Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ |
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā ||20||

The Subodhinī commentary by Śrīdhara

tadevaṃ kāmino'pi santaḥ kāmaprāptaye parameśvarameva ye bhajanti te kāmān prāpya śanairmucyanta ityuktam | ye tvatyantaṃ rājasāstāmasāśca kāmābhibhūtāḥ kṣudradevatāḥ sevante te saṃsarantītyāha kāmairiti caturbhiḥ | ye tu taistaiḥ putrakīrtiśatrujayādiviṣayaiḥ kāmairapahṛtavivekā santo'nyāḥ kṣudrā bhūtapretayakṣādyā devatā bhajanti | kiṃ kṛtvā ? tattaddevatārādhane yo yo niyama upavāsādilakṣaṇastaṃ taṃ niyamaṃ svīkṛtya | tatrāpi svayā svīyayā prakṛtyā pūrvābhyāsavāsanayā niyatā vaśīkṛtāḥ santaḥ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

mohanastambhanākarṣaṇavaśīkaraṇamāraṇoccāṭanādiviṣayairbhagavatsevayā labdhumaśakyatvenābhimataistaistaiḥ kṣudraiḥ kāmairabhilāṣairhṛtamapahṛtaṃ bhagavato vāsudevādvimukhīkṛtya tattatphaladātṛtvābhimatakṣudradevatābhimukhyaṃ nītaṃ jñānamantaḥkaraṇaṃ yeṣāṃ te'nyadevatā bhagavato vāsudevādanyāḥ kṣudradevatāstaṃ taṃ niyamaṃ japopavāsapradakṣiṇānamaskārādirūpaṃ tattaddevatārādhane prasiddhaṃ niyamamāsthāyāśritya prapadyante bhajante tattatkṣudraphalaprāptīcchayā | kṣudradevatāmadhye
'pi kecitkāṃcideva bhajante svayā prakṛtyā niyatā asādhāraṇayā pūrvābhyāsavāsanayā vaśīkṛtā santaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ārtādayaḥ sakāmā api bhagavantaṃ tvāṃ bhajantaḥ kṛtārthā iva ityavagatam | ye tu ārtādayaḥ ārtihānādikāmanayā devatāntaraṃ bhajante | teṣāṃ gatirityapekṣāyāmāha kāmairiti caturbhiḥ | hṛtajñānā iti rogādyārtiharāḥ śīghraṃ yathā sūryādayastathā na viṣṇuriti naṣṭabuddhayaḥ | prakṛtyeti svayā prakṛtyā niyatā vaśīkṛtāḥ santasteṣāṃ duṣṭā prakṛtireva matprapattau parāṅmukhīti bhāvaḥ ||20||

The Gītābhūṣaṇa commentary by Baladeva

taditthaṃ kāmanayāpi māṃ bhajanto madbhaktimahimnā te vimucyanta ityuktam | ye tu śīghrasukhakāmā devatāntarabhaktāste saṃsarantyevetyāha kāmairityādibhiścaturbhiḥ | taistairārtivināśādiviṣayakaiḥ kāmairhṛtajñānā yathādityādayaḥ śīghrameva rogavināśādikarāstathā na viṣṇuriti naṣṭadhiya ityarthaḥ | taṃ tamasādhāraṇaṃ svayā prakṛtyā vāsanayā niyatā niyantritāsteṣāṃ prakṛtireva tādṛśī matprapattau vaimukhyaṃ karotīti bhāvaḥ ||20||

_________________________________________________________

Like what you read? Consider supporting this website: