Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nanu, atīsārajvaragulmādīnāmanekarūpatvādanantā evopakramāḥ prāptāḥ||37||
doṣagatyā'tiricyante grāhibhedyādibhedataḥ||37||

upakramā na te dvitvādbhinnā api gadā iva||37||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne dvividhopakramaṇīyo nāma caturdaśo'dhyāyaḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣāṇāṃ-pṛthagrūpāṇāṃ saṃsargasannipātāditaratamabhedenā''anantyaṃ yātānāṃ gatiḥ, tathā teṣāmeva sthānavṛddhikṣayalakṣaṇā gatiḥ, tathā tiryagūrdhvādholakṣaṇā gatiḥ, tathā śākhākoṣṭhāsthisandhilakṣaṇā ca gatiḥ, tayā| atiricyante-bahavo bhavantyupakramāḥ| katham? ityāha-grāhibhedyādibhedataḥ,-grāhī ca bhedī ca grāhibhedinau, tāvādī yeṣāṃ-rogānurodhānnānāvidhānāmupak te grāhibhedyādayaḥ, teṣāṃ bhedo-viśeṣo, grāhibhedyādibhedaḥ, tasmāt| yadyapyatiricyante-anantāḥ sampadyante, tathā'pi dvitvāt-santarpaṇāpatarpaṇarūpāt, na te'tiricyante| santarpaṇarūpatvamapatarpaṇarūpatvaṃ varjayitvā na teṣāmupakramāṇāṃ rūpāntaraṃ sambhavatītyarthaḥ| kathamiva nātiricyante? ityāha-bhinnā api gadā iva| yathā,-vātādidoṣavaśānnānāvidhā api jvarādayo bṛṃhaṇalaṅghanasādhyatvaṃ [sāmatvaṃ nirāmatvaṃ

] nātivartante, yathopakramā apīti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dvividhopakramaṇīyādhyāyaścaturdaśaḥ samāptaḥ|| 14||

Commentary: Hemādri’s Āyurvedarasāyana

"snehanaṃ rūkṣaṇaṃ karma" (ślo. 3) ityādinā sarvopakramāṇāṃ pṛthaktve'pyupakramadvaye'ntarbhāva uktaḥ| idānīṃ teṣāṃ pṛthaktvameva kutaḥ? ityata āhadoṣagatveti| doṣagatyā-ddoṣaśa(sa)raṇatvena, yathā yathā doṣā bhidyante tathā tathopakramā bhidyante| yathā,atipravṛtte grāhī, apravṛtte bhedī, dāhe śītaḥ, śīte uṣṇaḥ, ityādi| pṛthaktve hetuścetpṛthaktvamevāstu, netyāha-na te dvitvāditi| dvitvāñcātiricyante-bṛṃhaṇatvaṃ laṅghanatvaṃ sāmānyaṃ na tyajanti| yathā,-nānāvidhā api gadāḥ sāmatvaṃ nirāmatvaṃ | iti hemādriṭīkāyāmāyurvedarasāyane| vdyupakramaprakaraṇaṃ sāmastyena nirūpitam|| 14||

Like what you read? Consider supporting this website: