Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.6

[English text for this chapter is available]

vijigīṣurdvitīyāṃ prakṛtimevamatisaṃdadhyāt || KAZ_07.6.01 ||

sāmantaṃ saṃhitaprayāṇe yojayettvamito yāhi ahamito yāsyāmi samāno lābhaḥ iti || KAZ_07.6.02 ||

lābhasāmye saṃdhiḥ vaiṣamye vikramaḥ || KAZ_07.6.03 ||

saṃdhiḥ paripaṇitaścāparipaṇitaśca || KAZ_07.6.04 ||

tvametaṃ deśaṃ yāhi ahamimaṃ deśaṃ yāsyāmi iti paripaṇitadeśaḥ || KAZ_07.6.05 ||

tvametāvantaṃ kālaṃ ceṣṭasva ahametāvantaṃ kālaṃ ceṣṭiṣye iti paripaṇitakālaḥ || KAZ_07.6.06 ||

tvametāvatkāryaṃ sādhaya ahamidaṃ kāryaṃ sādhayiṣyāmi iti paripaṇitārthaḥ || KAZ_07.6.07 ||

yadi manyeta śailavananadīdurgamaṭavīvyavahitaṃ chinnadhānyapuruṣavīvadhāsāramayavasendhanodakamavijñātaṃ prakṛṣṭamanyabhāvadeśīyaṃ sainyavyāyāmānāmalabdhabhaumaṃ deśaṃ paro yāsyati viparītamahamityetasminviśeṣe paripaṇitadeśaṃ saṃdhimupeyāt || KAZ_07.6.08 ||

yadi manyeta pravarṣoṣṇaśītamativyādhiprāyamupakṣīṇāhāropabhogaṃ sainyavyāyāmānāṃ cāuparodhikaṃ kāryasādhanānāmūnamatiriktaṃ kālaṃ paraśceṣṭiṣyate viparītamahamityetasminviśeṣe paripaṇitakālaṃ saṃdhimupeyāt || KAZ_07.6.09 ||

yadi manyeta pratyādeyaṃ prakṛtikopakaṃ dīrghakālaṃ mahākṣayavyayamalpamanarthānubandhamakalyamadharmyaṃ madhyamodāsīnaviruddhaṃ mitropaghātakaṃ kāryaṃ paraḥ sādhayiṣyati viparītamahamityetasminviśeṣe paripaṇitārthaṃ saṃdhimupeyāt || KAZ_07.6.10 ||

evaṃ deśakālayoḥ kālakāryayordeśakāryayordeśakālakāryāṇāṃ cāvasthāpanātsaptavidhaḥ paripaṇitaḥ || KAZ_07.6.11 ||

tasminprāgevārabhya pratiṣṭhāpya ca svakarmāṇi parakarmasu vikrameta || KAZ_07.6.12 ||

vyasanatvarāvamānālasyayuktamajñaṃ śatrumatisaṃdhātukāmo deśakālakāryāṇāmanavasthāpanātsaṃhitau svaḥ iti saṃdhiviśvāsena paracchidramāsādya praharedityaparipaṇitaḥ || KAZ_07.6.13 ||

tatraitadbhavati || KAZ_07.6.14 ||

sāmantenaiva sāmantaṃ vidvānāyojya vigrahe || KAZ_07.6.15ab ||

tato'nyasya haredbhūmiṃ chittvā pakṣaṃ samantataḥ || KAZ_07.6.15cd ||

saṃdherakṛtacikīrṣā kṛtaśleṣaṇaṃ kṛtavidūṣaṇamavaśīrṇakriyā ca || KAZ_07.6.16 ||

vikramasya prakāśayuddhaṃ kūṭayuddhaṃ tūṣṇīṃ yuddham || KAZ_07.6.17 ||

iti saṃdhivikramau || KAZ_07.6.18 ||

apūrvasya saṃdheḥ sānubandhaiḥ sāmādibhiḥ paryeṣaṇaṃ samahīnajyāyasāṃ ca yathābalamavasthāpanamakṛtacikīrṣā || KAZ_07.6.19 ||

kṛtasya priyahitābhyāmubhayataḥ paripālanaṃ yathāsambhāṣitasya ca nibandhanasyānuvartanaṃ rakṣaṇaṃ ca kathaṃ parasmānna bhidyeta iti kṛtaśleṣaṇam || KAZ_07.6.20 ||

parasyāpasaṃdheyatāṃ dūṣyātisaṃdhānena sthāpayitvā vyatikramaḥ kṛtavidūṣaṇam || KAZ_07.6.21 ||

bhṛtyena mitreṇa doṣāpasṛtena pratisaṃdhānamavaśīrṇakriyā || KAZ_07.6.22 ||

tasyāṃ gatāgataścaturvidhaḥ kāraṇādgatāgato viparītaḥ kāraṇādgato'kāraṇādāgato viparītaśceti || KAZ_07.6.23 ||

svāmino doṣeṇa gato guṇenāgataḥ parasya guṇena gato doṣeṇāgata iti kāraṇādgatāgataḥ saṃdheyaḥ || KAZ_07.6.24 ||

svadoṣeṇa gatāgato guṇamubhayoḥ parityajya akāraṇādgatāgataḥ calabuddhirasaṃdheyaḥ || KAZ_07.6.25 ||

svāmino doṣeṇa gataḥ parasmātsvadoṣeṇāgata iti kāraṇādgato'kāraṇādāgataḥ tarkayitavyaḥ paraprayuktaḥ svena doṣeṇāpakartukāmaḥ parasyocchettāramamitraṃ me jñātvā pratighātabhayādāgataḥ paraṃ māmucchettukāmaṃ parityajyānṛśaṃsyādāgataḥ iti || KAZ_07.6.26 ||

jñātvā kalyāṇabuddhiṃ pūjayedanyathābuddhimapakṛṣṭaṃ vāsayet || KAZ_07.6.27 ||

svadoṣeṇa gataḥ paradoṣeṇāgata ityakāraṇādgataḥ kāraṇādāgataḥ tarkayitavyaḥ chidraṃ me pūrayiṣyati ucito'yamasya vāsaḥ paratrāsya jano na ramate mitrairme saṃhitaḥ śatrubhirvigṛhītaḥ lubdhakrūrādāvignaḥ śatrusaṃhitādvā parasmāt iti || KAZ_07.6.28 ||

jñātvā yathābuddhyavasthāpayitavyaḥ || KAZ_07.6.29 ||

kṛtapraṇāśaḥ śaktihānirvidyāpaṇyatvamāśānirvedo deśalaulyamaviśvāso balavadvigraho parityāgasthānamityācāryāḥ || KAZ_07.6.30 ||

bhayamavṛttiramarṣa iti kauṭilyaḥ || KAZ_07.6.31 ||

ihāpakārī tyājyaḥ parāpakārī saṃdheyaḥ ubhayāpakārī tarkayitavya iti samānam || KAZ_07.6.32 ||

asaṃdheyena tvavaśyaṃ saṃdhātavye yataḥ prabhāvastataḥ pratividadhyāt || KAZ_07.6.33 ||

sopakāraṃ vyavahitaṃ guptamāyuḥkṣayāditi || KAZ_07.6.34ab ||

vāsayedaripakṣīyamavaśīrṇakriyāvidhau || KAZ_07.6.34cd ||

vikramayedbhartari siddhaṃ daṇḍacāriṇam || KAZ_07.6.35ab ||

kuryādamitrāṭavīṣu pratyante vānyataḥ kṣipet || KAZ_07.6.35cd ||

paṇyaṃ kuryādasiddhaṃ siddhaṃ tena saṃvṛtam || KAZ_07.6.36ab ||

tasyaiva doṣeṇādūṣya parasaṃdheyakāraṇāt || KAZ_07.6.36cd ||

atha śamayedenamāyatyarthamupāṃśunā || KAZ_07.6.37ab ||

āyatyāṃ ca vadhaprepsuṃ dṛṣṭvā hanyādgatāgatam || KAZ_07.6.37cd ||

arito'bhyāgato doṣaḥ śatrusaṃvāsakāritaḥ || KAZ_07.6.38ab ||

sarpasaṃvāsadharmitvānnityodvegena dūṣitaḥ || KAZ_07.6.38cd ||

jāyate plakṣabījāśātkapotādiva śālmaleḥ || KAZ_07.6.39ab ||

udvegajanano nityaṃ paścādapi bhayāvahaḥ || KAZ_07.6.39cd ||

prakāśayuddhaṃ nirdiṣṭe deśe kāle ca vikramaḥ || KAZ_07.6.40ab ||

vibhīṣaṇamavaskandaḥ pramādavyasanārdanam || KAZ_07.6.40cd ||

ekatra tyāgaghātau ca kūṭayuddhasya mātṛkā || KAZ_07.6.41ab ||

yogagūḍhopajāpārthaṃ tūṣṇīṃ yuddhasya lakṣaṇam || KAZ_07.6.41cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.6

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: