Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ||9||

The Subodhinī commentary by Śrīdhara

tathā kaṭviti | atiśabdaḥ kaṭvādiṣu saptasvapi sambadhyate | tenātikaṭurnimbādiḥ | atyamlo'tilavaṇo'tyuṣṇaśca prasiddhaḥ | atitīkṣṇo maricādiḥ | atirūkṣaḥ kaṅgukodravādiḥ | atividāhī saṛṣapādiḥ | atikaṭvādaya āhārā rājasasyeṣṭāḥ priyāḥ | duḥkhaṃ tātkālikaṃ hṛdayasantāpādi | śokaḥ paścādbhāvidaurmanasyam | āmayo rogaḥ | etān pradadāti prayacchantīti tathā ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

atiśabdaḥ kaṭvādiṣu saptasvapi yojanīyaḥ | kaṭustiktaḥ | kaṭurasasya tīkṣṇaśabdenoktatvāt | tatrātikaṭurnimbādiḥ | atyamlātilavaṇātyuṣṇāḥ prasiddhaḥ | atitīkṣṇo maricādiḥ | atirūkṣaḥ snehaśūnyaḥ kaṅgukodravādiḥ | atividāhī santāpako rājikādiḥ | duḥkhaṃ tātkālikīṃ pīḍām | śokaṃ paścādbhāvidaurmanasyam | āmayaṃ rogaṃ ca dhātuvaiṣamyadvārā pradadatīti tathāvidhā āhārā rājasasyeṣṭāḥ | etairliṅgaiḥ rājasā jñeyāḥ sāttvikaiścaita upekṣaṇīyā ityarthaḥ
||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

atiśabdaḥ kaṭvādiṣu saptasvapi sambadhyate | atikaṭurnimbādiḥ | atyamlavaṇoṣṇaḥ prasiddha eva | atitīkṣṇo mūlikāviṣādirmarīcyādyā | atirūkṣo hiṅgukodravādiḥ | vidāhī dāhakaro bhṛṣṭacaṇakādiḥ | ete duḥkhādipradāḥ | tatra duḥkhaṃ tātkāliko rasanākaṇṭhādisantāpaḥ | śokaḥ paścādbhāvidaurmanasyam | āmayo rogaḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

rājasāhāramāha kaṭviti | saptasvatiśabdo yojyaḥ | atikaṭuriti tikto nimbādirna ca maricādistasya tīkṣṇaśabdenokteratyamlo'tilavaṇo'tyuṣṇaśca | khyāto'titīkṣṇo marīcyādiratirukṣaḥ kaṅgukādiratidāhī rājikādiḥ | ete rājasasyeṣṭāḥ, sāttvikānāṃ tu heyāḥ | duḥkhaṃ tātkālikaṃ jihvā kaṇṭhādiśoṣaṇajam | śoko daurmanasyaṃ pāścātyamāmayo rudhirakopaḥ |

__________________________________________________________

Like what you read? Consider supporting this website: