Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nanu, atīsārajvaragulmādīnāmanekarūpatvādanantā evopakramāḥ prāptāḥ||37||
doṣagatyā'tiricyante grāhibhedyādibhedataḥ||37||

upakramā na te dvitvādbhinnā api gadā iva||37||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne dvividhopakramaṇīyo nāma caturdaśo'dhyāyaḥ||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣāṇāṃ-pṛthagrūpāṇāṃ saṃsargasannipātāditaratamabhedenā''anantyaṃ yātānāṃ gatiḥ, tathā teṣāmeva sthānavṛddhikṣayalakṣaṇā gatiḥ, tathā tiryagūrdhvādholakṣaṇā gatiḥ, tathā śākhākoṣṭhāsthisandhilakṣaṇā ca gatiḥ, tayā| atiricyante-bahavo bhavantyupakramāḥ| katham? ityāha-grāhibhedyādibhedataḥ,-grāhī ca bhedī ca grāhibhedinau, tāvādī yeṣāṃ-rogānurodhānnānāvidhānāmupak te grāhibhedyādayaḥ, teṣāṃ bhedo-viśeṣo, grāhibhedyādibhedaḥ, tasmāt| yadyapyatiricyante-anantāḥ sampadyante, tathā'pi dvitvāt-santarpaṇāpatarpaṇarūpāt, na te'tiricyante| santarpaṇarūpatvamapatarpaṇarūpatvaṃ varjayitvā na teṣāmupakramāṇāṃ rūpāntaraṃ sambhavatītyarthaḥ| kathamiva nātiricyante? ityāha-bhinnā api gadā iva| yathā,-vātādidoṣavaśānnānāvidhā api jvarādayo bṛṃhaṇalaṅghanasādhyatvaṃ [sāmatvaṃ nirāmatvaṃ

] nātivartante, yathopakramā apīti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dvividhopakramaṇīyādhyāyaścaturdaśaḥ samāptaḥ|| 14||

Commentary: Hemādri’s Āyurvedarasāyana

"snehanaṃ rūkṣaṇaṃ karma" (ślo. 3) ityādinā sarvopakramāṇāṃ pṛthaktve'pyupakramadvaye'ntarbhāva uktaḥ| idānīṃ teṣāṃ pṛthaktvameva kutaḥ? ityata āhadoṣagatveti| doṣagatyā-ddoṣaśa(sa)raṇatvena, yathā yathā doṣā bhidyante tathā tathopakramā bhidyante| yathā,atipravṛtte grāhī, apravṛtte bhedī, dāhe śītaḥ, śīte uṣṇaḥ, ityādi| pṛthaktve hetuścetpṛthaktvamevāstu, netyāha-na te dvitvāditi| dvitvāñcātiricyante-bṛṃhaṇatvaṃ laṅghanatvaṃ sāmānyaṃ na tyajanti| yathā,-nānāvidhā api gadāḥ sāmatvaṃ nirāmatvaṃ | iti hemādriṭīkāyāmāyurvedarasāyane| vdyupakramaprakaraṇaṃ sāmastyena nirūpitam|| 14||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: