Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

purovātātaparajastuṣāraparuṣānilān||40||
anṛjuḥ kṣavathūdgārakāsasvapnānnamaithunam||41||
kūlachāyāṃ nṛpadviṣṭaṃ vyāladaṃṣṭriviṣāṇinaḥ||41||

hīnānāryātinipuṇasevāṃ vigrahamuttamaiḥ||42||
sandhyāsvabhyavahārastrīsvapnādhyayanacintanam||42||
śatrusatragaṇākīrṇagaṇikāpaṇikāśanam||43||
gātravaktranakhairvādyaṃ hastakeśāvadhūnanam||43||
toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam||44||
madyātisaktiṃ viśrambhasvātantrye strīṣu ca tyajet||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tyajediti kriyā vakṣyamāṇā| puraḥśabdasya vātātapābhyāṃ pratyekaṃ sambandhaḥ| purovātaḥ-pūrvadigāgato vātaḥ| pura ātapaḥ-pūrvātapaḥ| purovātādīn pañca tyajet| anṛjuḥ-viṣamasthitaśarīraḥ, kṣavathvādīn ṣaṭ tyajet| anṛjviti kriyāviśeṣaṇamiti kecihyācakṣate| annamatra śālyādi| kūlaṃ-vapraḥ, tacchāyāṃ tyajet| tatra hi tiṣṭhatastatpātādbhayaṃ syāt| nṛpadviṣṭaṃ-rājño'priyaṃ, tyajet| vyālo-duṣṭahastyādiḥ, daṃṣṭriṇaḥ-sarpādyāḥ, viṣāṇino-gavādyāḥ, tāṃstyajet| hīnāḥ-kulaśīlavittādibhirnyūnāḥ, anāryāḥ-asādhavaḥ, atinipuṇāḥ-atigaṇanāparāḥ, teṣāṃ sevāṃ tyajet| uttamairiti sahārthe gamyamāne tṛtīyā| uttamaiḥ saha vigrahaṃ tyajet| sandhyāsvabhyavahārādīn pañca tyajet| śatrusatretyādi| śatrvaśanaṃ tyajet| satraṃ-yajñaḥ, tasyāśanaṃ tyajet| ṛtvijādīn varjayitvā, anyasya hi tadaśanaṃ niṣedhati| tathā hi- "yajñānte tadudbhūtapāpopaśamanīyaṃ prāyaścittaṃ śrūyate"| gaṇāḥ-kathakacāraṇādayaḥ, tairākīrṇaṃ-vyāptamaśanaṃ tyajet| gaṇikā-veśyā, tasyāḥ sambandhyaśanaṃ tyajet| tadaśanāddhi taptāpasaṅkramaṇaṃ syāt| paṇikaḥ-paṇopajīvī, itaravaṇigityarthaḥ| (tathā hi (saṅgrahe sū. a, 3)- "gaṇārigaṇikāsatradhūrtānāṃ paṇināṃ na ca " iti|) paṇikā iti "naudvyacaṣṭhan" iti ṭhan| paṇiko hi pāpīyānnindritapaṇyādivikrīṇānaḥ praśaṃsatītyādi hetoḥ| gātretyādi| gātrāṇi-aṅgāni, taistathā vaktreṇa nakhaiśca vādyaṃ tyajet| tathā, hastāvadhūnanaṃ keśāvadhūnanaṃ ca tyajet| (avadhūnanaṃ-kampanam|) toyetyādi| madhyaśabdaḥ pratyekaṃ sambadhyate| toyayordvayormadhyena yānaṃ tyajet| na yāyādityarthaḥ| evamagnyormadhyena| tathā, pūjyayormadhyena| samāsakaraṇāttoyāgnyostoyapūjyayoragnipūjyayorapi madhyena na yāyāditi boddhavyam| tathā, dhūmaṃ, śavāśrayaṃśavodbhūtaṃ, tyajet| madhyetyādi| madhye'tisaktiḥatisevā, tāṃ tyajet| strīṣu-yoṣāsu, viśrambhaṃ-viśvāsaṃ svātantryaṃ ca tyajet|

Commentary: Hemādri’s Āyurvedarasāyana

purovātādīn niṣedhati-purovātetyādi| purovātaḥ-pūrvadigvāyuḥ| ātapo-gharmaḥ| rajo-dhūliḥ| tuṣāro-avaśyāyaḥ| paruṣānilaḥcaṇḍavātaḥ| anṛjuriti kṣavathvādiṣaṭkaviṣayaṃ kartṛviśeṣaṇam| annaṃ-bhojanam| kūlaṃ-rodhaḥ, tasya chāyā| nṛpadviṣṭo-rājadveṣyaḥ| vyālo-duṣṭagajādiḥ| daṃṣṭrīsarpādiḥ| viṣāṇī-mahiṣādi| sandhyāsvityabhyavahārādipañcakaviṣayam| abhyavahāro-bhojanam| strīśabdena sambhogolakṣyate| cintanaṃ-adhītaparāmarśaḥ| śatrvādīnāmaśamam| śatruḥ-vairī| satraṃ-yajñaḥ| gaṇāḥbahavo militvā dātāraḥ| ākīrṇo-yogyāyogyamavicintyānnadātā| gaṇikā-veśyā| āpaṇiko-vaṇik| gātrādibhirvādyam| vādyaṃśabdānukāri| vaktreṇa vaṃśādernakhena vīṇādervādanaṃ niṣeddhuṃ pṛthaggrahaṇam| avadhūnanaṃ-kampanam| toyayoḥ, agnyoḥ, pūjyayoḥ, toyāgnyoḥ, toyapūjyayoḥ, agnipūjyayośca madhyena yānam| śavāśrayo dhūmaḥpretadhūmaḥ| madyātisaktiḥ-madyapānaratiḥ| strīṣviti viśrambhasvātantryaviṣayam| viśrambho-viśvāsaḥ|

Like what you read? Consider supporting this website: