Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 160 - The sermon at Gayāśīrṣa

(cps26.1) atha bhagavāṃstadjaṭilasahasraṃ pravrājayitvopasaṃpādayitvā yathābhiramyamurubilvāyāṃ vihṛtya yena gayā tena cāryāṃ prakrāntaḥ; anupūrveṇa cāryāṃ caran gayāmanuprāptaḥ; viharati gayāśīrṣe caitye sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ; tatra bhagavāṃstadbhikṣusahasraṃ tṛbhiḥ prātihāryairavavadati; ṛddhiprātihāryeṇādeśanāprātihāryeṇānuśāsanīprātihāryeṇa; tatredaṃ bhagavata ṛddhiprātihāryam; atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane'ntarhitaḥ pūrvasyān diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati caṃkramati tiṣṭhati niṣīdati śayyāṃ kalpayati; tejodhātumapi samāpadyate; tejodhātuṃ samāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti nīlāni pītāni lohitānyavadātāni māṃjiṣṭhāni spaṭikavarṇāni; yamakāni ca prātihāryāṇi vidarśayati; adhaḥ kāyaḥ prajvalati; uparimātkāyācchītalā vāridhārāḥ syandante; uparimaḥ kāyaḥ prajvalati; adhaḥ kāyācchītalā vāridhārāḥ syandante; evaṃ dakṣiṇasyāṃ paścimasyāmuttarasyān diśy; atha caturdiśaṃ caturvidhaṃ vividhamṛddhiprātihāryaṃ vidarśayitvā tānṛddhyabhisaṃskārān pratiprasrabhya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat; idaṃ tatra bhagavata ṛddhiprātihāryam; tatredaṃ bhagavata ādeśanāprātihāryam; yuṣmākaṃ bhikṣavaścittamevam; mana idam; vijñānamidaṃ; vitarkayatedaṃ vitarkayatedam; manasikurutedaṃ; na manasikurutedam; prajahatedaṃ; prajahatedam; idaṃ kāyena sākṣātkṛtvopasaṃpadya viharata; idaṃ tatra bhagavatā ādeśanāprātihāryam; tatredaṃ bhagavato'nuśāsanīprātihāryam; sarvaṃ bhikṣavaḥ ādīptaṃ; kiṃ ca sarvamādīptaṃ; cakṣurādīptaṃ rūpaṃ cakṣurvijñānaṃ cakṣuḥsaṃsparśaḥ; yadapi cakṣuḥsaṃsparśapratyayamādhyātmamutpadyate vedayitaṃ sukhaṃ duḥkhaṃ aduḥkhamasukhaṃ tadapyādīptaṃ; evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mana ādīptam; ādīptaṃ manovijñānaṃ manaḥsaṃsparśaḥ; yadapi manaḥsaṃsparśapratyayam (231) adhyātmamutpadyate vedayitaṃ sukhaṃ duḥkhaṃ aduḥkhamasukhaṃ tadapyādīptaṃ; kenādīptaṃ; rāgāgninā dveṣāgninā mohāgninā; ādīptaṃ jātijarāvyādhimaraṇaparidevaduḥkhadaurmanasyopāyāsaiḥ; ādiptaṃ duḥkheneti; idaṃ tatra bhagavato'nuśasanīprātihāryam; asmin khalu dharmaparyāye bhāṣyamāṇe tasya bhikṣusahasrasyānupādāyāsravebhyaścittaṃ vimuktaṃ

Like what you read? Consider supporting this website: