Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

avyakto'yamacintyo'yamavikāryo'yamucyate |
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||25||

The Subodhinī commentary by Śrīdhara

kiṃ ca avyakta iti | avyaktaścakṣurādyaviṣayaḥ | acintyo manaso'pyaviṣayaḥ | avikāryaḥ karmendriyāṇāmapyagocara ityarthaḥ | ucyata iti nityatvādibhiyuktoktiṃ pramāṇayati | upasaṃharati tasmādevamityādi | tadevamātmano janmavināśābhāvānna śokaḥ kārya ityuktam ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

chedyatvādigrāhakapramāṇabhāvādapi tadabhāva ityāha avyakto'yamityādyardhena | yo hīndriyagocaro bhavati sa pratyakṣatvādvyakta ityucyate | ayaṃ tu rūpādihīnatvānna tathā | ato na pratyakṣaṃ tatra cchedyatvādigrāhakamityarthaḥ |

pratyakṣābhāve'pyanumānaṃ syādityata āha acintyo'yaṃ cintyo'numeyastadvilakṣaṇo'yam | kvacitpratyakṣo hi vahnyādirgṛhītavyāptikasya dhūmāderdarśanātkvacidanumeyo bhavati | apratyakṣe tu vyāptigrahaṇāsambhavānnānumeyatvamiti bhāvaḥ | apratyakṣasyāpīndriyādeḥ sāmānyato dṛṣṭānumānaviṣayatvaṃ dṛṣṭamata āha avikāryo'yaṃ yadvikriyāvaccakṣurādikaṃ tatsvakāryānyathānupapattyā kalpyamānamarthāpatteḥ sāmānyatodṛṣṭānumānasya ca viṣayo bhavati | ayaṃ tu na vikāryo na vikriyāvānato nārthāpatteḥ sāmānyatodṛṣṭasya viṣaya ityarthaḥ
| laukikaśabdasyāpi pratyakṣādipūrvakatvāttanniṣedhenaiva niṣedhaḥ |

nanu vedenaiva tatra ccehdyatvādi grahīṣyata ityata āha ucyate vedena sopakaraṇenācchedyāvyaktādirūpa evāyamucyate tātparyeṇa pratipādyate | ato na vedasya tatpratipādikasyāpi cchedyatvādipratipādakatvamityarthaḥ |

atra nainaṃ chindanti [Gītā 2.23] ityatra śastrādīnāṃ tannāśakasāmarthyābhāva uktaḥ | acchedyo'yamityādau tasya cchedādikarmatvāyogyatvamuktam | avyakto'yamityatra tacchedādigrāhakamānābhāva ukta ityapaunaruktyaṃ draṣṭavyam | vedāvināśinamityādīnāṃ tu ślokānāmarthataḥ śabdataśca paunaruktyaṃ bhāṣyakṛdbhiḥ parihṛtam | durbodhatvādātmavastunaḥ punaḥ punaḥ prasaṅgamāpādya śabdāntareṇa tadeva vastu nirūpayati bhagavān vāsudevaḥ kathaṃ nu nāma saṃsāriṇāṃ buddhigocaratāmāpannaṃ tattvaṃ saṃsāranivṛttaye syātiti [Śaṅkara-bhāṣya 2.24] iti vadadbhiḥ |

evaṃ pūrvoktayuktibhirātmano nityatve nirvikāratve ca siddhe tava śoko nopapanna ityupasaṃharati tasmādityardhena | etādṛśātmasvarūpavedanasya śokakāraṇanivartakatvāttasmin sati śoko nocitaḥ kāraṇabhāve kāryābhāvasyāvaśyakatvāt | tenātmānamaviditvā yadanvaśocastadyuktameva | ātmānaṃ viditvā tu nānuśocitumarhasītyabhiprāyaḥ ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

ṇone.

The Gītābhūṣaṇa commentary by Baladeva

avyaktaḥ pratyaṅcakṣurādyagrāhyaḥ | acintyastarkāgocaraḥ śrutimātragamyaḥ | jñānasvarūpo jñātetyādikaṃ śrutyaiva pratīyate | avikāryaḥ ṣaḍbhāvavikārānarhaḥ | atra avināśi tu tadviddhi ityādibhirātmatattvamupadiśan hariḥ śabdato'rthataśca yatpunaḥ punaravocattasya durbodhasya saubodhyārthamevetyadoṣaḥ | nirdhāraṇārthaṃ | ayaṃ dharmaṃ vettītyuktau tadvedanaṃ niścitaṃ yathā syāttadvat | evamevāgre vakṣyati āścaryavatpaśyati kaścitityādinā ||25||

__________________________________________________________

Like what you read? Consider supporting this website: