Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 159 - Conversion of Nadī- and Gayākāśyapa

(cps25 .1) tena khalu samayenorubilvākāśyapasya jaṭilasya nadīgayākāśyapau bhrātarāvardhatṛtīyaśataparivārau nadyā nairaṃjanāyā adhastādbhāgenāśramapade śāmyete; adrāṣṭāṃ nadīgayākāśyapau bhrātarāvajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni nadyāṃ nairaṃjanāyāmuhyamānāni; dṛṣṭvā ca kāśyapayoretadabhavat: haivāvayoḥ sabrahmacāriṇāṃ kaścidevādīnavo bhaviṣyati rājato caurato agnito udakato ; yanvcāvāṃ sabrahmacāriṇo'nveṣeva; atha nadīgayākāśyapau bhrātarāvanveṣantāvurubilvākāśyapaṃ yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagmatuḥ; tena samayenorubilvākāśyapo jaṭilo muṇḍaḥ saṃghāṭīprāvṛto bhagavataḥ purato niṣaṇṇaḥ dharmaśravaṇāya; apaśyatāṃ nadīgayākāśyapau bhrātarāvurubilvākāśyapaṃ jaṭilaṃ muṇḍaṃ saṃghāṭīprāvṛtaṃ bhagavataḥ purato niṣaṇṇaṃ dharmaśravaṇāya; dṛṣṭvā coruvilvākāsyapaṃ jaṭilamidamūcatuḥ; etatkāśyapa varaṃ nedam; idaṃ kāśyapau varaṃ naitat; atha nadīgayākāśyapayoretadabhavat: na batāvaro buddho bhaviṣyati nāvaraṃ dharmākhyānaṃ yatredānīmurubilvākāśyapo jaṭilo jīrṇo vṛddho mahallakaḥ sa viṃśativarṣaśatiko jātyā māgadhakānāṃ manuṣyāṇāṃ satkṛto gurukṛto mānitaḥ pūjito'rhan sammataḥ sa mahāśramaṇasyāntike dvirapi pravrajyāmupagataḥ; yanvāvāmapi mahāśramaṇasyāntike brahmacaryāṃ careva; iti viditvā bhagavantamidamavocatāṃ: labhevahyāvāṃ mahāśramaṇa svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam; careva āvāṃ mahāśramaṇasyāntike brahmacaryam; avalokitā vāṃ kāśyapau pariṣanno mahaśramaṇa; tena hi kāśyapau pariṣadaṃ tāvadavalokayatām; pariṣadavalokanameva sādhu yathāpitadyuṣmadvidhānāṃ yaśasvināṃ jñātamanuṣyāṇām; atha nadīgayākāśyapau bhrātarau yena svakīyāśramastenopajagmatuḥ; upetya svakānmāṇavakānidamavocatām: āvāṃ māṇavakā mahāśramaṇasyāntike brahmacaryaṃ cariṣyāvaḥ; bhavantaḥ kiṃ kariṣyanti; yatkiṃcidvayamupādhyāyau prajānīmaḥ sarvaṃ tadupādhyāyāvāgamya; sacedupādhyāyau mahāśramaṇasyāntike brahmacaryaṃ cariṣyataste vayamupādhyāyau pravrajitāvanupravrajiṣyāmaḥ; yasyedānīṃ māṇavakāḥ kālaṃ manyadhve; atha nadīgayākāśyapau (230) bhrātarāvardhatṛtīyśataparivārau yena bhagavāṃstenopajagmatuḥ; upetya bhagavantamidamavocatām; avalokitā nau mahāśramaṇa pariṣat; labhevahyāvāṃ mahāśramaṇasyāntike pravrajyāmupasaṃpadaṃ bhikṣubhāvam; carevāvāṃ mahāśramaṇasyāntike brahmacaryam; labdhavantau nadīgayākāśyapau bhrātarau bhagavato brahmacaryam; evānayorāyuṣmantoḥ pravrajyābhūdupasaṃpadbhikṣubhāvaḥ

Like what you read? Consider supporting this website: