Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 21.10

māghyāḥ paurṇamāsyā uparidvyahyaṣṭakā tasyāmaṣṭamī jyeṣṭhayā sampadyate tāmekāṣṭaketyācakṣate // ĀpGs_21.10 //


(pa.8.,kha.21)

Haradatta’s Anākulā-vṛtti (sūtra 21.10)

vyākhyātaḥ śraddhavidhiḥ /
athāṣṭakā nāma pākayajñaḥ pitryaḥ saṃvatsare saṃvatsare kartavyaḥ sa upadiśyate /
tasya kālavidhirayaṃ mādhī tasyā upariṣṭādvyāṣṭakā kṛṣṇapakṣaḥ tasyāṃ aṣṭamī tāmekāṣṭakā ityācakṣate yadi jyeṣṭhayā sampadyate saṅgacchate tāmapyekāṣṭaketyācakṣate iti dvāvimau yogau /
anyathā paurṇamāsyā upariṣṭādaṣṭamī jyeṣṭhayā sampadyate tāmekāṣṭaketyācakṣata ityetāvatā siddham /
kiṃ vyaṣṭakatvam /
dvyaṣṭakā grahaṇasya prayojanaṃ mṛgyam /
kimartha jyeṣṭhayā sampadyata iti?yadā dvayorahnoraṣṭamī tadā jyeṣṭhāsaṃyuktāyāṃ kriyā yathā syādidi //10//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 21.10)

mādhyāḥ māghamāsasya sambandhinyāḥ paurṇamāsyāḥ upasiṣṭādūrdhva vyaṣṭakā kṛṣṇapakṣa ityarthaḥ /
tasyāṃ vyaṣṭakāyāṃ aṣṭamī tithiḥ jyeṣṭhayā jyeṣṭhānakṣatreṇa sampadyate saṅgacchate tāmaṣṭamīme kāṣṭaketyācakṣate kathayanti brahmavādinaḥ /
tasyāmaṣṭakā kartavyeti śeṣaḥ /

ekāṣṭakāyāṃ vapāhomādi pradhānaṃ kartavyamityarthaḥ /
tāmekāṣṭaketyācakṣata iti vacanaṃ yānyanyānyapyekāṣṭakāyāṃ vihitāni, yathā gavāmayanadīkṣā yathā ca dīrghasatreṣu vijñānārthamapūpena kakṣasyopoṣaṇaṃ, yathāva cekhāsambharaṇaṃ, tāni ca sarvāṇi yathoktalakṣaṇāyāmevāṣṭamyāṃ kāryāmītyevamartham /

atrāyamabhiprāyaḥ- yadyapi māghamāsasya sarvā kṛṣṇapakṣāṣṭamī jyeṣṭhayā na sampadyate;tathāpi tasyāmekāṣṭakā kartavyaiva;pākayajñatvena nityatvāt,'vyaṣṭakā tasyāṃ'ityadhikagrahaṇācceti /
jyeṣṭhayā sampadyata iti tu prāyikābhiprāyam /
tenāyuktāyāmapi gavāmayanadīkṣādīni labhyante //


kecit- yadā dvayorahnoraṣṭamī, yasminvā saṃvatsare dvau māghamāsau, tatra aṣṭamī jyeṣṭhayā sampadyate tasyāmeva nāsa mpannāyāmityevamabhiprāya iti //10//

Like what you read? Consider supporting this website: