Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 160 - The sermon at Gayāśīrṣa

(cps26.1) atha bhagavāṃstadjaṭilasahasraṃ pravrājayitvopasaṃpādayitvā yathābhiramyamurubilvāyāṃ vihṛtya yena gayā tena cāryāṃ prakrāntaḥ; anupūrveṇa cāryāṃ caran gayāmanuprāptaḥ; viharati gayāśīrṣe caitye sārdhaṃ bhikṣusahasreṇa sarvaiḥ purāṇajaṭilaiḥ; tatra bhagavāṃstadbhikṣusahasraṃ tṛbhiḥ prātihāryairavavadati; ṛddhiprātihāryeṇādeśanāprātihāryeṇānuśāsanīprātihāryeṇa; tatredaṃ bhagavata ṛddhiprātihāryam; atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane'ntarhitaḥ pūrvasyān diśyupari vihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati caṃkramati tiṣṭhati niṣīdati śayyāṃ kalpayati; tejodhātumapi samāpadyate; tejodhātuṃ samāpannasya buddhasya bhagavato vividhānyarcīṃṣi kāyānniścaranti nīlāni pītāni lohitānyavadātāni māṃjiṣṭhāni spaṭikavarṇāni; yamakāni ca prātihāryāṇi vidarśayati; adhaḥ kāyaḥ prajvalati; uparimātkāyācchītalā vāridhārāḥ syandante; uparimaḥ kāyaḥ prajvalati; adhaḥ kāyācchītalā vāridhārāḥ syandante; evaṃ dakṣiṇasyāṃ paścimasyāmuttarasyān diśy; atha caturdiśaṃ caturvidhaṃ vividhamṛddhiprātihāryaṃ vidarśayitvā tānṛddhyabhisaṃskārān pratiprasrabhya purastādbhikṣusaṃghasya prajñapta evāsane nyaṣīdat; idaṃ tatra bhagavata ṛddhiprātihāryam; tatredaṃ bhagavata ādeśanāprātihāryam; yuṣmākaṃ bhikṣavaścittamevam; mana idam; vijñānamidaṃ; vitarkayatedaṃ vitarkayatedam; manasikurutedaṃ; na manasikurutedam; prajahatedaṃ; prajahatedam; idaṃ kāyena sākṣātkṛtvopasaṃpadya viharata; idaṃ tatra bhagavatā ādeśanāprātihāryam; tatredaṃ bhagavato'nuśāsanīprātihāryam; sarvaṃ bhikṣavaḥ ādīptaṃ; kiṃ ca sarvamādīptaṃ; cakṣurādīptaṃ rūpaṃ cakṣurvijñānaṃ cakṣuḥsaṃsparśaḥ; yadapi cakṣuḥsaṃsparśapratyayamādhyātmamutpadyate vedayitaṃ sukhaṃ duḥkhaṃ aduḥkhamasukhaṃ tadapyādīptaṃ; evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mana ādīptam; ādīptaṃ manovijñānaṃ manaḥsaṃsparśaḥ; yadapi manaḥsaṃsparśapratyayam (231) adhyātmamutpadyate vedayitaṃ sukhaṃ duḥkhaṃ aduḥkhamasukhaṃ tadapyādīptaṃ; kenādīptaṃ; rāgāgninā dveṣāgninā mohāgninā; ādīptaṃ jātijarāvyādhimaraṇaparidevaduḥkhadaurmanasyopāyāsaiḥ; ādiptaṃ duḥkheneti; idaṃ tatra bhagavato'nuśasanīprātihāryam; asmin khalu dharmaparyāye bhāṣyamāṇe tasya bhikṣusahasrasyānupādāyāsravebhyaścittaṃ vimuktaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: