Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vāyuḥ pittaṃ kaphaśceti trayo doṣāḥ samāsataḥ||6||

1.1.17

vāyuriti| ca samuccaye| kapho doṣamadhye samuccīyate| ityanena prakāreṇa, samāsataḥ saṃkṣepāt, trayo doṣāḥ| nanu prastutatvādiha dhātusaṃjñayā vātādayo nirdeṣṭuṃ nyāyyāḥ, na doṣasaṃjñayā| astyevaitat| kintu rasādidūṣaṇapūrvakameṣāṃ vikārakaraṇe sāmarthyamiti pradarśanārthaṃ doṣasaṃjñayā te nirdiṣṭāḥ, na dhātusaṃjñayā| na hyete dhāturūpā jātu viruddhatvaṃ kurvate dehadhāraṇavardhakatvāt| ete munināpi carakeṇa pūrvaṃ doṣasaṃjñayaiva nirdiṣṭāḥ| tathā ca tadgranthaḥ (sū.a.1/56)- "vāyuḥ pittaṃ kaphaścoktaḥ śārīro doṣasaṅgrahaḥ " iti| 'vātapittakaphā doṣāstraya eva samāsataḥ ' ityevaṃ nirdeśe kartavye yadeṣāṃ pṛthagvibhaktyā nirdeśaḥ kṛtaḥ, sa pradhānatvakhyāpanārthaḥ| bahuvacanādeva tritve labdhe trigrahaṇaṃ niyamārtham| traya eva doṣāḥ

15, na caturtho'stīti| tantrāntarīyā hi caturthaṃ doṣamīhante| teṣāṃ hyayamabhiprāyaḥ| yathā doṣāṇāṃ sthānalakṣaṇakāryavikāracikitsādyupadeśastathā raktasyāpi| tatra sthānaṃ, sarvadehavyāpitve'pi plīhayakṛtī| lakṣaṇaṃ ca, padmendragopahemādītyādi| kāryaṃ, dehasyotpattisthitī| vikāraḥ, visarpaplīhādi| cikitsā, sirāvyadhādikaṃ karmeti| tadetadasāram| vātādayo hyasya dūṣyasya sataḥ kathaṃ doṣatvaṃ kartuṃ pārayanti| yataḥ prādhānyādanvarthanāmatvācca vātādīnāmeva doṣatvaṃ, na rasādīnām| vātādayo hi svātantryātpradhānāḥ| dūṣayantīti doṣā iti teṣāmeva cānugatārthā saṃjñā pravṛttā| rasādyāstu pāratantryādapradhānāḥ| te ca vātādibhirdūṣyanta iti dūṣyāḥ| tasmādraktasya dūṣyatvam, na doṣatvam| yadyevaṃ vātādīnāmanyonyadūṣaṇād dūṣyatvaṃ syāt| pittena hi śleṣmā dūṣyata iti dṛśyate| yathā pāṇḍuroganidāne (ni.a.13) pittapradhānā ityārabhya yāvat śleṣmatvagraktamāṃsāni pradūṣyetyādi| tadatra śleṣmā pittena dūṣyate| tathā śleṣmavadraktasyāpi doṣatvaprasaṅga iti yo manyeta, taṃ prati brūmaḥ| viṣama upanyāsaḥ| vātādayo hi sarvadaiva rasādīn dūṣayanti, na tu rasādayaḥ kadācidapi vātādīn dūṣyanti| vātādīnāṃ tu madhyādyadi kaściddūṣyate, sa teṣāmanyatamena| tathā ca prakṛtilakṣaṇe vātaprakṛteḥ pittaprakṛteḥ, śleṣmaprakṛteśca yathā lakṣaṇaṃ dṛśyate, naivaṃ raktaprakṛteḥ| tathā ca tantrakāreṇa jvarādayo vātādiviśeṣaṇaviśiṣṭā evoktāḥ| yathā vātajvaro'yaṃ pittajvaro'yaṃ śleṣmajvaro'yam, na tu raktajvaro'yamiti nirdiṣṭaḥ| ye'pi raktajā vikārā visarpādayasteṣvapi ghṛtadagdhanyāyena vyapadeśo bodhyaḥ| yathā ghṛtasyāntarhitenāgninā dagdho ghṛtadagdha ityucyate, tadvadraktasthairvātādibhirdoṣairjāto raktajo'yamityucyate| yatra kvacidraktasya doṣasaṃjñā kuṣṭhacikitsitādau dṛśyate, saṃjñāmātreṇaiva, nāsāvanugatārthā| tasya dūṣyatvenaiva pravṛtteḥ| tathā caivaṃ purīṣādīnāmapi saṃjñāmātreṇa vyavahāro dṛśyate| yathā (hṛ.ci.a.18|38)- "na ghṛtaṃ bahudoṣāya deyaṃ yanna virecanam| tena doṣo hyupastabdhaḥ" ityādi| atra purīṣasya doṣatvamuktam| tathodaracikitsite carakasya, jvaracikitsite asya, (hṛ.ci.a.1|10)- "doṣeṇa bhasmanevāgnau channe'nnaṃ na vipacyate| tasmādādoṣapacanājjvaritānupavāsayet||" iti| atra āmasyāpi doṣatvamuktam| tadevaṃ vātādayastraya eva doṣāḥ, na raktamiti sthitametat samāsataḥ| vistaratastu saṃsargasannipātakṣayasamatābhedabhinnāstāratamyaparikalpanayā ca kalpyamānā ānantyaṃ yānti|

Commentary: Hemādri’s Āyurvedarasāyana

atha pratijñātaṃ vyādhipratīkāraṃ vyācaṣṭe| sa tu tredhā, heturlakṣaṇamauṣadhaṃ ceti| heturdvidhā, antaraṅgo bahiraṅgaśceti| antaraṅgo dvidhā, doṣā dūṣyāśceti| tatra doṣānāha-vāyuriti| te ca trayaḥ, vāyuḥ pittaṃ kaphaśceti| eṣāṃ tritvaṃ ca samāsataḥ saṃkṣepeṇa| vistaratastu prāṇādipācakādyavalambakādyavāntarabhedaprabhedairānantyam| samāsata iti adhyāyaparisamāpteḥ prativākyaṃ sambandhanīyam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: