Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatrāsthani sthito vāyuḥ, pittaṃ tu svedaraktayoḥ||26||
śleṣmā śeṣeṣu, tenaiṣāmāśrayāśrayiṇāṃ mithaḥ||26||
yadekasya tadanyasya vardhanakṣapaṇauṣadham||27||

asthimārutayornaivaṃ, prāyo vṛddhirhi tarpaṇāt||27||
śleṣmaṇā'nugatā tasmāt saṅkṣayastadviparyāt||28||
vāyunā'nugato'smācca vṛddhikṣayasamudbhavān||28||
vikārān sādhayecchīghraṃ kramāllaṅghanabṛṃhaṇaiḥ||29||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu vātādiṣu madhye, asthni vāyuḥ sthitaḥ-āśritaḥ|

pittaṃ tu svedaraktayoḥ sthitam| śleṣmā śeṣeṣu-rasamāṃsamedomajjaśukramūt sthitaḥ| yataścaivamāśrayāśrayibhāvodoṣadhātūnāṃ, tena hetunā, āśrayāśrayiṇāṃ mithaḥ-parasparaṃ, yadekasyaāśrayasya vardhanaṃ, tadanyasya-āśrayiṇo'pi vardhanam, yadāśrayasya kṣapaṇaṃ tadāśrayiṇo'pi kṣapaṇam| nanu, evamasthno vātāśrayasya yadvardhanaṃ tadasyāśrayiṇo vātasyāpi vardhanaṃ, yadasya kṣapaṇaṃ tadapi vātasya kṣapaṇaṃ prāpnotītyata āha-asthītyādi| asthimārutayornaivaṃ vardhanakṣapaṇauṣadham, sambhavatītyadhyāhāryam| hi-yasmāt, prāyo-bāhulyena, vṛddhiḥvardhanaṃ doṣadhātūnām, tarpaṇāt-bṛṃhaṇādbhavati| 10 prāyograhaṇaṃ vāyuparihārārtham| ca śleṣmaṇā'nugatāanubaddhā| yata evaṃ vṛddhiḥ santarpaṇāt, tasmāddhetorya eṣāṃ doṣādīnāṃ kṣayaḥ sa prāyo-bhūyiṣṭham, apatarpaṇāt-laṅghanarūpādbhavati| sa ca saṅkṣayo vāyunā'nugataḥ| evaṃ yadasthno vardhanamauṣadham, tat snigdhamadhurādi bṛṃhaṇarūpaṃ vātasya kṣapaṇam| yacca vātasya vardhamauṣadham, tat rūkṣatiktādyapatarpaṇaṃ laṅghanarūpamasthnaḥ kṣapaṇam| tadarthametaduktam-asmāccetyādi| yata evaṃ vṛddheḥ santarpaṇarūpatvaṃ kṣayasyāpatarpaṇarūpatvam, ato vṛddhikṣayasambhavān vikārān doṣadhātūnāṃ sambandhinaḥ kramāllaṅghanabṛṃhaṇaiḥ sādhayet-upakramet| katham? śīghraṃ cirotthitā hi te duścikitsyāḥ syuḥ| vṛddhyutthān vikārān laṅghanaiḥ, kṣayotthān bṛṃhaṇairiti kramārthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

dūṣyāṇāṃ vṛddhikṣayahetvādivijñānārthaṃ doṣadūṣyayorāśrayāśrayibhā tatreti| tatra-teṣu doṣādiṣu madhye| śeṣeṣu-rasamāṃsamedomajjaśukram āśrayāyibhāvasya phalamāha teneti| tena-āśrayāśrayibhāvena hetunā| eṣāṃ-doṣādīnām| āśrayāśrayiṇāṃ ādhārādheyabhāvena sthitānām| yadekasya vardhanakṣapaṇauṣadhaṃ tadevānyasya| katham? mithaḥ,-parasparam| yadāśrayasya tadāśrayiṇaḥ, yadāśrayiṇastadāśrayasyetyarthaḥ| vardhanaṃ-vṛddhi hetuḥ| kṣapaṇaṃ-kṣayahetuḥ| auṣadhaṃ-vaiṣamyanivartakam, sāmyaheturityarthaḥ| apavādamāhaasthimārutayoriti| asthimārutayorāśrayāśrayibhāve'pyevaṃ10

na jñeyam| yaddhi vāyorvardhanaṃ rūkṣādi, tadasthnaḥ kṣapaṇam| yadasthno vardhanaṃ snigdhādi, tadvāyoḥ kṣapaṇam| asthno vṛddhau laṅghanamauṣadham| vāyorvṛddhau bṛṃhaṇam| asthikṣaye bṛṃhaṇamauṣadham, vātakṣaye laṅghanamiti| athopaśayaṃ vivakṣuśchikitsāmāha| cikitsaiva hi prayujyamānā upaśaya ucyate| vakṣyati hi (hṛ. ni. a. 1/6) -"hetuvyādhivaparyastaviparyastārthakāriṇām| auṣadhānnavihārāṇāmupayogaṃ sukhāvaham|| vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ|" iti| cikitsā ca dvividhā,-bṛṃhaṇalaṅghanabhedāt| tatra bṛṃhaṇalaṅghane vibhajati-prāyo vṛddhiriti| vṛddhijān vikārān laṅghanena sādhayet, kṣayajān bṛṃhaṇena| kuto'yaṃ vibhāgaḥ? hi-yasmāt, vṛddhistarpraṇātbṛṃhaṇādbhavati| ca śleṣmaṇā'nugatā,-yatra yatra vṛddhistatra tatra śleṣmā, pittādivṛddhāvapi śleṣmānugamo'stītyarthaḥ| tasmātsarveṣu vṛddhivikāreṣu laṅghanamauṣadham, hetuviparītatvāt śleṣmānugamena vyādhiviparītatvācca| tathā, saṅkṣayastadviparyayāt-tarpaṇaviparyayāllaṅghanādbhavati| sa ca vāyunā'nugataḥ,-yatra yatra kṣayastatra tatra vāyuḥ, kaphādikṣaye'pi vāyoranugamo'stītyarthaḥ| tasmātsarveṣu kṣayavikāreṣu bṛṃhaṇamauṣadham, hetuviparītatvādvātānugamena vyādhiviparītatvācca|

Like what you read? Consider supporting this website: