Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.129

ca anyā kācid vṛttiḥ / svakena tuṇḍena vṛttiṃ paryeṣanto ātmatyāgaṃ tasya kākarājasya kāryaṃ karoti // atha bhikṣavo rājā brahmadatto amātyapārṣadyāṃ gāthāye adhyabhāṣe //
etādṛśo arahati rājabhogaṃ hi bhuṃjituṃ /
yathāyaṃ kākarājasya prahva āmaraṇād dvijo //
tasya dāni kākasya rājñā brahmadattena daivasikaṃ rājabhojanaṃ anujñātaṃ / rājabhojanasya pratyagrasya nānāprakārasya pūraṃ bhojanaṃ kṛtvā tasya kākasya arthāye ekānte kṣipyati ataḥ taṃ daivasikaṃ svayaṃ ca bhuṃjesi kākarājasya ca haresi // parivārasya āṇattaṃ / na kenacid etasya kākasya rājakulaṃ gacchantasya āgatasya kiṃcid vyāghātaṃ utpādayitavyaṃ //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena supātro nāma kākarājā abhūṣi / na khalv evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa kākarājo abhūṣi // kākarājasya bhāryā supārśvā nāma eṣo yaśodharā abhūṣi // yaś ca kākarājasya aśītīnāṃ kākasahasrāṇām amātyo abhūṣi eṣo sa kālodāyī sthaviraḥ // yo bhūd rājā brahmadattaḥ sa eṣa rājā śuddhodano abhūṣi // tadāpi eṣo etena prasādito etarahiṃ pi eṣa etena prasāditaḥ //

_____kākajātakaṃ samāptaḥ //

bhikṣū bhagavantam āhansuḥ // paśya bhagavan katham iyaṃ mahāprajāpatī bhagavato śokena andhā saṃjātā bhagavantaṃ cāgamya anandhā saṃjātā // bhagavān āha // na bhikṣavo etarahim eva eṣā mahāprajāpatī mama śokena kāruṇyena ca andhā saṃjātā mama eva

Like what you read? Consider supporting this website: