Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 321 - The question of Upāli

āyuṣmānupālī buddhaṃ bhagavantaṃ pṛcchati: ucyate bhadanta saṃghabhedaḥ ucyate bhadanta saṃghasāmagrī iti; tatra kataro bhedaḥ katarā saṃghasāmagrī; yataścopālin bhikṣavaḥ dharme'dharmsaṃjñinaḥ adharme dharmasaṃjñino vyagre avyagrasaṃjñinaḥ karmāṇi kurvanti; ayamucyate saṃghabhedaḥ; yatastu dharme dharmasaṃjñinaḥ samagre samagrasaṃjñinaḥ karmāṇi kurvanti; iyamucyate saṃghasāmagrī iti
yatraiko bhikṣurna tatra saṃgho bhidyate; yatrau dvau yatra trayo yāvadaṣṭau na tatra saṃgho bhidyate; yatra nava bhikṣavo uttare tatra dvābhyāṃ kāraṇābhyāṃ saṃgho bhidyate; jñaptikarmaṇā śalākāgrahaṇena ca (msviv249)
kathaṃ jñaptikarmaṇā? yathāpitaddevadatto bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati: paṃcabhirāyuṣmanto vratapadairbhikṣuḥ śudhyati vimucyati niryāti sukhaduḥkhaṃ vyatikrāmati; sukhaduḥkhavyatikramaṃ cānuprāpnoti; katamaiḥ paṃcabhiḥ? āraṇyakatvena āyuṣmanto bhikṣuḥ śudhyati vimucyati niryāti sukhaduḥkhaṃ vyatikrāmati; sukhaduḥkhavyatikramaṃ cānuprāpnoti; vṛkṣamūlikatvena paiṇḍapātikatvena traicīvarikatvena pāṃsukūlikatvenāyuṣmanto bhikṣuḥ śudhyati vimucyati niryāti sukhaduḥkhaṃ vyatikrāmati; sukhaduḥkhavyatikramaṃ cānuprāpnoti; yeṣāṃ yuṣmākamāyuṣmantaḥ na kṣamante ebhiḥ paṃcabhiḥ vratapadaiḥ śodhuṃ moktuṃ niryātuṃ te śramaṇasya gautamasyārādbhavantu, hirugbhavantu; dūreṇa pareṇa bhavantu ityeṣā jñaptiḥ; ityevaṃ jñaptikarmaṇā
kathaṃ śalākāgrahaṇena? yathāpitaddevadatto bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati: paṃcabhirāyuṣmanto vratapadair(i 272) bhikṣuḥ śudhyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati; sukhaduḥkhavyatikramaṃ cānuprāpnoti; katamaiḥ paṃcabhiḥ? āraṇyakatvenāyuṣmanto bhikṣuḥ śudhyati mucyati niryāti sukhaduḥkhaṃ vyatikrāmati; sukhaduḥkhavyatikramaṃ cānuprāpnoti; vṛkṣamūlikatvena paiṇḍapātikatvena traicīvarikatvena pāṃsukūlikatvenāyuṣmanto bhikṣuḥ śudhyati vimucyati niryāti sukhaduḥkhaṃ vyatikrāmati; sukhaduḥkhavyatikramaṃ cānuprāpnoti; yeṣāṃ yuṣmākamāyuṣmantaḥ na kṣamante (msviv250) ebhiḥ paṃcabhiḥ vratapadaiḥ śodhuṃ moktuṃ niryātuṃ te śramaṇasya gautamasyārādbhavantu, hirugbhavantu; dūreṇa pareṇa bhavantu; śalākāṃ gṛhṇantviti; devadattaścātmapaṃcamaḥ śalākāṃ gṛhṇāti; evaṃ śalākāgrahaṇena
|| || āyuṣmānupālī buddhaṃ bhagavantaṃ pṛcchati  utkṣiptakena tāvadbhadanta saṃgho bhidyate utkṣiptakānuvartakena utkṣiptakānuvartakānuvarttakena na utkṣepakena na utkṣepakānuvartakena na utkṣepakānuvartakānuvarttakena na utkṣepakānuvarttakena tāvadbhadanta saṃgho bhidyeta na utkṣiptakena na utkṣiptakānuvartakānuvartakena na utkṣepakena na utkṣepakānuvartakānuvartakena utkṣiptakānuvartakānuvartakena tāvadbhadanta saṃgho bhidyeta na utkṣiptakena na utkṣiptānuvartakena na utkṣepakena na utkṣepakānuvarttakānuvartakena ||  || utkṣepakena tāvadbhadanta saṃgho bhidyeta na utkṣiptakena na utkṣiptakānuvartakena utkṣiptakānuvartakānuvartakena na utkṣiptakānuvartakena na utkṣiptānuvartakānuvartakena (a 522 ) tāvadbhadanta saṃgho bhidyeta na utkṣiptakānuvartakena na utkṣiptakānuvartakena na utkṣiptānuvartakena na utkṣiptānuvartakānuvartakānuvartakena na utkṣiptakena na utkṣiptakānuvartakānuvartakena || utkṣepakānuvartakānuvartakena tāvadbhadanta saṃgho bhidyeta (a2) na utkṣiptakena na utkṣiptakānuvartakena na utkṣiptakānuvartakānuvartakānuvartakena na utkṣepakena na utkṣiptakānuvartakena (i 273)
sarvairebhirupāliṃ saṃgho bhidyeta sthāpayitvā eka utkṣiptakam* ||  ||
antaroddānam
saṃghabhedaśca sāmagrī ekaḥ saṃgho na bhidyate |
navānāmantimo bhedastisra utkṣepaṣaṭkikāḥ ||
āyuṣmānupālī buddhaṃ bhagavantaṃ pṛcchati: yaduktaṃ bhadanta bhagavatā samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte; spṛśyati cānantaryāvadyena karmaṇā; kiyatā bhadanta bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā
1) yataścopālin bhikṣurdharme adharmasaṃjñī bhede adharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā
2) yataścopālin bhikṣuradharme adharmasaṃjñī bhede dharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya (msviv252) parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate anantaryāvadyena karmaṇā
3) yataścopālin bhikṣuradharme adharmasaṃjñī bhede vaimatiko bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte <na tu> spṛśyate ānantaryāvadyena karmaṇā (i 274)
4) yataścopālin bhikṣuradharme dharmasaṃjñī bhede adharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā
5) yataścopālin bhikṣuradharme dharmasaṃjñī bhede dharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
6) yataścopālin bhikṣuradharme dharmasaṃjñī bhede vaimatiko bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
7) yataścopālin bhikṣurdharme adharmasaṃjñī bhede adharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; (a 522 ) iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā (msviv253)
8) yataścopālin bhikṣurdharme adharmasaṃjñī bhede dharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
9) yataścopālin bhikṣurdharme adharmasaṃjñī bhede vaimatiko bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
10) yataścopālin bhikṣurdharme dharmasaṃjñī bhede adharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā
11) yataścopālin bhikṣurdharme dharmasaṃjñī bhede dharmasaṃjñī (i 275) bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
12) yataścopālin bhikṣurdharme dharmasaṃjñī bhede vaimatiko bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā (msviv254)
13) yataścopālin bhikṣuradharme vaimatiko bhede adharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā
14) yataścopālin bhikṣuradharme vaimatiko bhede dharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
15) yataścopālin bhikṣuradharme vaimatiko bhede vaimatiko bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
16) yataścopālin bhikṣurdharme vaimatiko bhede adharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā (a 523 ) āvīcikamavadyaṃ prasūte spṛśyate cānantaryāvadyena karmaṇā
17) yataścopālin bhikṣurdharme vaimatiko bhede dharmasaṃjñī bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā
18) yataścopālin bhikṣurdharme vaimatiko bhede vaimatiko bhikṣūṇāṃ jñāpayati saṃjñāpayati śikṣayati grāhayati saṃghasya bhedāya parākrāmati; iyatā upālin bhikṣuḥ samagraṃ śrāvakasaṃghaṃ bhitvā āvīcikamavadyaṃ prasūte na tu spṛśyate ānantaryāvadyena karmaṇā (i 276) evametāvanti aṣṭādaśa; āsāṃ ṣaṭpsṛśyante ānantaryāvadyena karmaṇā; yāsu bhede adharmasaṃjñī; avaśiṣṭāḥ na spṛśyante ānataryāvadyena karmaṇeti
vinaye saṃghabhedavastu samāptaḥ ||  || vinayavastvāgamam ||  ||

Like what you read? Consider supporting this website: