Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
pārtha naiveha nāmutra vināśastasya vidyate |
na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati ||40||

The Subodhinī commentary by Śrīdhara

tatrottaraṃ śrībhagavānuvāca pārtheti sārdhaiścaturbhiḥ | ihaloke nāśa ubhayabhraṣṭātpātityam | amutra paraloke nāśo narakaprāptiḥ | tadubhayaṃ tasya nāstyeva | yataḥ kalyāṇakṛccubhakārī kaścidapi durgatiṃ na gacchati | ayaṃ ca śubhakārī śraddayā yoge pravṛttatvāt | tāteti lokarītyopalālayan sambodhayati ||40||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamarjunasya yoginaṃ prati nāśāśaṅkāṃ pariharannuttaraṃ śrībhagavānuvāca pārtheti | ubhayavibhraṣṭo yogī naśyatīti ko'rthaḥ | kimiha loke śiṣṭagarhaṇīyo bhavati vedavihitakarmatyāgāt | yathā kaściducchṛṅkhalaḥ | kiṃ paratra nikṛṣṭāṃ gatiṃ prāpnoti | yathoktaṃ śrutyā athaitayoḥ pathorna katareṇacana te kīṭāḥ pataṅgā yadi dandaśūkamiti | tathā coktaṃ manunā vāntāśyulkāmukhaḥ preto vipro dharmātsvakāccyutaḥ [Manu 12.71] ityādi | tadubhayamapi netyāha he pārtha pārtha naiveha nāmutra vināśastasya yathāśāstraṃ kṛtasarvakarmasaṃnyāsasya sarvato viraktasya gurumupasṛtya
vedāntaśravaṇādi kurvato'ntarāle mṛtasya yogabhraṣṭasya vidyate |

ubhayatrāpi tasya vināśo nāstītyatra hetumāha hi yasmātkalyāṇakṛcchāstravihitakārī kaścidapi durgatimihākīrtiṃ paratra ca kīṭādirūpatāṃ na gacchati | ayaṃ tu sarvotkṛṣṭa eva san durgatiṃ na gacchatīti kimu vaktavyamityarthaḥ | tanotyātmānaṃ putrarūpeṇeti pitā tata ucyate | svārthike'ṇi tata eva tāto rākṣasavāyasādivat | pitaiva ca putrarūpeṇa bhajatīti putrasthānīyasya śiṣyasya tāteti sambodhanaṃ kṛpātiśayasūcanārtham | yaduktaṃ yogabhraṣṭaḥ kaṣṭāṃ gatiṃ gacchati ajñatve sati devayānapitṛyānamārgānyatarāsambandhitvātsvadharmabhraṣṭavaditi | tadayuktam | etasya devayānamārgasambandhitvena hetorasiddhatvāt | pañcāgnividyāyāṃ
ya itthaṃ vidurye cāmī araṇye śraddhāṃ satyamupāsate te'rcirabhisambhavantītyaviśeṣeṇa pañcāgnividāmivātaskratūnāṃ śraddhāsatyavatāṃ mumukṣūṇāmapi devayānamārgeṇa brahmalokaprāptikathanāt | śravaṇādiparāyaṇasya ca yogabhraṣṭasya śraddhānvito bhūtvetyanena śraddhāyāḥ prāptatvāt | śānto dānta ityanena cānṛtabhāṣaṇarūpavāgvyāpāranirodharūpasya satyasya labdhatvāt | bahirindiryāṇāmucchṛṅkhalavyāpāranirodho hi damaḥ | yogaśāstre ca ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ [YogaS 2.30] iti yogāṅgasvenoktatvāt | yadi tu satyaśabdena brahmaivocyate tadāpi na kṣatiḥ | vedāntaśravaṇāderapi satyabrahmacintanarūpatvāt | atatkratutve'pi ca pañcāgnividām
iva brahmalokaprāptisambhavāt | tathā ca smṛtiḥ saṃnyāsādbrahmaṇaḥ sthānamiti | tathā prātyahikavedāntavākyavicārasyāpi brahmalokaprāptisādhanatvātsamuditānāṃ teṣāṃ tatsādhanatvaṃ kiṃ citram | ataeva sarvasukṛtarūpatvaṃ yogicaritasya taittirīyā āmananti tasyaivaṃ viduṣo yajñasya ityādinā | smaryate ca
snātaṃ tena samastatīrthasalile sarvā'pi dattāvanir
yajñānāṃ ca kṛtaṃ sahasramakhilā devāśca sampūjitāḥ |
saṃsārācca samuddhṛtāḥ svapitarastrailokyapūjyo'pyasau
yasya brahmavicāraṇe kṣaṇamapi sthairyaṃ manaḥ prāpnuyāt || iti ||40||

The Sārārthavarṣiṇī commentary by Viśvanātha

iha loke amutra paraloke'pi kalyāṇaṃ kalyāṇaprāpakaṃ yogaṃ karotīti saḥ ||40||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo bhagavānuvāca pārtheti | tasyoktalakṣaṇasya yogina iha prākṛtike loke'mutrāprākṛtike ca loke vināśaḥ svargādisukhavibhraṃśalakṣaṇaḥ paramātmāvalokanavibhraṃśalakṣaṇaśca na vidyate na bhavati | kiṃ cottaratra tatprāptirbhavedeve | hi yataḥ | kalyāṇakṛtniḥśreyasopāyabhūtasaddharmayogārambhī durgatiṃ tadubhayābhāvarūpāṃ daridratāṃ na gacchati | he tātetyativātsalyātsaṃbodhanam | tenātyātmānaṃ putrarūpeṇa iti vyutpattes| tataḥ pitā svārthike'ṇi | tata eva tātaḥ putraṃ śiṣyaṃ cātikṛpayā jyeṣṭastathā sambodhayati ||40||

__________________________________________________________

Like what you read? Consider supporting this website: