Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.272

atyayena prabhūtaṃ khādanīyabhojanīyaṃ pratijāgaritvā bahūni pratyagrapraṇītāni modakāni varṇagandharasopetāni pratijāgaritvā tasyaiva rātryātyayena svakaṃ niveśanaṃ siktasaṃmṛṣṭaṃ kārāpitaṃ osaktapaṭṭadāmakalāpaṃ muktapuṣpāvakīrṇaṃ vitatavitānaṃ bhagavato mahārhāsanaprajñaptiḥ kṛtā yathopakaṃ ca bhikṣusaṃghasya //
___atha khalu bhagavāṃ kālyasyaiva nivāsayitvā pātracīvaram ādāya bhikṣusaṃghaparivārito ntaḥpuraṃ praviśati // atha khalu yaśodharā rāhulamātā nānāprakārehi vastrehi cābharaṇehi cātmānam alaṃkṛtvā bhagavantaṃ pariviśati modakena ca bhagavantaṃ pralobhayati apy eva nāma āryaputraḥ agāram adhyāvaseyā na ca bhagavato cittasyānyathātvaṃ // atha bhagavāṃ yaṃ kālaṃ bhukto dhautapāṇir apanītapātro bhikṣusaṃgho ca tataḥ bhagavatā rājā śuddhodano mahāprajāpatī gautamī yaśodharā ca rāhulamātā saparivārā dharmayā kathayā . . . . saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā utthāyāsanāto prakrāmi //
___bhikṣū dāni bhagavantam āhansuḥ // paśya bhagavaṃ kathaṃ yaśodharā sarvālaṃkāravibhūṣitā ātmānam alaṃkṛtvā bhagavantaṃ pariviśati modakena ca bhagavantaṃ pralobhayati na ca cittasyānyathābhāvo // bhagavān āha // na hi bhikṣavaḥ etarahim eva anyadāpi eṣā yaśodharā sarvālaṃkāravibhūṣitā ātmānaṃ alaṃkṛtvā pariviśati modakena ca pralobhayati atrāntare ekaśṛṃgajātakaṃ punaḥ kartavyaṃ //
___bhagavān anuttaraṃ samyaksaṃbodhim abhisaṃbuddhitvā tatraiva bodhimūle tṛṇasaṃstarake niṣaṇṇo paryaṃkam abhidyanto prītisukhena saptāhaṃ āsati // iha mayā bodhidrume agratā prāptā

Like what you read? Consider supporting this website: