Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.221

tāni ca sapta brāhmaṇamahāsālasahasrāṇi sapta ca snātakaśatāni mahāgovindaṃ brāhmaṇam etad avocat* // bhavāṃ govindo agārasyānagāriyaṃ pravrajatu pravrajyā hi nāmaiṣāṃ te mahāgovinda alpārthikā ca alpabhogā ca alpeśākhyā ca alpānuśaṃsā ca brāhmaṇyaṃ pi nāmaitaṃ bho mahāgovinda mahārthiyaṃ ca mahāśālaṃ ca maheśākhyaṃ ca mahānuśaṃsaṃ ca // evam ukte paṃcaśikha mahāgovindo tāni ca sapta brāhmaṇasahasrāṇi sapta ca snātakaśatāni etad avocat* // bhavanto evaṃ vadittha pravrajyā hi nāmaiṣā bhavanto maharddhiyā ca mahālābhā ca maheśākhyā ca mahānuśaṃsā ca brāhmaṇyaṃ pi nāmaitaṃ bhavanto alpārthiyaṃ ca alpalābhaṃ ca alpeśākhyaṃ cālpānuśaṃsaṃ ca yaṃ pi tāva bhavantaḥ kiṃcit saṃjānanti sarvantaṃ asmākam eva nidānaṃ // evam ukte paṃcaśikha sapta brāhmaṇasahasrāṇi sapta ca snātakaśatāni mahāgovindaṃ brāhmaṇam etad avocat* // evam etaṃ bho upādhyāya evam etaṃ pravrajyā nāmaiṣā maharddhiyā ca mahālābhā ca maheśākhyā ca mahānuśaṃsā ca brāhmaṇyaṃ pi nāmaitaṃ bho upādhyāya alpārthiyaṃ cālpalābhaṃ cālpānuśaṃsaṃ ca yaṃ pi tāvad vayaṃ kiṃcid ājānāma sarvantaṃ tavopadhyāya nidānaṃ ca bhavato upādhyāyasya gatir bhaviṣyati asmākam api gatir bhaviṣyati // evam ukte paṃcaśikha mahāgovindo brāhmaṇo tāni ca sapta brāhmaṇamahāśālasahasrāṇi sapta ca snātakaśatāni etad avocat* // tena hi bhavanto sukhībhavatha yasyedāniṃ kālaṃ manyatha //

Like what you read? Consider supporting this website: