Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 158 - Conversion of Urubilvākāśyapa and of his five hundred students

(cps25 .1) atha bhagavānurubilvākāśyapasya jaṭilasya cetasā cittamājñāya urubilvākāśyapaṃ jaṭilamidamavocat: naiva tvaṃ kāśyapārhannaivārhatvaphalasākṣātkriyāṃ samāpanno naivājānāsyarhatvamārgam; athorubilvākāśyapasya jaṭilasyaitadabhavat: jānāti me mahāśramaṇaścetasā cittam; iti viditvā bhagavantamidamavocat: labheyāhaṃ mahāśramaṇasyāntike pravrajyāmupasaṃpadaṃ bhikṣubhāvam; careyamahaṃ mahāśramaṇasyāntike brahmacaryam; atha bhagavānurubilvākāśyapamāmantrayate: avalokitā te kāśyapa pariṣanno śramaṇa; tena hi kāśyapa pariṣadaṃ tāvadavalokaya; pariṣadavalokanameva sādhu yathāpitattvādṛśānāṃ yaśasvināṃ jñātamanuṣyāṇām; athorubilvākāśyapo jaṭilo māṇavakānāmantrayati: ahaṃ māṇavakā mahāśramaṇasyāntike brahmacaryaṃ cariṣyāmi; bhavantaḥ kiṃ kariṣyanti; yatkiñcidvayamupādhyāya prajānīmaḥ sarvaṃ tadupādhyāyamāgamya; sacedupādhyāyo mahāśramaṇasyāntike brahmacaryaṃ cariṣyati te vayamupādhyāyaṃ pravrajitamanupravrajiṣyāmaḥ; tena hi yūyaṃ māṇavakā etānyajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni nadyāṃ nairaṃjanāyāṃ prakṣipata; evamupādhyāya; iti te māṇavakā ajināni valkalāni daṇḍakamaṇḍalūni srugbhājanāni nadyāṃ nairaṃjanāyāṃ prakṣipya yenorubilvākāśyapo jaṭilastenopajagmuḥ; upetyorubilvākāśyapaṃ jaṭilamidamavocan: upādhyāya evamasmābhiḥ kṛtam; asti kiṃcitkaraṇīyam; athorubilvākāsyapo jaṭilaḥ paṃcaśataṃ jaṭilamāṇavakānādāya yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: avalokitā me mahāśramaṇa pariṣat; labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ (229) bhikṣubhāvam; careyamahaṃ mahāśramaṇasyāntike brahmacaryam; labdhavānurubilvākāśyapo jaṭilo bhagavato'ntike brahmacaryam; evāsyāyuṣmataḥ pravrajyābhūdupasaṃpadbhikṣubhāvaḥ

Like what you read? Consider supporting this website: