Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.223

brāhmaṇamahāśālasahasrāṇi sapta ca snātakaśatāni anupravrajensuḥ catvāriṃśat sadṛśīyo bhāryāyo anupravrajensuḥ kaḥ punar vādo anyāye velāsikāye janatāye // abhūṣi pariṣā anekaśatā anekasahasrā //
___mahāgovindo khalu punaḥ paṃcaśikha brāhmaṇo bāhirako kāmeṣu vītarāgo so bahmalokasahavratāye śrāvakāṇāṃ dharmaṃ deśayati // ye khalu punaḥ paṃcaśikha mahāgovindasya brāhmaṇasya śrāvakāḥ sarveṇa sarvaṃ dharmaṃ deśitam ājānanti te brahmalokasahavratāye upasaṃpadyanti // ye khalu punaḥ paṃcaśikha mahāgovindasya brāhmaṇasya śrāvakā na sarveṇa sarvaṃ dharmaṃ deśitam ājānanti te kāmāvacareṣu deveṣūpapadyanti // apy ekatyā caturmahārājakāyikānāṃ sahavratāye upapadyanti apy ekatyā trayatriṃśānāṃ devānāṃ apy ekatyā yāmānāṃ apy ekatyā tuṣitānāṃ apy ekatyā nirmāṇaratīnāṃ apy ekatyā paranirmitavaśavartīnāṃ devānāṃ sahavratāye upasaṃpadyanti // ye khalu punaḥ paṃcaśikha striyo puruṣā mahāgovinde brāhmaṇe paruṣacittāni śrāvakeṣu cāsya te kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātaṃ narakeṣūpapadyanti // ye khalu punaḥ paṃcaśikha striyo puruṣā mahāgovinde brāhmaṇe . . . . cittāni śrāvakehi cāsya te kāyasya bhedāt paraṃ maraṇāt sugatiṃ svargaṃ kāyaṃ deveṣūpapadyanti // yaṃ khalu punaḥ paṃcaśikha mahāgovindo brāhmaṇo grāmaṃ nigamaṃ upaniśrāya viharati tatrāpi bhavati rājā rāṣṭrasya devo gṛhapatikāye brahmā brāhmaṇānāṃ // yatrāpi nirūhamārgaṃ pratipadyati tatrāpi bhavati rājā rāṣṭrasya devo gṛhapatikāye brahmā brāhmaṇānāṃ // api hi jitaṃ brāhmaṇagṛhapatikā nigamajānapadā utkhalitā imaṃ udānam udānayanti // namas tasya āryasya mahāgovindasya namo āryasya saptapurohitasya //

Like what you read? Consider supporting this website: