Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt||41||
cūrṇaṃ snehena kalkaṃ kvāthaṃ (tāṃ)pāyayettataḥ||41||

kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ||42||
tadvacca doṣasyandārthaṃ vedanopaśamāya ca||42||
trirātramevaṃ, saptāhaṃ snehameva tataḥ pibet||43||

sāyaṃ pibedariṣṭaṃ ca tathā sukṛtamāsavam||43||
śirīṣakakubhakvāthapicūn yonau vinikṣipet||44||

upadravāśca ye'nye syustān yathāsvamupācaret||44||
payo vātaharaiḥ siddhaṃ daśāhaṃ bhojane hitam||45||

raso daśāhaṃ ca paraṃ laghupathyālpabhojanā||45||
svedābhyaṅgaparā snehān balātailādikān bhajet||46||
ūrdhvaṃ caturbhyo māsebhyaḥ krameṇa sukhāni ca||46||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tataḥ-snānābhyaṅgādanantaraṃ, dīpyakādeścūrṇa snehenaghṛtādinā prakṛtyādivaśāt yathāyogyena,, tāṃ-striyaṃ, pāyayet| kalkaṃ vādīpyakāderjalena piṣṭvā, snehena tāṃ pāyayet| kvāthaṃ dīpyakādestāṃ pāyayet| tathā, kaṭukādīni tadvat tāṃ striyaṃ pāyayet| etāni dravyāṇi cūrṇīkṛtya snehena kalkīkṛtya kvāthīkṛtya pāyayet| śākaṃkharacchadam| tvak-tvacam| tejinī-tejovatī| kimarthaṃ pāyayet? doṣasyandārtham| doṣasya-raktādeḥ, syandaḥsravaṇaṃ, tadarthaṃ pāyayet| tathā, vedanāyāḥ-pīḍāyāḥ, upaśāntyarthaṃ ca| trirātramevaṃ mūḍhagarbhākarṣaṇadinātprabhṛti kāryam| tataḥ-trirātrādanantaraṃ, mūḍhagarbhā, saptāhaṃ snehameva pibet, na tu rūkṣauṣadham, ityevakāro'vadhāraṇārtho dyotayati| sāyaṃdinānte, ariṣṭaṃ-pūrvoktalakṣaṇaṃ, pibet| tathā, śobhanaṃ kṛtvā kṛtaṃ-niṣpāditaṃ, āsavaṃ-madyaviśeṣaṃ, tathā śirīṣakakubhakvāthāktān picūn-vikeśikāprāyān kārpāsādimayān, yonau vinikṣipet| upadravā jvarādayaścānye ye bhaveyuḥ, tān-upadravān, yathāsvamupācaret,yasya jvarāderya ātmīya upakramaḥ, tena tamupakramedityarthaḥ| etacca pūrvoktamāsevya, anantaraṃ yatkartavyaṃ mūḍhagarbhāyāḥ striyāstadāha-payaḥ-kṣīraṃ, anantaraṃ tasyai daśāhaṃ bhojane hitam| kimbhūtam? vātaharaiḥ-rāsnādibhirdravyaiḥ, siddhaṃ-śṛtam| daśāhādanantaraṃ dvitīyaṃ ca daśāhaṃ raso bhojane hitaḥ| paraṃ-ato dinaviṃśateranantaraṃ, -strī, laghupathyālpabhojanā satī, tathā svedābhyaṅgaparātatpradhānā satī, snehān-balātailādikān, bhajet| ūrdhvaṃanantaraṃ caturbhyo māsebhyaḥ pañcamamāsātprabhṛti, -niṣkrāntamūḍhagarbhā strī, krameṇa-na tu sahasā, sukhāni-annapānāhāravihārarūpāṇi, bhajet|

Like what you read? Consider supporting this website: