Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.222

___atha khalu paṃcaśikha mahāgovindo brāhmaṇo yena catvāriṃśat sadṛśī bhāryā tenopasaṃkramitvā catvāriṃśat sadṛśīyo bhāryāyo etad avocat* // entu bhotīyo icchanti svakasvakāni jñātikulāni gacchantu icchanti anyaṃ bhartāraṃ paryeṣantu icchanti imasmin* eva brāhmaṇakule vasantu // saṃvidyanti imasmiṃ brāhmaṇakule prabhūtā mānuṣyakā bhogā dhārmikā dharmalabdhā dhārmikena balenābhisāhṛtā abhisamūḍhā / pravrajiṣyāmy ahaṃ agārasyānagāriyaṃ // tat kasya hetoḥ // śrutaṃ hi mayā mahābrahmaṇaḥ saṃmukhād āmagandhaṃ bhāṣamāṇasya taṃ na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ // tat kasya hetoḥ // alpakaṃ jīvitaṃ gamanīyaṃ sāṃparāyaṃ nāsti jātasyāmaraṇaṃ tasmāt* jñātavyaṃ prāptavyaṃ boddhavyaṃ kartavyaṃ kuśalaṃ caritavyaṃ brahmacaryaṃ na kiṃcil loke pāpaṃ karma karaṇīyaṃ // evam ukte paṃcaśikha tāś catvāriṃśat sadṛśīyo bhāryāyo mahāgovindaṃ brāhmaṇam etad avocat* // āryo khalv asmākaṃ govindo bhartā bhartākāle sakhā sakhīkāle ca āryasya mahāgovindasya gatir bhaviṣyati asmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇo tāṃ catvāriṃśat sadṛśīyo bhāryāyo etad avocat* // tena hi bhotīyo sukhībhavatha yasya dāni kālaṃ manyatha //
___atha khalu paṃcaśikha mahāgovindo brāhmaṇo tadaho saptame divase keśaśmaśrūṇy avatārayitvā kāṣāyāṇi vastrāṇi ācchādayitvā agārasyānagāriyaṃ pravrajitaḥ // tathā pravrajitaṃ punaḥ samānaṃ sapta ca rājāno anupravrajensuḥ sapta ca

Like what you read? Consider supporting this website: