ_07.7.01 ||
sāmantaṃ sāmantena sambhūya yāyāt yadi vā manyeta pārṣṇiṃ me na grahīṣyati pārṣṇigrāhaṃ vārayiṣyati yātavyaṃ nābhisariṣyati baladvaiguṇyaṃ me bhaviṣyati vīvadhāsārau me pravartayiṣyati parasya vārayiṣyati bahvābādhe me pathi kaṇṭakānmardayiṣyati durgāṭavyapasāreṣu daṇḍena cariṣyati yātavyamaviṣahye doṣe saṃdhau vā sthāpayiṣyati labdhalābhāṃśo vā śatrūnanyānme viśvāsayiṣyati iti || KAZ_07.7.02 ||
dvaidhībhūto vā kośena daṇḍaṃ daṇḍena kośaṃ sāmantānāmanyatamāl lipseta || KAZ_07.7.03 ||
teṣāṃ jyāyaso'dhikenāṃśena samātsamena hīnādd hīneneti samasaṃdhiḥ || KAZ_07.7.04 ||
viparyaye viṣamasaṃdhiḥ || KAZ_07.7.05 ||
tayorviśeṣalābhādatisaṃdhiḥ || KAZ_07.7.06 ||
vyasaninamapāyasthāne saktamanarthinaṃ vā jyāyāṃsaṃ hīno balasamena lābhena paṇeta || KAZ_07.7.07 ||
paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.08 ||
evaṃ bhūto vā hīnaśaktipratāpapūraṇārthaṃ sambhāvyārthābhisārī mūlapārṣṇitrāṇārthaṃ vā jyāyāṃsaṃ hīno balasamādviśiṣṭena lābhena paṇeta || KAZ_07.7.09 ||
paṇitaḥ kalyāṇabuddhimanugṛhṇīyāt anyathā vikrameta || KAZ_07.7.10 ||
jātavyasanaprakṛtirandhramupasthitānarthaṃ vā jyāyāṃsaṃ hīno durgamitrapratiṣṭabdho vā hrasvamadhvānaṃ yātukāmaḥ śatrumayuddhamekāntasiddhiṃ vā lābhamādātukāmo balasamādd hīnena lābhena paṇeta || KAZ_07.7.11 ||
paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.12 ||
arandhravyasano vā jyāyāndurārabdhakarmāṇaṃ bhūyaḥ kṣayavyayābhyāṃ yoktukāmo dūṣyadaṇḍaṃ pravāsayitukāmo dūṣyadaṇḍamāvāhayitukāmo vā pīḍanīyamucchedanīyaṃ vā hīnena vyathayitukāmaḥ saṃdhipradhāno vā kalyāṇabuddhirhīnaṃ lābhaṃ pratigṛhṇīyāt || KAZ_07.7.13 ||
kalyāṇabuddhinā sambhūyārthaṃ lipseta anyathā vikrameta || KAZ_07.7.14 ||
evaṃ samaḥ samamatisaṃdadhyādanugṛhṇīyādvā || KAZ_07.7.15 ||
parānīkasya pratyanīkaṃ mitrāṭavīnāṃ vā śatrorvibhūmīnāṃ deśikaṃ mūlapārṣṇitrāṇārthaṃ vā samo balasamena lābhena paṇeta || KAZ_07.7.16 ||
paṇitaḥ kalyāṇabuddhimanugṛhṇīyāt anyathā vikrameta || KAZ_07.7.17 ||
jātavyasanaprakṛtirandhramanekaviruddhamanyato labhamāno vā samo balasamādd hīnena lābhena paṇeta || KAZ_07.7.18 ||
paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.19 ||
evaṃ bhūto vā samaḥ sāmantāyattakāryaḥ kartavyabalo vā balasamādviśiṣṭena lābhena paṇeta || KAZ_07.7.20 ||
paṇitaḥ kalyāṇabuddhimanugṛhṇīyāt anyathā vikrameta || KAZ_07.7.21 ||
jātavyasanaprakṛtirandhramabhihantukāmaḥ svārabdhamekāntasiddhiṃ vāsya karmopahantukāmo mūle yātrāyāṃ vā prahartukāmo yātavyādbhūyo labhamāno vā jyāyāṃsaṃ hīnaṃ samaṃ vā bhūyo yāceta || KAZ_07.7.22 ||
bhūyo vā yācitaḥ svabalarakṣārthaṃ durdharṣamanyadurgamāsāramaṭavīṃ vā paradaṇḍena marditukāmaḥ prakṛṣṭe'dhvani kāle vā paradaṇḍaṃ kṣayavyayābhyāṃ yoktukāmaḥ paradaṇḍena vā vivṛddhastamevocchettukāmaḥ paradaṇḍamādātukāmo vā bhūyo dadyāt || KAZ_07.7.23 ||
jyāyānvā hīnaṃ yātavyāpadeśena haste kartukāmaḥ paramucchidya vā tamevocchettukāmaḥ tyāgaṃ vā kṛtvā pratyādātukāmo balasamādviśiṣṭena lābhena paṇeta || KAZ_07.7.24 ||
paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.25 ||
yātavyasaṃhito vā tiṣṭhetdūṣyāmitrāṭavīdaṇḍaṃ vāsmai dadyāt || KAZ_07.7.26 ||
jātavyasanaprakṛtirandhro vā jyāyān hīnaṃ balasamena lābhena paṇeta || KAZ_07.7.27 ||
paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.28 ||
evaṃ bhūtaṃ hīnaṃ jyāyānbalasamādd hīnena lābhena paṇeta || KAZ_07.7.29 ||
paṇitastasyāpakārasamartho vikrameta anyathā saṃdadhyāt || KAZ_07.7.30 ||
ādau budhyeta paṇitaḥ paṇamānaśca kāraṇam || KAZ_07.7.31ab ||
tato vitarkyobhayato yataḥ śreyaś tato vrajet || KAZ_07.7.31cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.7
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!