Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

sapakṣapuccheṣu vidhābhyāse'pacaye ca vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharet || ĀpŚus_9.5 ||

vidhābhyāse'ṣṭavidhaprabhṛtayaḥ / vidhāpacaye ekavidhādayaḥ / teṣvekavidhādiṣu vidhāsaptamakaraṇī yena veṇunā vimimīte tadardhāṣṭamaṃ bhavati / sa puruṣasthānīyaḥ / evaṃ caturaśraṃ kṛtvā pūrvavadvibhajya viharet / sapakṣapuccheṣviti vacanamekavidhānārtham / eteṣvekavidhā diṣu śyenādiṣu kriyamāṇeṣu yadyekavidhā tatpañcadaśadhā vibhajya dvau bhāgau samasya caturaśraṃ kṛtvā tasya mānena veṇunā gṛhṇīyāt / sa puruṣasthānīyaḥ / evaṃ sarvatra / yāvadvidhaṃ tatkṣetraṃ samacaturaśraṃ kṛtvā tasya pramāṇaṃ gṛhṇīyāt; yathā catvāri sahasrāṇyaśītitilāḥ (4080) puruṣaḥ / teṣāṃ vargaḥ-ekā koṭiḥ ṣaṭṣaṣṭirniyutāni catvāryayutāni ṣaṭsahasrāṇi catvāri śatāni (16646400) yadyaṣṭavidhaḥ aṣṭabhirguṇayitvā pūrvārdhaṃ saṃyojya pañcadaśalabdhaṃ dviguṇīkṛtya mūlaṃ gṛhṇīyāt / sa tasya puruṣo bhavati / apacaye tvardhasaṃyogo nāsti / aratripādeśābhāvāt / anyatsarvamuvacayena tulyam / ardhatilena ūnādhike doṣo na bhavati viśeṣā darśanāt / tatra ślokaḥ --

ākāśavasvambaraveda (4080) varga

miṣṭapravṛddhaṃ tithibhirvibhaktam /
labdhasya vṛddhasya yamena mūlaṃ vṛddhau kṣaye tatpuruṣasya mānam //
sadā bhavetsāpacayeca vṛddhau ...... //

iti /

nanvekavidhādayaḥ śyenādayo vakrapakṣapucchāḥ kartavyā iti pratipāditam / tasmātkiṃ mahatā prayatnena hetūnāṃ darśanena? satyametat! kartavyā ekavidhādaya iti kṛtvā vkacitteṣu yadyekavidhādayaḥ kartavyāḥ tadā kratvarthakatayopādīyante / tadā śyenādaya ākṛtivikārāḥ puruṣātmakāḥ santaḥ tadvikṛtyādhiśayeran / yathā puruṣamātratāṃ vikṛtya pakṣapucchānāṃ saptārdhavidhe śyenādayaḥ pravartante evaṃ puruṣaṃ vikṛtya ekavidhādiṣu niviśeran / tatra yadā sapakṣapucchatvamekavidhādīnāṃ tadāyaṃ vidhiriti aṣṭavidhaprabhṛtīnāmapi mārgāntareṇa vidhānādadoṣaḥ / sapakṣapucchoṣviti vidhānāt / praugādiṣvekavidhādayo na santi /

aṣṭavidhādayaś ceti kecit /
vakṣyati ca "yāvānāgniḥsāratniprādeśa' iti /
apare punarekavidhādiṣu na santi nāpacayeṣviti varṇayanti /
sāratriprādeśa iti vacanāt //

karavindīyā vyākhyā

(rajjvā mimīte)

athavā ekarajjvādīnāmanyatamayā rajvāgniṃ vimāya paścādadṛṣṭārthaṃ veṇunā vimimīte /
uttaravedinyāyena yathottaravediryugenayajamānasya padairvimāya śamyayā parimimīte adṛṣṭārthaṃ; evamatrāpi rajjvā vimāya veṇunā mānamadṛṣṭārthaṃ syāt, tathottaravedivikāratvādagneḥ rajjvā vimāya veṇunā śamyayā cādṛṣṭārthaṃ vimānaṃ bhavediti //

sapakṣa -- ret

sapakṣapuccheṣu praugādivyatirikteṣvagniṣvabhyāse'ṣṭavidhādāvapacaye caikavidhādau caikavidhādau vidhāvidhānaṃ karaṇīnāmucyate vidhāsaptamakaraṇīṃ puruṣasthānīyāṃ kṛtvā viharet / yāvatyo'gnervidhāḥsanti tāsāṃ saptamaṃ karoti vidhā saptamakaraṇī tāṃ puruṣasthānīyāṃ kṛtvā tayā'tmapakṣapucchāni viharediti / ayamarthaḥ -- yadyekavidho'gniḥ ; tamekavidhaṃ pañcadaśadhā vibhajya dvau bhāgau samasya samacaturaśraṃ kṛtvā tasya pramāṇaṃ puruṣakthāne kṛtvā anenātmapakṣapucchāni viharediti /

evameva dvividhādiṣu kuryāt /
catvāri sahasrāṇyaśītiś ca tilāḥ puruṣaḥ /
teṣāṃ varga ekā koṭiḥ ṣaṭprayutāni ṣaṇṇiyutāni catvāryayutāni ṣaṭsasrāṇi catvāri śatāni (16646400) yadyaṣṭavidhaṃ puruṣavargamaṣṭabhirguṇitvā pūrvarāśyarghena ca saṃyojya tatpañcadaśabhirvibhajya labdhaṃ dviguṇīkṛtya mūle gṛhīte sa tasya puruṣo bhavati /
apacaye tvaratniprādeśānāmabhāvāt nārdhasaṃyogaḥ //

itaradupacayavat. /

nanvekavidhaprabhṛtīnāṃ na prakṣapucchāni bhavantītyuktaṃ satyamuktam /
tadvyāyāmamātrarūpatvena ekavidhādau na ghaṭata ityevamarthamidamiti tatraiva vyākhyātam /
ekavidhaprakṛtitvapratipādanāya ca /
tasmānnātyantaniṣedhaḥ, ekavidhaprabhṛtīnāmapi pakṣapucchāni bhavantyeva //

atra ślokamudāharanti --

ākāśavasvambaravedavarga

miṣṭapravṛddhaṃ tithimirvibhaktam /
tasya pravṛddhasya yamena mūlaṃ sambhāvayetsāpacaye ca vṛddhau //

iti ----

sundararājīyā vyākhyā

rajjvā mimīte

āsmin pakṣe śamyāmānavadadṛṣṭārthaṃ veṇumānam /
athāṣṭavidhādīnāmekavidhādīnāṃ ca viharaṇamāha //

sapakṣa ret

sapakṣapucchā agnayaḥ caturaśraśyenakaṅkacidalajacitaś ca / tatrāṣṭavidhādiṣu vidhānāmabhyāsaḥ / ekavidhādiṣvapacayaḥ / vidhānāṃ (ekībhūtānāṃ) samastānāṃ saptamasya karaṇī vidhāsaptamakaraṇī / cīyamānasyāgneryoṃ'śaḥ tasya karaṇī puruṣasthānīyā / cāṣṭavidhaprabhṛtīnāmityatraiva pradarśitā / atrāpi sārātniprādeśapakṣe vidhārdhāṣṭamakaraṇīmiti draṣṭavyam / apacayavacanaṃ śyenacidādyartham / caturaśrāṇāmekavidhādīnāmapakṣapucchatvāt / pūrvatra puruṣāveśanamuktaṃ, idānīṃ tasya viharaṇamucyate ityato na punaruktiḥ / yadvā pūrvasūtramaṣṭavidhādiviṣayaṃ caturaśraviṣayaṃ ca / ḍadamekavidhādīnāṃ śyenādīnāṃ ca sādhāraṇamityasti viśeṣaḥ / idaṃ cānena jñāyate -- śyenacidādayo guṇavikārāḥsaptavidhādivadekavidhādiṣvapi bhavanti / śakhāntarīyatvaṃ ca tasya pūrvamevoktam / ata eva tasya pakṣasya yatnasādhyatvāt tatraivopadhāna prakāro vakṣyate -- "yāvānagniḥsāratniprādeśaḥ' ityādi /

kapardibhāṣyam

Like what you read? Consider supporting this website: