Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 320 - The story of the master-mechanic and his pupil

bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake yantrakalācāryaḥ prativasati; tena sadṛśātkulātkalatramānītaṃ; sa tayā sārdhaṃ krīḍati ramate paricārayati; tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasatvā saṃvṛttā; sāṣṭānāṃ navānāṃ māsānāmatyayātprasūtā; dāriko jātaḥ; tasya trīṇi saptakānyekaviṃśatidivasān (i 270) vistareṇa jātasya jātimahaṃ kṛtvā kulasadṛśaṃ nāmadheyaṃ vyavasthāpitaṃ; unnīto vardhito mahān saṃvṛttaḥ; pitā cāsya kālagataḥ; so'nyatamasmin karvaṭake'nyasya yantrakalācāryasyāntikād(msviv247) yantrakalāṃ śikṣitumārabdhaḥ; tenānyatamasmin karvaṭake gṛhapateḥ sakāśāddārikā prārthitā; sa kathayati: yadi amuṣmin divase āgacchasi dāsyāmi; anyathā neti; tena yantrakalācāryasya niveditam; upādhyāyāmuṣmin karvaṭake gṛhapatiḥ; tasya sakāśānmayā dārikā prārthitā: sa kathayati: yadyamuṣmin divasa āgacchasi dāsyāmi; anyathā neti; yantrakalācāryaḥ kathayati: putra yadyevaṃ gacchāvaḥ; ahameva pratīcchāmīti; sa ten sārdhaṃ kāṣṭhamayaṃ mayūramabhiruhya yasminneva divase avadhiḥ kṛtastasminneva divase karvaṭakamanuprāptaḥ; dṛṣṭvā paraṃ vismayamāpannaḥ; tato dārikāṃ pratigṛhya punastadyantramāruhya svagṛhamāgataḥ; yantraṃ saṃgṛhya mātuḥ samarpitamuktaṃ ca; ayaṃ tava putro yantrasya pravartanayogaṃ jānīte no tu nivartanaṃ; na tvayāsya yantraṃ deyamiti; sa bhūyo bhūyo matuḥ kathayati: amba prayaccha me yantraṃ mahājanakāyamanvāvartayāmīti; kathayati: putra ācāryaste kathayati: ayaṃ pravartanaprayogaṃ jānīte no tu nivartanaṃ; dāsyasi mānayena vyasanamāpatsyatīti; tasmādahaṃ na dadāmīti; sa kathayati: amba pravartanamapyahaṃ jānāṃि nivartanamapi; kiṃ tvasāvācāryo mātsaryeṇa na dadātīti; laghucitto mātṛgrāmaḥ; tayā lobhitayā dattaṃ; sa yantramāmreḍyābhiruhya saṃprasthitaḥ; mahājanakāyo'bhiprasannaḥ; tato yantrakalācāryeṇa dṛṣṭaḥ; sa kathayati: gato'yamapunarāgamanāyeti; sa yathā yathā saṃbhramādāmreḍayati (msviv248) tathā tathā dūrataraṃ gacchati; yāvanmahāsamudraṃ gataḥ; mahāsamudre sadā varṣati devaḥ; bandhanāmi klinnāni; anayena vyasanamāpannaḥ; devatā gāthāṃ bhāṣate
yo hyarthakāmasya hitānukampino vaco na gṛhṇāti yathānuśiṣṭam |
sa uhyate dārumayeṇa pakṣiṇā anāyako na śṛṇotīha kasyacit || iti |
bhagavānāha: kiṃ manyadhve bhikṣavaḥ? yo'sau yantrakalācāryaḥ ahameva sa tena kālena tena samayena; yo'sau tasyāntevāsī eṣa eva sa devadattastena kālena tena samayena; tadāpyeṣa vacanamaśṛṇvannanayena vyasanamāpannaḥ; etarhyapyeṣa mayā hitamucyamāno mama vacanamaśṛṇvannanayena vyasanamāpannaḥ (i 271) (a 521 )

Like what you read? Consider supporting this website: