Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na buddhibhedaṃ janayedajñānāṃ karmasaṅginām |
joṣayetsarvakarmāṇi vidvān yuktaḥ samācaran ||26||

The Subodhinī commentary by Śrīdhara

nanu kṛpayā tattvajñānamevopadeṣṭuṃ yuktam | netyāha na buddhibhedamiti ajñānāmataeva karmasaṅgināṃ karmāsaktānāmakartātmeopadeśena buddherbhedamanyathātvaṃ na janayet | karmaṇaḥ sakāśādbuddhivicālanaṃ na kuryāt | api tu joṣayetsevayet | ajñān karmāṇi kārayedityarthaḥ | katham ? yukto'vahito bhūtvā svayamācaran san | buddhivicālane kṛte sati karmasu śraddhānivṛtterjñānasya cānutpattestesāmubhayabhraṃśaḥ syāditi bhāvaḥ ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu karmānuṣṭhānenaiva lokasaṃgrahaḥ kartavyo na tu tattvajñānopadeśeneti ko heturata āha na buddhīti | ajñānāmavivekināṃ kartṛtvābhimānena phalābhisandhinā ca karmasaṅgināṃ karmaṇyabhiniviṣṭānāṃ buddhirahametatkarma kariṣya etatphalaṃ ca bhokṣya iti tasyā bhedaṃ vicālanamakartrātmopadeśena na kuryāt | kintu yukto'vahitaḥ san vidvān lokasaṃgrahaṃ cikīrṣuravidvadadhikārikāṇi sarvakarmaṇi samācaraṃsteṣāṃ śraddhāmutpādya joṣayetprītyā sevayet | anadhikāriṇāmupadeśena buddhivicālane kṛte karmasu śraddhānivṛttirjñānasya cānutpatterubhayabhraṣṭatvaṃ
syāt | tathā coktaṃ

ajñasyārdhaprabuddhasya sarvaṃ brahmeti yo vadet |
mahānirayajāleṣu sa tena viniyojitaḥ || iti ||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

alaṃ karmajaḍimnā | tvaṃ karmasannyāsaṃ kṛtvā jñānābhyāsenāhamiva kṛtārthībhavaiti buddhibhedaṃ na janayetkarmasaṅginaṃ aśuddhāntaḥkaraṇatvena karmasvevāsaktimatām | kintu tvaṃ kṛtārthībhaviṣyanniṣkāmakarmaiva kru iti karmāṇyeva yojayetkārayet | atra karmāṇi samācaran svayameva dṛṣṭāntībhavet |

nanu,
svayaṃ niḥśreyasaṃ vidvānna vaktyajñāya karma hi |
na rāti rogiṇo'pathyaṃ vāñchato'pi bhiṣaktamaḥ || [BhP 6.9.5]

ityajitavākyenaitadvirudhyate | satyam | tatkhalu bhaktyupadeṣṭṛkaviṣayamidaṃ tu jñānopadeṣṭṛkaviṣayamityavirodhaḥ | jñānasyāntaḥkaraṇaśuddhyadhīnatvāt | tacchuddhestu niṣkāmakarmādhīnatvāt, bhaktestu svataḥ prābalyādantaḥkaraṇaśuddhiparyantānapekṣatvāt | yadi bhaktau śraddhāmutpādayituṃ śaknuyāt, tadā karmiṇāṃ buddhibhedamapi janayet, bhaktau śraddhāvatāṃ karmānadhikārāt

tāvatkarmāṇi kurvīta na nirvidyeta yāvatā |
matkathāśravaṇādau śraddhā yāvanna jāyate || [BhP 11.20.9] iti |

dharmān santyajya yaḥ sarvānmāṃ bhajetsa tu sattamaḥ [BhP 11.11.32]iti,

sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja [Gītā 18.66] iti,

tyaktvā svadharmaṃ caraṇāmbujaṃ harer
bhajannapakvo |tha patettato yadi [BhP 1.5.17]

ityādivacanebhya iti vivecanīyam ||26||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ ca lokahitecchurjñānī sāvahitaḥ syādityāha na buddhīti | vidvān pariniṣṭhito'pi karmasaṅgināṃ karmaśraddhājāḍyabhājāmajñānāṃ buddhibhedaṃ na janayet | kiṃ karmabhirahamiva jñānenaiva kṛtārtho bhaveti karmaniṣṭhātastadbuddhiṃ nāpanayedityarthaḥ | kintu svayaṃ karmasu yuktaḥ sāvadhānastāni samyaksarvāṅgopasaṃhāreṇācaran sarvāṇi vihitāni karmāṇi yoṣayetprītyā sevayetajñān karmāṇi kārayedityarthaḥ | buddhibhede sati karmasu śraddhānivṛtte jñānasya cānudayādubhayavibhraṣṭāste syuriti bhāvaḥ |

svayaṃ niḥśreyasaṃ vidvānna vaktyajñāya karma hi |
na rāti rogiṇo'pathyaṃ vāñchato'pi bhiṣaktamaḥ || [BhP 6.9.5]

ityajitoktistu karmasaṅgītaraparatayā neyā ||26||

__________________________________________________________

Like what you read? Consider supporting this website: