Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tattvavittu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate ||28||

The Subodhinī commentary by Śrīdhara

vidvāṃstu na tathā manyate ityāha tattvaviditi | nāhaṃ guṇātmaka iti guṇebhya ātmano vibhāgaḥ | na me karmāṇīti karmabhyo'pyātmano vibhāgaḥ | tayorguṇakarmavibhāgayoryastattvaṃ vetti sa tu na kartṛtvābhiniveśaṃ na karoti | tatra hetuḥ guṇā iti | guṇā indriyāṇi guṇeṣu viṣayeṣu vartante nāhamiti matvā ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

vidvāṃstu tathā na manyata ityāha tattvaviditi | tattvaṃ yāthātmyaṃ vettīti tattvavit | tuśabdena tasyājñādvaiśiṣṭyamāha | kasya tattvamityata āha guṇakarmavibhāgayoḥ | guṇā dehendriyāntaḥkaraṇānyahaṅkārāspadāni karmāṇi ca teṣāṃ vyāpārabhūtāni mamakārāspadānīti guṇakarmeti dvandvaikavadbhāvaḥ | vibhajyate sarveṣāṃ jaḍānāṃ vikāriṇāṃ bhāsakatvena pṛthagbhavatīti vibhāgaḥ svaprakāśajñānarūpo'saṅga ātmā | guṇakarma ca vibhāgaśceti dvandvaḥ | tayorguṇakarmavibhāgayorbhāsyabhāsakayorjaḍacaitanyayorvikārinirvikārayostattvaṃ yāthātmyaṃ yo vetti sa guṇāḥ karaṇātmakā guṇeṣu
viṣayeṣu pravartante vikāritvānna tu nirvikāra ātmeti matvā na sajjate saktiṃ kartṛtvābhiniveśamatattvavidiva na karoti | he mahābāho ! iti sambodhayan sāmudrikoktasatpuruṣalakṣaṇayogitvānna pṛthagjanasādhāraṇyena tvamavivekī bhavitumarhasīti sūcayati |

guṇavibhāgasya karmavibhāgasya ca tattvaviditi | asmin pakṣe guṇakarmaṇorityetāvataiva nirvāhe vibhāgapadasya prayojanaṃ cintyam ||28||

The Sārārthavarṣiṇī commentary by Viśvanātha

guṇakarmaṇoryau vibhāgau tayostattvaṃ vettīti saḥ | tatra guṇavibhāgaḥ sattvarajastamāṃsi | karmavibhāgaḥ sattvādikāryabhedā devatendriyaviṣayāḥ | tayostattvaṃ svarūpam | tajjñastu tattvavit | guṇā devatāḥ prayojyānīndriyāṇi cakṣurādīni guṇeṣu rūpādiṣu viṣayeṣu vartante | ahaṃ tu na guṇaḥ, nāpi guṇakāryaḥ ko'pi, nāpi guṇeṣu guṇakāryeṣu teṣu me ko'pi sambandha iti matvā vidvāṃstu na sajjate ||28||

The Gītābhūṣaṇa commentary by Baladeva

vijñastu na tathetyāha tattvavittviti | guṇavibhāgasya karmavibhāgasya ca tattvavit | guṇebhya indriyebhyaḥ karmabhyaśca tatkṛtebhyo yaḥ svayasa vibhāgo bhedastasya tattvaṃ svarūpaṃ tattadvaidharmyaparyālocanayā yo nāhaṃ guṇakarmavapuḥ iti vettītyarthaḥ | sa hi guṇā indriyāṇi guṇeṣu śabdādiṣu viṣayeṣu tattaddevatāpreritāni pravartante tān prakāśayanti | ahaṃ tvasaṅgavijñānānandatvāttadbhinno, na teṣu tādrūpyeṇa varte, na tān prakāśayāmīti matvā teṣu na sajjante | kintvātmanyeva sajjate | atrāpi matvetyanena kartṛtvaṃ jīvasyoktaṃ bodhyam ||28||

__________________________________________________________

Like what you read? Consider supporting this website: