Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

balāmūlakaṣāyasya bhāgāḥ ṣaṭ payasastathā||47||
yavakolakulatthānāṃ daśamūlasya caikataḥ||47||
niṣkvāthabhāgo bhāgaśca tailasya tu caturdaśaḥ||48||

dvimedādārumañjiṣṭhākākolīdvayacandanaiḥ||48||
sārivākuṣṭhatagarajīvakarṣabhasandhavaiḥ||49||5 kālānusāryāśaileyavacāgurupunarnavaiḥ||49||
aśvagandhāvarīkṣīraśuklāyaṣṭīvarārasaiḥ||50||
śatāhvāśūrpaparṇyelātvakpatraiḥ ślakṣṇakalkitaiḥ||50||
pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit||51||
sūtikābālamarmāsthihatakṣīṇeṣu pūjitam||51||

jvaragulmagrahonmādamūtrāghātāntravṛddhijit||52||
dhanvantarerabhimataṃ yonirogakṣayāpaham||52||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

balāyā mūlāni, teṣāṃ kaṣāyaḥ-kvāthaḥ, tasya bhāgāḥ ṣaṭ| tailaikabhāgāpekṣayaitadbodhyam| payasastathā-kṣīrasya ṣaḍeva bhāgāḥ| yavakolakulatthānāṃ daśamūlasya caikataḥekatra kvathitānāṃ niṣkvāthabhāgaḥ| yavādīnāṃ tailasamo niṣkvāthabhāga eka ityarthaḥ| evaṃ trayodaśa bhāgā bhavanti| tailasya tu caturdaśo bhāgaḥ| caturdaśānāṃ pūraṇaḥ "tasya pūraṇe ḍaṭ" iti ḍaṭ| etadeva spaṣṭīkriyate śiṣyahitārtham| tatra yadā ṣoḍaśapalāni tailasya śrapayitavyāni tadā balāmūlapalāni caturviśatirbhavanti, jalapalaśatāni trīṇi caturaśītyadhikāni, tataścaturthāśena ṣaṇṇavatiḥ kvāthapalāni| kṣīrapalāni ṣaṇṇavatiḥ| yavādīnāṃ palāni catvāri, pānīyapalāni catuḥṣaṣṭiḥ, ṣoḍaśapalāni kaṣāyasya| dvimedādīni dravyāṇipratyekamardhakarṣapramāṇāni raktikayā pañcamabhāgasahitayā sadhānakayā'dhikānīti| kālānusāryā-utpalasārivā| kṣīraśuklākṣīravidārī| varā-triphalā| raso-bolaḥ| yo'yaṃ yavakolakulatthadaśamūlaireko bhāgaḥ parikalpitaḥ, tatra yavakolakulatthānāṃ trayoṃ'aśā daśamūlasya daśāṃśā iti vyākhyeyam| "kalpayetsadṛśānbhāgān pramāṇaṃ yatra noditam|" (hṛ. ka. a. 6/24) iti vacanāt| saṅgrahe'pyuktam (śā. a. 4)- "yavakolakulatthadaśamūlakaṣāyasya bhāgaḥ" iti| ye tu yavakolakulatthānāṃ trayoṃ'aśā daśamūlasya caturthoṃ'aśa iti bhāgo'yaṃ kalpya ityāhuḥ, te tu paurvāparyaṃ na paryālocayantyeva| yataḥ "kalpayet" ityādikayā paribhāṣayā dravyāṇāmeṣāṃ samāṃśatvaṃ niyamitameva| pṛthak ṣaṣṭhyā'tra yo nirdeśaḥ sa candonurodhādeva bodhyaḥ| tathā cānenaiva tantrakṛtā saṅgrahe samastānyevaitāni dravyāṇi nirdiṣṭāni| api ca, daśamūlasyādhikyena vātarogahantṛtvaṃ yathā'sya tailasya, na tathā yavādibhiriti sarvathā pūrvaṃ vyākhyānaṃ śreyaḥ| mṛdvagnineti mṛduśabdo'gniviśeṣaṇāya prayuktaḥ| kila kharataradahanasamparkāt kṣīrabāhulyenāsya tailasya jhaṭiti pākātikrāntatā'pi kiñcitsambhāvyate| etacca tailamaśeṣavātarogahantṛ| tathā, sūtikādiṣu praśastam| tathā, jvarādijit| tathā, bhagavato dhanvantarerabhimatam, atiśayaguṇavatvāt| tathā, yonirogaṃ kṣayaṃ cāpahanti|

Like what you read? Consider supporting this website: