Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham ||21||

The Subodhinī commentary by Śrīdhara

devatāviśeṣaṃ ye bhajanti teṣāṃ madhye yo ya iti | yo yo bhakto yāṃ yāṃ tanuṃ devatārūpāṃ madīyāmeva mūrtiṃ śraddhayārcitumicchati pravartate tasya tasya bhaktasya tattanmūrtiviṣayāṃ tāmeva śraddhāmacalāṃ dṛḍhāmahamantaryāmī vidadhāmi karomi ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

tattaddevatāprasādātteṣāmapi sarveśvare bhagavati vāsudeve bhaktirbhaviṣyatīti na śaṅkanīyaṃ, yato yo ya iti | teṣāṃ madhye yo yaḥ kāmī yāṃ yāṃ tanuṃ devatāmūrtiṃ śraddhayā janmāntaravāsanābalaprādurbhūtayā bhaktyā saṃyuktaḥ sannarcitumarcayitumicchati pravartate | caurādikasyārcayaterṇijabhāvapakṣe rūpamidam | tasya tasya kāminastāmeva devatātanuṃ prati śraddhāṃ pūrvavāsanāvaśātprāptāṃ bhaktimacalāṃ sthirāṃ viddadhāmi karomyahamantaryāmī, na tu madviṣayāṃ śraddhāṃ tasya tasya karomītyarthaḥ | tāmeva śraddhāmiti vyākhyāne
yacchabdānanvayaḥ spaṣṭastasmātpratiśabdamadhyāhṛtya vyākhyātam ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

te te devāḥ pūjāṃ prāpya prasannāsteṣāṃ svasvapūjakānāṃ hitārthaṃ tvadbhaktau śraddhāmutpādayiṣyantīti vādīḥ | yataste devāḥ svabhaktāvapi śraddhāmutpādayitumaśaktāḥ | kiṃ punarmadbhaktāvityāha yo ya iti | yāṃ yāṃ tanuṃ sūryādidevarūpāṃ madīyāṃ mūrtiṃ vibhūtimarcituṃ pūjayituṃ tāmeva tattaddevatāviṣayāmeva, na tu svaviṣayāṃ śraddhāmahamantaryāmyeva vidadhāmi, na tu devatā ||21||

The Gītābhūṣaṇa commentary by Baladeva

sarvāntaryāmī mahāvibhūtiḥ sarvahitecchurahameva tattaddevatāsu śraddhāmutpādya tāḥ pūjayitvā tattadanurūpāṇi phalāni prayacchāmi, na tu tāsāṃ tatra tatra śaktirastītyāśayavānāha ya iti dvābhyām | yo ya ārtādibhakto yāṃ yāmādiyādirūpāṃ mattanuṃ śraddhayārcituṃ vāñchati | tasya tasya tāmeva tattaddevatāviṣayāmeva, na tu madviṣayām | acalāṃ sthirām | vidadhāmyutpādayāmyahameva, na tu devatā | śrutiśca tattaddevatānāṃ mattanutvamāha ya āditye tiṣṭhatyādityādantaro yamādityo na veda yasyādityaḥ śarīram [BAU 3.7.9] ityādyā ||21||

_________________________________________________________

Like what you read? Consider supporting this website: