Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṃkāravimūḍhātmā kartāhamiti manyate ||27||

The Subodhinī commentary by Śrīdhara

nanu viduṣo'pi cetkarma kartavyaṃ tarhi vidvadaviduṣoḥ ko viśeṣaḥ ? ityāśaṅkyobhayorviśeṣaṃ darśayati prakṛteriti dvābhyām | prakṛterguṇaiḥ prakṛtikāryairindriyaiḥ sarvaprakāreṇa kriyamāṇāni karmāṇi | tānyahameva kartā karomīti manyate | atra hetuḥ ahaṃkāreṇa indriyādiṣvātmādhyāsena vimūḍhabuddhiḥ san ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

vidvadaviduṣoḥ karmānuṣṣṭhānasāmye'pi kartṛtvābhimānatadabhāvābhyāṃ viśeṣaṃ darśayan saktāḥ karmaṇītiślokārthaṃ vivṛṇoti dvābhyāṃ prakṛteriti | prakṛtirmāyā sattvarajastamoguṇamayī mithyājñānātmikā pārameśvarī śaktiḥ māyāṃ tu prakṛtiṃ vidyānmāyinaṃ tu maheśvaraṃ iti śruteḥ | tasyāḥ prakṛterguṇairvikāraiḥ kāryakāraṇarūpaiḥ kriyamāṇāni laukikāni vaidikāni ca karmāṇi sarvaśaḥ sarvaprakārairahaṅkāreṇa kāryakāraṇasaṃghātātmapratyayena vimūḍhaḥ svarūpavivekāsamartha ātmāntaḥkaraṇaṃ yasya so
'haṅkāravimūḍhātmānātmanyātmābhimānī tāni karmāṇi kartāhamiti karomyahamiti manyate kartṛtvādhyāsena | kartāhamiti tṛnpratyayaḥ | tena na lokāvyayaniṣṭhākhalarthatṛṇām [Pāṇ 2.3.69] iti ṣaṣṭhīpratiṣedhaḥ ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu yadi vidvānapi karma kuryāt, tarhi vidvadaviduṣoḥ ko viśeṣaḥ ? ityāśaṅkya tayorviśeṣaṃ darśayati prakṛteriti dvābhyām | prakṛterguṇaiḥ kāryairindriyaiḥ sarvaśaḥ sarvaprakāreṇa kriyamāṇāni yāni karmāṇi tānyahameva kartā karomītyavidvānmanyate ||27||

The Gītābhūṣaṇa commentary by Baladeva

karmitvasāmye'pi vijñājñayorviśeṣamāha prakṛteriti dvābhyām | ahaṃkāravimūḍhātmā jano'haṃ karmāṇi karteti manyate | na lokāvyayaniṣṭhā iti sūtrātṣaṣṭhīniṣedhaḥ | karmāṇi laukikāni vaidikāni ca | tāni kīdṛśānītyāha prakṛterīśamāyāyā guṇaistatkāryairśarīrendriyaprāṇairīśvarapravartitaiḥ kriyamāṇānīti | idameva veditavyam upakramavinirṇayātsaṃvidvapurjīvātmāsmadarthaḥ kartā cānādikālaviṣayabhogavāsanākrāntastadbhogārthikāṃ svasannihitāṃ prakṛtimāśliṣṭastatkāryeṇāhaṅkāreṇa vimūḍhātmā tādṛśasvavijñānaśūnyaḥ śarīrādyahaṃbhāvavān prākṛtaiḥ śarīrādibhirīśena ca siddhāni
karmāṇi mayaivaikena kṛtānīti manyate | karturātmano yatkartṛtvaṃ tatkila dehādibhistribhiḥ paramātmanā ca sarvapravartakena ca siddhyati | na tvekena jīvenaiva | tacca mayaiva siddhyatīti jīvo yanmanyate tadahaṅkāravimauḍhyādeva adhiṣṭhānaṃ tathā karthā [Gītā 18.14] ityādikāccaramādhyāyavākyatrayāt | kāryakāraṇakartṛtve hetuḥ prakṛtirucyate [Gītā 13.18] ityatra śarīrendriyādikartṛtvaṃ prakṛteriti yadvarṇayiṣyate, tatrāpi kevalāyāstasyāstanna śakyaṃ mantum | puruṣasaṃsargeṇaiva tatpravṛtteraṅgīkārāt | tataśca puruṣasya kartṛtvamavarjanīyamiti vyākhyāsyate ||27||

__________________________________________________________

Like what you read? Consider supporting this website: