Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vāyuḥ pittaṃ kaphaśceti trayo doṣāḥ samāsataḥ||6||

1.1.17

vāyuriti| ca samuccaye| kapho doṣamadhye samuccīyate| ityanena prakāreṇa, samāsataḥ saṃkṣepāt, trayo doṣāḥ| nanu prastutatvādiha dhātusaṃjñayā vātādayo nirdeṣṭuṃ nyāyyāḥ, na doṣasaṃjñayā| astyevaitat| kintu rasādidūṣaṇapūrvakameṣāṃ vikārakaraṇe sāmarthyamiti pradarśanārthaṃ doṣasaṃjñayā te nirdiṣṭāḥ, na dhātusaṃjñayā| na hyete dhāturūpā jātu viruddhatvaṃ kurvate dehadhāraṇavardhakatvāt| ete munināpi carakeṇa pūrvaṃ doṣasaṃjñayaiva nirdiṣṭāḥ| tathā ca tadgranthaḥ (sū.a.1/56)- "vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṅgrahaḥ " iti| 'vātapittakaphā doṣāstraya eva samāsataḥ ' ityevaṃ nirdeśe kartavye yadeṣāṃ pṛthagvibhaktyā nirdeśaḥ kṛtaḥ, sa pradhānatvakhyāpanārthaḥ| bahuvacanādeva tritve labdhe trigrahaṇaṃ niyamārtham| traya eva doṣāḥ

15, na caturtho'stīti| tantrāntarīyā hi caturthaṃ doṣamīhante| teṣāṃ hyayamabhiprāyaḥ| yathā doṣāṇāṃ sthānalakṣaṇakāryavikāracikitsādyupadeśastathā raktasyāpi| tatra sthānaṃ, sarvadehavyāpitve'pi plīhayakṛtī| lakṣaṇaṃ ca, padmendragopahemādītyādi| kāryaṃ, dehasyotpattisthitī| vikāraḥ, visarpaplīhādi| cikitsā, sirāvyadhādikaṃ karmeti| tadetadasāram| vātādayo hyasya dūṣyasya sataḥ kathaṃ doṣatvaṃ kartuṃ pārayanti| yataḥ prādhānyādanvarthanāmatvācca vātādīnāmeva doṣatvaṃ, na rasādīnām| vātādayo hi svātantryātpradhānāḥ| dūṣayantīti doṣā iti teṣāmeva cānugatārthā saṃjñā pravṛttā| rasādyāstu pāratantryādapradhānāḥ| te ca vātādibhirdūṣyanta iti dūṣyāḥ| tasmādraktasya dūṣyatvam, na doṣatvam| yadyevaṃ vātādīnāmanyonyadūṣaṇād dūṣyatvaṃ syāt| pittena hi śleṣmā dūṣyata iti dṛśyate| yathā pāṇḍuroganidāne (ni.a.13) pittapradhānā ityārabhya yāvat śleṣmatvagraktamāṃsāni pradūṣyetyādi| tadatra śleṣmā pittena dūṣyate| tathā śleṣmavadraktasyāpi doṣatvaprasaṅga iti yo manyeta, taṃ prati brūmaḥ| viṣama upanyāsaḥ| vātādayo hi sarvadaiva rasādīn dūṣayanti, na tu rasādayaḥ kadācidapi vātādīn dūṣyanti| vātādīnāṃ tu madhyādyadi kaściddūṣyate, sa teṣāmanyatamena| tathā ca prakṛtilakṣaṇe vātaprakṛteḥ pittaprakṛteḥ, śleṣmaprakṛteśca yathā lakṣaṇaṃ dṛśyate, naivaṃ raktaprakṛteḥ| tathā ca tantrakāreṇa jvarādayo vātādiviśeṣaṇaviśiṣṭā evoktāḥ| yathā vātajvaro'yaṃ pittajvaro'yaṃ śleṣmajvaro'yam, na tu raktajvaro'yamiti nirdiṣṭaḥ| ye'pi raktajā vikārā visarpādayasteṣvapi ghṛtadagdhanyāyena vyapadeśo bodhyaḥ| yathā ghṛtasyāntarhitenāgninā dagdho ghṛtadagdha ityucyate, tadvadraktasthairvātādibhirdoṣairjāto raktajo'yamityucyate| yatra kvacidraktasya doṣasaṃjñā kuṣṭhacikitsitādau dṛśyate, saṃjñāmātreṇaiva, nāsāvanugatārthā| tasya dūṣyatvenaiva pravṛtteḥ| tathā caivaṃ purīṣādīnāmapi saṃjñāmātreṇa vyavahāro dṛśyate| yathā (hṛ.ci.a.18|38)- "na ghṛtaṃ bahudoṣāya deyaṃ yanna virecanam| tena doṣo hyupastabdhaḥ" ityādi| atra purīṣasya doṣatvamuktam| tathodaracikitsite carakasya, jvaracikitsite asya, (hṛ.ci.a.1|10)- "doṣeṇa bhasmanevāgnau channe'nnaṃ na vipacyate| tasmādādoṣapacanājjvaritānupavāsayet||" iti| atra āmasyāpi doṣatvamuktam| tadevaṃ vātādayastraya eva doṣāḥ, na raktamiti sthitametat samāsataḥ| vistaratastu saṃsargasannipātakṣayasamatābhedabhinnāstāratamyaparikalpanayā ca kalpyamānā ānantyaṃ yānti|

Commentary: Hemādri’s Āyurvedarasāyana

atha pratijñātaṃ vyādhipratīkāraṃ vyācaṣṭe| sa tu tredhā, heturlakṣaṇamauṣadhaṃ ceti| heturdvidhā, antaraṅgo bahiraṅgaśceti| antaraṅgo dvidhā, doṣā dūṣyāśceti| tatra doṣānāha-vāyuriti| te ca trayaḥ, vāyuḥ pittaṃ kaphaśceti| eṣāṃ tritvaṃ ca samāsataḥ saṃkṣepeṇa| vistaratastu prāṇādipācakādyavalambakādyavāntarabhedaprabhedairānantyam| samāsata iti adhyāyaparisamāpteḥ prativākyaṃ sambandhanīyam|

Like what you read? Consider supporting this website: