Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 1.21

[English text for this chapter is available]

śayanādutthitaḥ strīgaṇairdhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kañcukoṣṇīṣibhirvarṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ

caturthyāṃ mantribhiḥ sambandhibhirdauvārikaiśca prāsapāṇibhiḥ || KAZ_01.21.01 ||

pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitamanuraktaṃ kṛtakarmāṇaṃ ca janamāsannaṃ kurvīta nānyatodeśīyamakṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam || KAZ_01.21.02 ||

antarvaṃśikasainyaṃ rājānamantaḥpuraṃ ca rakṣet || KAZ_01.21.03 ||

gupte deśe māhānasikaḥ sarvamāsvādabāhulyena karma kārayet || KAZ_01.21.04 ||

tad rajā tathaiva pratibhuñjīta pūrvamagnaye vayobhyaśca baliṃ kṛtvā || KAZ_01.21.05 ||

agnerjvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca || KAZ_01.21.06 ||

annasya ūṣmā mayūragrīvābhaḥ śaityamāśu kliṣṭasyeva vaivarṇyaṃ sodakatvamaklinnatvaṃ ca || KAZ_01.21.07a ||

vyañjanānāmāśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca || KAZ_01.21.07b ||

draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca || KAZ_01.21.07c ||

rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇāmārdrāṇāmāśu pramlānatvamutpakvabhāvaḥ kvāthanīlaśyāvatā ca || KAZ_01.21.07d ||

śuṣkāṇāmāśu śātanaṃ vaivarṇyaṃ ca || KAZ_01.21.07e ||

kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca || KAZ_01.21.07f ||

āstaraṇapravaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca || KAZ_01.21.07g ||

lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni || KAZ_01.21.07h ||

viṣapradasya tu śuṣkaśyāvavaktratā vāksaṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākyaviprekṣaṇamāvegaḥ karmaṇi svabhūmau cānavasthānamiti || KAZ_01.21.08 ||

tasmādasya jāṅgulīvido bhiṣajaścāsannāḥ syuḥ || KAZ_01.21.09 ||

bhiṣagbhaiṣajyāgārādāsvādaviśuddhamauṣadhaṃ gṛhītvā pācakapeṣakābhyāmātmanā ca pratisvādya rājñe prayacchet || KAZ_01.21.10 ||

pānaṃ pānīyaṃ cāuṣadhena vyākhyātam || KAZ_01.21.11 ||

kalpakaprasādhakāḥ snānaśuddhavastrahastāḥ samudramupakaraṇamantarvaṃśikahastādādāya paricareyuḥ || KAZ_01.21.12 ||

snāpakasaṃvāhakāstarakarajakamālākārakarma dāsyaḥ prasiddhaśaucāḥ kuryuḥ tābhiradhiṣṭhitā śilpinaḥ || KAZ_01.21.13 ||

ātmacakṣuṣi niveśya vastramālyaṃ dadyuḥ snānānulepanapragharṣacūrṇavāsasnānīyāni ca svavakṣobāhuṣu ca || KAZ_01.21.14 ||

etena parasmādāgatakaṃ vyākhyātam || KAZ_01.21.15 ||

kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ || KAZ_01.21.16 ||

ātodyāni caiṣāmantastiṣṭheyuḥ aśvarathadvipālaṃkārāśca || KAZ_01.21.17 ||

āptapuruṣādhiṣṭhitaṃ yānavāhanamārohet nāvaṃ cāptanāvikādhiṣṭhitam || KAZ_01.21.18 ||

anyanaupratibaddhāṃ vātavegavaśāṃ ca nopeyāt || KAZ_01.21.19 ||

udakānte sainyamāsīta || KAZ_01.21.20 ||

matsyagrāhaviśuddhamudakamavagāheta || KAZ_01.21.21 ||

vyālagrāhaviśuddhamudyānaṃ gacchet || KAZ_01.21.22 ||

lubdhakaśvagaṇibhirapāstastenavyālaparābādhabhayaṃ calalakṣyaparicayārthaṃ mṛgāraṇyaṃ gacchet || KAZ_01.21.23 ||

āptaśastragrāhādhiṣṭhitaḥ siddhatāpasaṃ paśyetmantripariṣadā saha sāmantadūtam || KAZ_01.21.24 ||

samnaddho'śvaṃ hastinaṃ vārūḍhaḥ samnaddhamanīkaṃ paśyet || KAZ_01.21.25 ||

niryāṇe'bhiyāne ca rājamārgamubhayataḥ kṛtārakṣaṃ śastribhirdaṇḍibhiścāpāstaśastrahastapravrajitavyaṅgaṃ gacchet || KAZ_01.21.26 ||

na puruṣasambādhamavagāheta || KAZ_01.21.27 ||

yātrāsamājotsavaprahavaṇāni ca daśavargikādhiṣṭhitāni gacchet || KAZ_01.21.28 ||

yathā ca yogapuruṣairanyān rājādhitiṣṭhati || KAZ_01.21.29ab ||

tathāyamanyābādhebhyo rakṣedātmānamātmavān || KAZ_01.21.30cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 1.21

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: