Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ||24||

The Subodhinī commentary by Śrīdhara

tatra hetumāha acchedya ityādinā sārdhena | niravayavatvādacchedyo'kledyaśca | amūrtatvādadāhyaḥ | dravatvābhāvādaśoṣya iti bhāvaḥ | itaśca chedādiyogyo na bhavati | yato nityo'vināśī | sarvagataḥ sthāṇuḥ sthirasvabhāvo rūpāntarāpattiśūnyaḥ | acalaḥ pūrvarūpāparityāgī | sanātano'nādiḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

śastrādīnāṃ tannāśakatvāsāmarthye tasya tajjanitanāśānarhatve hetumāha acchedya iti | yato'cchedyo'yamato nainaṃ chindanti śastrāṇi | adāhyo'yaṃ yato'to nainaṃ dahati pāvakaḥ | yato'kledyo'yamato nainaṃ kledayantyāpaḥ | yato'śoṣyo'yamato nainaṃ śoṣayati māruta iti krameṇa yojanīyam | evakāraḥ pratyekaṃ sambadhyamāno'cchedyatvādyavadhāraṇārthaḥ | caḥ samuccaye hetau | chedādyanarhatve hetumāhottarārdhena |

nityo'yaṃ pūrvāparakoṭirahito'to'nutpādyaḥ | asarvagatatve hyanityatvaṃ syāt | yāvadvikāraṃ tu vibhāgaḥ iti nyāyātparābhyupagataparamāṇvādīnāmanabhyupagamāt | ayaṃ tu sarvagato vibhurato nitya eva | etena prāpyatvaṃ parākṛtam | yadi cāyaṃ vikārī syāttadā sarvagato na syāt | ayaṃ tu sthāṇuravikārī | ataḥ sarvagata eva | etena vikāryatvamapākṛtam | yadi cāyaṃ calaḥ kriyāvān syāttadā vikārī syādghaṭādivat | ayaṃ tvacalo'to na vikārī | etena saṃskāryatvaṃ nirākṛtam | pūrvāvasthāparityāgenāvasthāntarāpattirvikriyā | avasthaikye'pi calanamātraṃ kriyeti viśeṣaḥ | yasmādevaṃ tasmātsanātano'yaṃ sarvadaikarūpo
na kasyā api kriyāyāḥ karmetyarthaḥ | utpattyāptivikṛtisaṃskṛtyanyatarakriyāphalayoge hi karmatvaṃ syāt | ayaṃ tu nityatvānnotpādyaḥ | anityasyaiva ghaṭāderutpādyatvāt | sarvagatatvānna prāpyaḥ paricchinnasyaiva payaādeḥ prāpyatvāt | sthāṇutvādavikāryaḥ | vikriyāvato ghṛtādereva vikāryatvāt | acalatvādasaṃskāryaḥ sakriyasyaiva darpaṇādeḥ saṃskāryatvāt | tathā ca śrutayaḥ ākāśavatsarvagataśca nityaḥ [ChāU 3.14.3], vṛkṣa iva stabdho divi tiṣṭhatyekaḥ [ŚvetU 3.9], niṣkalaṃ niṣkriyaṃ śāntaṃ [ŚvetU 6.19], ityādayaḥ | yaḥ pṛthivyāṃ
tiṣṭhan pṛthivyā antaro yo'psu tiṣṭhannadbhyo'ntaro yastejasi tiṣṭhaṃstejaso'ntaro yo vāyau tiṣṭan vāyorantaraḥ [BAU 3.7.3 ff] ityādyā ca śrutiḥ sarvagatasya sarvāntaryāmitayā tadaviṣayatvaṃ darśayati | yo hi śastrādau na tiṣṭhati taṃ śastrādayaśchindanti | ayaṃ tu śastrādīnāṃ sattāsphūrtipradatvena tatprerakastadantaryāmī | ataḥ kathamenaṃ śastrādīni svavyāpāraviṣayī kuryurityabhiprāyaḥ | atra yena sūryastapati tejaseddhaḥ [Taitt. Br. 3.12.97] ityādi śrutayo'nusandheyāḥ | saptamādhyāye ca prakaṭīkariṣyati śrībhagavāniti dik ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmādātmāyamevamucyata ityāha acchedya iti | atra prakaraṇe jīvātmano nityatvasya śabdato'rthataśca paunaruktyaṃ nirdhāraṇaprayojakaṃ sandigdhadhīṣu jñeyam | yathā kalāvasmin dharmo'sti dharmo'stīti tricaturdhāprayogāddharmo'styeveti niḥsaṃśayā pratītiḥ syāditi jñeyam | sarvagataḥ svakarmavaśāddevamanuṣyatiryagādisarvadehagataḥ | sthāṇuracala iti paunaruktyaṃ sthairyanirdhāraṇārtham | atisūkṣmatvādavyaktastadapi dehavyāpicaitanyatvādacintyo'tarkyaḥ | janmādiṣaḍvikārānarhatvādavikāryaḥ ||2425||

The Gītābhūṣaṇa commentary by Baladeva

chedādyabhāvādeva tattannāmabhirayamākhyāyata ityāha acchedyo'yamiti | evakāraḥ sarvaiḥ sambadhyate | sarvagataḥ svakarmahetukeṣu devamānavādiṣu paśupakṣyādiṣu ca sarveṣu śarīreṣu paryāyeṇa gataḥ prāpto'pītyarthaḥ | sthāṇuḥ sthirasvarūpaḥ | acalaḥ sthiraguṇakaḥ | avināśī are'yamātmānucchittidharmā [Bau 4.5.14] iti śruterityarthaḥ | na cānucchittireva dharmo yasyeti vyākhyeyaṃ tasyārthasyāvināśītyanenaiva lābhāt | tasmādanucchittayo nityā dharmā yasya sa tathetyevārthaḥ | sanātanaḥ śāśvataḥ paunaruktadoṣastvagre parihariṣyate ||24||

__________________________________________________________

Like what you read? Consider supporting this website: