Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.10

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat |
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||10||

The Subodhinī commentary by Śrīdhara

tathā yātayāmamiti | yāto yāmaḥ praharo yasya pakvasyaudanādestadyātayāmam | śaityāvasthāṃ prāptamityarthaḥ | gatarasaṃ niṣpīḍitasāram | pūti durgandham | paryūṣitaṃ dināntarapakvam | ucchiṣṭamanyabhuktāvaśiṣṭam | amedhyamabhakṣyaṃ kalañjyādi | evambhūtaṃ bhojanaṃ tāmasasya priyam ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

yātayāmamardhapakvaṃ nirvīryasya gatarasapadenoktatvāditi bhāṣyam | gatarasaṃ virasatāṃ prāptaṃ śuṣkam | yātayāmaṃ pakvaṃ satpraharādivyavahitamodanādi śaityaṃ prāptam | gatarasaṃ uddhṛtasāraṃ mathitadugdhādītyanye | pūti durgandham | paryūṣitaṃ pakvaṃ sadrātryantaritam | cena tatkālonmādakaraṃ dhattūrādi samuccīyate | yadatiprasiddhaṃ duṣṭatvenocchiṣṭaṃ bhuktāvaśiṣṭam | amedhyamayajñārhamaśuci māṃsādi | api ceti vaidyakaśāstroktamapathyaṃ samuccīyate | etādṛśaṃ yadbhojanaṃ bhojyaṃ tattāmasasya priyaṃ
sāttvikairatidūrādupekṣaṇīyamityarthaḥ | etādṛśabhojanasya duḥkhaśokāmayapradatvamatiprasiddhamiti kaṇṭhato noktam |

atra ca krameṇa rasyādivargaḥ sāttvikaḥ | kaṭvādivargo rājasaḥ | yātayāmādivargastāmasa ityuktamāhāravargatrayam | tatra sāttvikavargavirodhitvamitaravargadvaye draṣṭavyam | tathā hyatikaṭutvādikaṃ rasyatvavirodhitvātsthiratvavirodhinī | atyuṣṇatvādikaṃ hṛdyatvavirodhi | āmayapradatvamāyuḥsattvabalārogyavirodhi | duḥkhaśokaapradatvaṃ sukhaprītivirodhi | evaṃ sāttvikavargavirodhitvaṃ rājasavarge spaṣṭam | tathā tāmasavarge'pi gatarasatvayātayāmatvaparyuṣitatvāni yathāsambhavaṃ rasyatvasnighdhatvasthiratvavirodhīni | pūtitvocchiṣṭatvāmedhyatvāni hṛdyatvavirodhīni | āyuḥsattvādivirodhitvaṃ tu spaṣṭam
eva | rājasavarge dṛṣṭavirodhamātraṃ tāmasavarge tu dṛṣṭādṛṣṭavirodha ityatiśayaḥ ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

yāto yāmaḥ praharo yasya pakvasyaudanādestadyātayāmaṃ śaityāvasthāṃ prāptamityarthaḥ | gatarasaṃ gatasvābhāvikarasaṃ niṣpīḍitarasaṃ pakvāmratvagaṣṭyādikaṃ | pūti durgandham | paryūṣitaṃ dināntarapakvam | ucchiṣṭaṃ gurvādibhyo'nyeṣāṃ bhuktāvaśiṣṭam | amedhyamabhakṣyaṃ kalajñādi | tataścaivaṃ paryālocya svahitaiṣibhiḥ sāttvika āhāraḥ sevya iti bhāvaḥ | vaiṣṇavaistu so'pi bhagavadaniveditastyājya eva | bhagavanniveditamannādikaṃ tu nirguṇabhaktalokapriyamiti śrībhāgavatājjñeyam ||10||

The Gītābhūṣaṇa commentary by Baladeva

tāmasāhāramāha yāteti | yāto'tikrānto yāmaḥ praharo yasya rāddhasyānnādestadyātayāmam | gatarasaṃ vairasyavat | pūtiḥ durgandham | paryuṣitaṃ pūrve'hni rāddhamucchiṣṭaṃ guroranyeṣāṃ bhuktāvaśiṣṭamamedhyamapavitraṃ kalañjādi | īdṛgbhojanaṃ tāmasānāṃ priyaṃ sāttvikānāṃ tvatidūrato heyam ||10||

__________________________________________________________

Like what you read? Consider supporting this website: