Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.130

cāgamya anandhā saṃjātā / anyadāpy eṣā mahāprajāpatī mama āgamya anandhā saṃjātā // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavaḥ atītamadhvāne himavantapārśve caṇḍagirir nāma parvato tasya dāni pārśve mahanto vanakhaṇḍo vṛkṣasahasrehi puṣpaphalopetehi saṃchanno padminīhi ca āśramehi ca upeto ṛṣigaṇānucīrṇo prānto pravivikto // tatra mahāntaṃ hastiyūthaṃ prativasati ṣaḍdantakulaṃ // tahiṃ ājaniyo hastipoto jāto ṣaḍdanto indragopakaśīrṣo saptāṃgasupratiṣṭhito kumudavarṇo / so yadā saṃvardhito tadā mātāṃ gurugauraveṇa premnena ca paricarati / tasyā pūrvaṃ bhojanaṃ pānīyaṃ ca dattvā paścād ātmanā paribhuṃjati kālena ca tāṃ kālena uddhataśarīrāyā vanalatāyā parimārjati snāpayati // evaṃ so hastipoto sāvahitaṃ prasādena premnena ca gauraveṇa ca sarvakālaṃ janetriṃ paricarati // so dāni kadācit tāṃ mātuṃ snāpayitvā pariviṣitvā āsitāṃ jñātvā gajagaṇena sārdhaṃ caranto vāhyena nirgato // so dāni mṛgalubdhakehi mṛgavyaṃ aṇvantehi dṛṣṭo tehi gatvā kāśirājño niveditaṃ / deva amutra vanakhaṇḍe edṛśo gajapotako prativasati prāsādiko darśanīyo devasya yogyo bhaveya //
___atha khalu bhikṣavaḥ kāśirājā teṣāṃ lubdhakānāṃ śrutvā sabalavāhano taṃ vanakhaṇḍam āgame // tena sa hastipoto vanakhaṇḍāto nigṛhya aparāhi kareṇuhi parivārito vārāṇasīṃ praveśito hastiśālāyāṃ ca thāvito // tasya dāni rājño

Like what you read? Consider supporting this website: