Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

purovātātaparajastuṣāraparuṣānilān||40||
anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam||41||
kūlachāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ||41||

hīnānāryātinipuṇasevāṃ vigrahamuttamaiḥ||42||
sandhyāsvabhyavahārastrīsvapnādhyayanacintanam||42||
śatrusatragaṇākīrṇagaṇikāpaṇikāśanam||43||
gātravaktranakhairvādyaṃ hastakeśāvadhūnanam||43||
toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam||44||
madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tyajediti kriyā vakṣyamāṇā| puraḥśabdasya vātātapābhyāṃ pratyekaṃ sambandhaḥ| purovātaḥ-pūrvadigāgato vātaḥ| pura ātapaḥ-pūrvātapaḥ| purovātādīn pañca tyajet| anṛjuḥ-viṣamasthitaśarīraḥ, kṣavathvādīn ṣaṭ tyajet| anṛjviti kriyāviśeṣaṇamiti kecihyācakṣate| annamatra śālyādi| kūlaṃ-vapraḥ, tacchāyāṃ tyajet| tatra hi tiṣṭhatastatpātādbhayaṃ syāt| nṛpadviṣṭaṃ-rājño'priyaṃ, tyajet| vyālo-duṣṭahastyādiḥ, daṃṣṭriṇaḥ-sarpādyāḥ, viṣāṇino-gavādyāḥ, tāṃstyajet| hīnāḥ-kulaśīlavittādibhirnyūnāḥ, anāryāḥ-asādhavaḥ, atinipuṇāḥ-atigaṇanāparāḥ, teṣāṃ sevāṃ tyajet| uttamairiti sahārthe gamyamāne tṛtīyā| uttamaiḥ saha vigrahaṃ tyajet| sandhyāsvabhyavahārādīn pañca tyajet| śatrusatretyādi| śatrvaśanaṃ tyajet| satraṃ-yajñaḥ, tasyāśanaṃ tyajet| ṛtvijādīn varjayitvā, anyasya hi tadaśanaṃ niṣedhati| tathā hi- "yajñānte tadudbhūtapāpopaśamanīyaṃ prāyaścittaṃ śrūyate"| gaṇāḥ-kathakacāraṇādayaḥ, tairākīrṇaṃ-vyāptamaśanaṃ tyajet| gaṇikā-veśyā, tasyāḥ sambandhyaśanaṃ tyajet| tadaśanāddhi taptāpasaṅkramaṇaṃ syāt| paṇikaḥ-paṇopajīvī, itaravaṇigityarthaḥ| (tathā hi (saṅgrahe sū. a, 3)- "gaṇārigaṇikāsatradhūrtānāṃ paṇināṃ na ca " iti|) paṇikā iti "naudvyacaṣṭhan" iti ṭhan| paṇiko hi pāpīyānnindritapaṇyādivikrīṇānaḥ praśaṃsatītyādi hetoḥ| gātretyādi| gātrāṇi-aṅgāni, taistathā vaktreṇa nakhaiśca vādyaṃ tyajet| tathā, hastāvadhūnanaṃ keśāvadhūnanaṃ ca tyajet| (avadhūnanaṃ-kampanam|) toyetyādi| madhyaśabdaḥ pratyekaṃ sambadhyate| toyayordvayormadhyena yānaṃ tyajet| na yāyādityarthaḥ| evamagnyormadhyena| tathā, pūjyayormadhyena| samāsakaraṇāttoyāgnyostoyapūjyayoragnipūjyayorapi madhyena na yāyāditi boddhavyam| tathā, dhūmaṃ, śavāśrayaṃśavodbhūtaṃ, tyajet| madhyetyādi| madhye'tisaktiḥatisevā, tāṃ tyajet| strīṣu-yoṣāsu, viśrambhaṃ-viśvāsaṃ svātantryaṃ ca tyajet|

Commentary: Hemādri’s Āyurvedarasāyana

purovātādīn niṣedhati-purovātetyādi| purovātaḥ-pūrvadigvāyuḥ| ātapo-gharmaḥ| rajo-dhūliḥ| tuṣāro-avaśyāyaḥ| paruṣānilaḥcaṇḍavātaḥ| anṛjuriti kṣavathvādiṣaṭkaviṣayaṃ kartṛviśeṣaṇam| annaṃ-bhojanam| kūlaṃ-rodhaḥ, tasya chāyā| nṛpadviṣṭo-rājadveṣyaḥ| vyālo-duṣṭagajādiḥ| daṃṣṭrīsarpādiḥ| viṣāṇī-mahiṣādi| sandhyāsvityabhyavahārādipañcakaviṣayam| abhyavahāro-bhojanam| strīśabdena sambhogolakṣyate| cintanaṃ-adhītaparāmarśaḥ| śatrvādīnāmaśamam| śatruḥ-vairī| satraṃ-yajñaḥ| gaṇāḥbahavo militvā dātāraḥ| ākīrṇo-yogyāyogyamavicintyānnadātā| gaṇikā-veśyā| āpaṇiko-vaṇik| gātrādibhirvādyam| vādyaṃśabdānukāri| vaktreṇa vaṃśādernakhena vīṇādervādanaṃ niṣeddhuṃ pṛthaggrahaṇam| avadhūnanaṃ-kampanam| toyayoḥ, agnyoḥ, pūjyayoḥ, toyāgnyoḥ, toyapūjyayoḥ, agnipūjyayośca madhyena yānam| śavāśrayo dhūmaḥpretadhūmaḥ| madyātisaktiḥ-madyapānaratiḥ| strīṣviti viśrambhasvātantryaviṣayam| viśrambho-viśvāsaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: