Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 21.11

tasyāssāyamaupakāryam // ĀpGs_21.11 //


(pa.8.kha.21)

Haradatta’s Anākulā-vṛtti (sūtra 21.11)

upa samīpe kriyata ityupakāraḥ /
tatra bhavamaupakāryam /
tasyā aupakāryamityanvayaḥ /
tasyāḥ ekāṣṭakāyāḥ samīpe yatkarma kriyate pūrvedyussaptamyām, tatra catuśśarāvamapūpaṃ śrapayati /
sāyaṃ saptamyāmastamite āditye apūpahaviṣkaṃ karma kartavyamityarthaḥ /

tadevamaupakāryaśabdaḥ kālāvidhānārthaḥ /
tasyāssāyamityanvaye aṣṭamyāmastamite'pūpaṃ prāpnoti, navamyāṃ paśuḥ,'daśamyāmanvaṣṭakā', tacchāstreṣvaprasiddham /
aupakāryaśabdaścānarthakaḥ //11//
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 21.11)

tripadamidaṃ sūtram /
tasyā aṣṭakāyā aupakāryamupakārakam /
upakāraṃ karotīti kartari yatpratyayaḥ chāndasaḥ /
aṣṭakāyā aṅgabhūtaṃ karmetyarthaḥ /
sāyaṃ pūrvedyussaptamyāḥ /
somayāgasyāgnīṣomīyapaśuyāgavattasyā aṣṭakāyā aṅgabhūtaṃ karma pūrvedyussaptamyāssāyaṅkāle kartavyamiti

sūtrārthaḥ /
na tviha tasyā aṣṭakāyā iti sambandhaḥ navamyāṃ vapāhomādi pradhānaprasaṅgāt /
na caitadyuktam; mādhyā iti

kālavidhānasyaupakāryārtatvopapattau'prakaraṇātpradhānasya'iti nyāyavirodhāt, śāstrāntareṣvaprasiddhatvācca //11//
athāsyaipakāryasya vidhimāha--

vrīhīṇāṃ catuśsarāvaṃ tūṣṇīṃ nirupya pārvaṇāvat patnyavahantītyādividhināpūpaṃ śrapayati /
apūpaḥ prathitāvayavaḥ prasiddhaḥ /

Like what you read? Consider supporting this website: