Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

Chapter 102

sarve aśaraṇā skaṃdhāḥ abhitaptā mahābhayā |
aviśvāsikā ca asārā ca iti bhāṣati gautamo || 1 ||
[Analyze grammar]

yaṃ tuṣitabhavane santo himaśikharanibho gajo bhavitvāna |
antimam upesi garbhaṃ daśaśatarasmisagotra taṃ priyaṃ me || 2 ||
[Analyze grammar]

yaṃ ca ubhayato upetarūpā tava jananī ca pitā loke |
mahipatikulasaṃbhavo abhū daśaśatarasmisagotra taṃ priyaṃ me || 3 ||
[Analyze grammar]

yaṃ pratimukhasanto paricyavasi jagaṃ na kasya ci spṛśyanto |
pittarudhiraśleṣmaṇā alipto daśaśatarasmisagotra taṃ priyaṃ me || 4 ||
[Analyze grammar]

yaṃ ca kanakavarṇaṃ paśyamānā paramaprītaṃ mano anujanenti |
phaṇikā anugatā va raktasūtraṃ daśaśatarasmisagotra taṃ priyaṃ me || 5 ||
[Analyze grammar]

yaṃ ca prakampayanto vasudhāṃ jāyesi bahujanahitāya |
jāto pādāni sapta kramesi daśaśatarasmisagotra taṃ priyaṃ me || 6 ||
[Analyze grammar]

yaṃ pi ca jātasya mune chatraṃ dhārayensu guhyakādhipatī |
ubhayato ca vījanīyo daśaśatarasmisagotra taṃ priyaṃ me || 7 ||
[Analyze grammar]

yaṃ pi ca te jātamātra udupānā udgame udakadhārā |
uṣṇā ca śītalā ca daśaśatarasmisagotra taṃ priyaṃ me || 8 ||
[Analyze grammar]

yaṃ pravrajesi prahāya kāmaguṇāṃ yeva sapta ca ratanā |
caturo ca mahādvīpāṃ daśaśatarasmisagotra taṃ priyaṃ me || 9 ||
[Analyze grammar]

avahāya mahīṃ ca jñātayo atha ratnāni mahāya sapta varā |
jātīmaraṇasya kāsi antaṃ daśaśatarasmisagotra taṃ priyaṃ me || 10 ||
[Analyze grammar]

vīra mahā-ābhā udgamāsi bhagavato citte tadā vimucyamāne |
ekāntasukho bhavensu daśaśatarasmisagotra taṃ priyaṃ me || 11 ||
[Analyze grammar]

adya suvinītā jinena śāstā paramaprītamanā āryā pariṣā |
śatrudamane upesi kālaṃ daśaśatarasmisagotra taṃ priyaṃ me || 12 ||
[Analyze grammar]

yathā tava praṇidhī abhūt purastād yatha samudāgato asi lokanātha |
praṇidhī āgamo ca te samṛddho daśaśatarasmisagotra taṃ priyaṃ me || 13 ||
[Analyze grammar]

tava daśadiśatāṃ gato praṇādo janaviṣayeṣu ca nāsti koci tulyo |
paramagatigato si dharmatāye daśaśatarasagotra taṃ priyaṃ me || 14 ||
[Analyze grammar]

diṣṭyā bhagavān sukhī arogī diṣṭyā kāryaṃ idaṃ tava samṛddhaṃ |
diṣṭyā namuci hato tvayā sasainyo diṣṭyā te viditam imaṃ ca paraṃ ca || 15 ||
[Analyze grammar]

diṣṭyā te sahaṃpati yācesi diṣṭyā cāsya pratiśṛṇoṣi vīra |
diṣṭyā dharmeṇa dharmacakraṃ diṣṭyā pravartaye dvādaśāṃgupetaṃ || 16 ||
[Analyze grammar]

diṣṭyā nadito te siṃhanādo diṣṭyā te prativādo nāsti kvacit |
diṣṭyā yaṃ jinena dharme prāpte diṣṭyā te mātsaryaṃ nāsti vara || 17 ||
[Analyze grammar]

diṣṭyā me abhūṣi divyacakṣuḥ diṣṭyā śrotram amānuṣam abhūṣi me |
dṛṣṭvā himavante mṛtyuṃ vā diṣṭyā te samitī dṛṣṭā || 18 ||
[Analyze grammar]

iha me abhūṣi paṃcābhijñā diṣṭyā śiṣyāṇa vidheyatā abhū |
diṣṭyā mo na pāpasaṃgatā sma diṣṭyā anubhomo dharmarājānaṃ || 19 ||
[Analyze grammar]

diṣṭyā śaraṇaṃ upagatā sma diṣṭyā abhisamita catasro satyā |
diṣṭyā suvisāradā te dharme diṣṭyā sma vaśībhāvam anuprāptā || 20 ||
[Analyze grammar]

evaṃ khu tadā jinasya purato āyuṣmāṃ pūrṇo kathitamārgo |
vārāṇasyāṃ mṛgadāvasmiṃ āttamano anumode dharmaprāpto || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 102

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: