Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'yaṃ sanātanaḥ ||24||

The Subodhinī commentary by Śrīdhara

tatra hetumāha acchedya ityādinā sārdhena | niravayavatvādacchedyo'kledyaśca | amūrtatvādadāhyaḥ | dravatvābhāvādaśoṣya iti bhāvaḥ | itaśca chedādiyogyo na bhavati | yato nityo'vināśī | sarvagataḥ sthāṇuḥ sthirasvabhāvo rūpāntarāpattiśūnyaḥ | acalaḥ pūrvarūpāparityāgī | sanātano'nādiḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

śastrādīnāṃ tannāśakatvāsāmarthye tasya tajjanitanāśānarhatve hetumāha acchedya iti | yato'cchedyo'yamato nainaṃ chindanti śastrāṇi | adāhyo'yaṃ yato'to nainaṃ dahati pāvakaḥ | yato'kledyo'yamato nainaṃ kledayantyāpaḥ | yato'śoṣyo'yamato nainaṃ śoṣayati māruta iti krameṇa yojanīyam | evakāraḥ pratyekaṃ sambadhyamāno'cchedyatvādyavadhāraṇārthaḥ | caḥ samuccaye hetau | chedādyanarhatve hetumāhottarārdhena |

nityo'yaṃ pūrvāparakoṭirahito'to'nutpādyaḥ | asarvagatatve hyanityatvaṃ syāt | yāvadvikāraṃ tu vibhāgaḥ iti nyāyātparābhyupagataparamāṇvādīnāmanabhyupagamāt | ayaṃ tu sarvagato vibhurato nitya eva | etena prāpyatvaṃ parākṛtam | yadi cāyaṃ vikārī syāttadā sarvagato na syāt | ayaṃ tu sthāṇuravikārī | ataḥ sarvagata eva | etena vikāryatvamapākṛtam | yadi cāyaṃ calaḥ kriyāvān syāttadā vikārī syādghaṭādivat | ayaṃ tvacalo'to na vikārī | etena saṃskāryatvaṃ nirākṛtam | pūrvāvasthāparityāgenāvasthāntarāpattirvikriyā | avasthaikye'pi calanamātraṃ kriyeti viśeṣaḥ | yasmādevaṃ tasmātsanātano'yaṃ sarvadaikarūpo
na kasyā api kriyāyāḥ karmetyarthaḥ | utpattyāptivikṛtisaṃskṛtyanyatarakriyāphalayoge hi karmatvaṃ syāt | ayaṃ tu nityatvānnotpādyaḥ | anityasyaiva ghaṭāderutpādyatvāt | sarvagatatvānna prāpyaḥ paricchinnasyaiva payaādeḥ prāpyatvāt | sthāṇutvādavikāryaḥ | vikriyāvato ghṛtādereva vikāryatvāt | acalatvādasaṃskāryaḥ sakriyasyaiva darpaṇādeḥ saṃskāryatvāt | tathā ca śrutayaḥ ākāśavatsarvagataśca nityaḥ [ChāU 3.14.3], vṛkṣa iva stabdho divi tiṣṭhatyekaḥ [ŚvetU 3.9], niṣkalaṃ niṣkriyaṃ śāntaṃ [ŚvetU 6.19], ityādayaḥ | yaḥ pṛthivyāṃ
tiṣṭhan pṛthivyā antaro yo'psu tiṣṭhannadbhyo'ntaro yastejasi tiṣṭhaṃstejaso'ntaro yo vāyau tiṣṭan vāyorantaraḥ [BAU 3.7.3 ff] ityādyā ca śrutiḥ sarvagatasya sarvāntaryāmitayā tadaviṣayatvaṃ darśayati | yo hi śastrādau na tiṣṭhati taṃ śastrādayaśchindanti | ayaṃ tu śastrādīnāṃ sattāsphūrtipradatvena tatprerakastadantaryāmī | ataḥ kathamenaṃ śastrādīni svavyāpāraviṣayī kuryurityabhiprāyaḥ | atra yena sūryastapati tejaseddhaḥ [Taitt. Br. 3.12.97] ityādi śrutayo'nusandheyāḥ | saptamādhyāye ca prakaṭīkariṣyati śrībhagavāniti dik ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmādātmāyamevamucyata ityāha acchedya iti | atra prakaraṇe jīvātmano nityatvasya śabdato'rthataśca paunaruktyaṃ nirdhāraṇaprayojakaṃ sandigdhadhīṣu jñeyam | yathā kalāvasmin dharmo'sti dharmo'stīti tricaturdhāprayogāddharmo'styeveti niḥsaṃśayā pratītiḥ syāditi jñeyam | sarvagataḥ svakarmavaśāddevamanuṣyatiryagādisarvadehagataḥ | sthāṇuracala iti paunaruktyaṃ sthairyanirdhāraṇārtham | atisūkṣmatvādavyaktastadapi dehavyāpicaitanyatvādacintyo'tarkyaḥ | janmādiṣaḍvikārānarhatvādavikāryaḥ ||2425||

The Gītābhūṣaṇa commentary by Baladeva

chedādyabhāvādeva tattannāmabhirayamākhyāyata ityāha acchedyo'yamiti | evakāraḥ sarvaiḥ sambadhyate | sarvagataḥ svakarmahetukeṣu devamānavādiṣu paśupakṣyādiṣu ca sarveṣu śarīreṣu paryāyeṇa gataḥ prāpto'pītyarthaḥ | sthāṇuḥ sthirasvarūpaḥ | acalaḥ sthiraguṇakaḥ | avināśī are'yamātmānucchittidharmā [Bau 4.5.14] iti śruterityarthaḥ | na cānucchittireva dharmo yasyeti vyākhyeyaṃ tasyārthasyāvināśītyanenaiva lābhāt | tasmādanucchittayo nityā dharmā yasya sa tathetyevārthaḥ | sanātanaḥ śāśvataḥ paunaruktadoṣastvagre parihariṣyate ||24||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: