Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bahūnāṃ janmanāmante jñānavānmāṃ prapadyate |
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ||19||

The Subodhinī commentary by Śrīdhara

evambhūto madbhakto'tidurlabha ityāha bahūnāmiti | bahūnāṃ janmanāṃ kiṃcitkiṃcitpuṇyopacayenānte carame janmani jñānavān san sarvamidaṃ carācaraṃ vāsudeva eveti sarvātmadṛṣṭyā māṃ prapadyate bhajati | ataḥ sa mahātmāparicchinnadṛṣṭiḥ sudurlabhaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ tasmātbahūnāmiti | bahūnāṃ janmanāṃ kiṃcitkiṃcitpuṇyopacayahetūnāmante carame janmani sarvasukṛtavipākarūpe vāsudevaḥ sarvamiti jñānavān sanmāṃ nirupādhipremāspadaṃ prapadyate sarvadā samastapremaviṣayatvena bhajate | sakalamidamahaṃ ca vāsudeva iti dṛṣṭyā sarvapremṇāṃ mayyeva paryavasāyitvāt | ataḥ sa evaṃjñānapūrvakamadbhaktimānmahātmātyantaśuddhāntaḥkaraṇatvājjīvanmuktaḥ sarvotkṛṣṭo na tatsamo'nyo'sti adhikastu nāstyeva | ataḥ sudurlabho manuṣyāṇāṃ sahasreṣu duḥkhenāpi labdhumaśakyaḥ
| ataḥ sa niratiśayamatprītiviṣaya iti yuktamevetyarthaḥ ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu māmevānuttamāṃ gatimāsthita iti brūṣe ataḥ sa jñānibhaktastvāmeva prāpnoti | kintu kiyataḥ samayādanantaraṃ sa jñānī bhaktyadhikārī bhavatītyata āha bahūnāmiti | vāsudevaḥ sarvamiti sarvatra vāsudevadarśī jñānavān bahūnāṃ janmanāmante māṃ prapadyate | tādṛśasādhuyādṛcchikasaṅgavaśātmatprapattiṃ prāpnoti | sa ca jñānī bhakto mahātmā susthiracittaḥ sudurlabhaḥ | manuṣyāṇāṃ sahasreṣu iti madukteḥ | aikāntikabhaktastu kimuteti sa tvatisudurlabha eveti bhāvaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

nanvārtādīnāmante niṣṭheti cettatrāha bahūnāmiti | ārtādistrividho madbhaktaḥ kṛtamadbhaktimahimnā bahūni janmānyuttamān viṣayānandānanubhūya teṣu vitṛṣṇo'nte janmani matsvarūpajñasatprasaṅgātjñānavān prāptamatsvarūpajñānaḥ sanmāṃ prapadyante | tato vindatīyarthaḥ | jñānākāramāha vāsudeva iti | vasudevasutaḥ kṛṣṇa eva sarvam | kṛṣṇāyattasvarūpasthitipravṛttikaṃ sarvaṃ vastvityarthaḥ | yaddhi yadadhīnasvarūpasthitikatvātprāṇarūpaṃ vāgādivyapadiṣṭaṃ chāndogye na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsītyācakṣate
prāṇā ityevācakṣate prāṇo hyevaitāni sarvāṇi bhavati || [ChāU 5.1.15] iti tatrāhuḥ sarvaṃ vastu vāsudevena vyāpyamataḥ sarvaṃ vāsudeva ityarthaḥ | sarvaṃ samāpnoṣi tato'si sarvam [Gītā 11.40] iti pārtho vakṣyatīti | sa hi nikhilaspṛhānivṛttipūrvakaṃ matspṛho madātmātyudāramanā manniveditātmā jñānikoṭiṣvapi sudurlabhaḥ | eṣa jñānavān priyo hi jñānino'tyartham [Gītā 7.17] ityādyuktalakṣaṇo bodhyaḥ ||19||

_________________________________________________________

Like what you read? Consider supporting this website: