Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

guru cātarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe||36||
yavagodhūmamubhayostadyogyāhitakalpanam||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yadguru yaccāpatarpaṇaṃ, tatsamāsena sthūle hitaṃ mākṣikaśālūkādi| etāddhi raukṣyānmedaḥ kṣapayati, gauravācca śīghraṃ jarāṃ na gacchati| yadato viparītaṃlaghu santarpaṇaṃ ca, tadatikṛśe hitaṃ śāliṣaṣṭikaiṇeyaśaśalāvakapiñjalādikam| atikṛśasya hyagnirapi kṛśo bhavati| tasmādyapi tasya gurvannapānauṣadhamupayujyate, tato'gnisādo'sya jāyate| tathā'sya laghu apatarpaṇamupayujyate, tadbhūyaḥ kārśyāyāsya syāt| tasmāllaghu santarpaṇaṃ ca yattatkṛśāya hitam| guru cetyatra caśabdāllaghu ca yadatarpaṇaṃ śyāmākakoradūṣādikaṃ, tathā'nyadapi yanna guru na ca laghu medoghnaṃ jāgaravyavāyavyāyāmacintādikaṃ, tacca sthūle hitamiti gamyate| ubhayoḥ-sthūlakṛśayoryavagodhūmaṃ hitam| kimbhūtaṃ yavayogadhūmam? ityāha-tadyogyetyādi| tayoḥ-sthūlakṛśayoḥ, yogyā-ucitā, āhitā-kṛtā, kalpanā-saṃyogasaṃskārādinopay , yasmin yavagodhūme, tadevam| yavāḥ sthūle hitāḥ, godhūmāḥ kṛśe, ityarthaḥ| 'hitayoge caturthī vaktavyā"ityasya prāyikatvāt sthūle hitamityatra na caturthī| anye'pi hyevaṃ prayogā dṛśyante| yathā rudraṭasya (kāvyālaṅkāre a. 5|14 ṭī.) - "sāmājā dhīmatāṃ hitam|" iti| tathā'syaiva (hṛ. sū. a. 6|29) - "vilepi grāhiṇī hṛdyā tṛṣṇāghnī dīpanī hitā| vraṇākṣirogasaṃśuddhadurbalasnehapāyinām||"iti|

Commentary: Hemādri’s Āyurvedarasāyana

sthaulyakārśyayoḥ saṅkṣepādauṣadhamāha-guru cātarpaṇamityādi, yavagodhūmamityādi| gurutve sati yadapatarpaṇaṃ tatsthūle hitam| laghutve sati yatsantarpaṇaṃ tatkṛśe hitam| yavāśca godhūmāśca yavagodhūmam| tadubhayoḥ sthūlakṛśayoḥ krameṇa hitam| tacca taducitakṛtakalpanam| yathā,-sthūle tailatakrādisiddhā bhakṣyāḥ kṛśe vrutakṣīrādisiddhāḥ| saṅgrahe tu (sū. a. 24) -"sthaulyakārśye prakṛtyā'pi syātāṃ tatrāpyayaṃ vidhiḥ| satatavyādhitatayā sadā yojyo vibhajya ca|| mātrādiyukte seveta yastu laṅghanabṛṃhaṇe| samadhātvagnideho'sau siṃhasaṃhanano bhavet|| dṛḍhendriyabalatvācca na dvandvairabhibhūyate|" iti|

Like what you read? Consider supporting this website: