Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.128

___aparā dāni ceṭī rājño brahmadattasya arpayato svakāye devīye kabalaṃ ādāya vastrehi apihitvā gacchati / dāni tena kākena dṛṣṭā / tasya etad abhūṣi / kathaṃ ato ceṭīya hastāto bhojanaṃ hareyaṃ / yan nūnāhaṃ asyā ceṭīye nāsāgre lagneyaṃ tataḥ ceṭī trastā imaṃ bhojanaṃ ujjhiṣyati tato ahaṃ yaṃ taṃ bhojanaṃ gṛhya gamiṣyāmi // so dāni yenābhūd dāsī opatitvā tāye ceṭīye nāse lagno / tatra nāse vraṇo kṣato / ceṭīye bhītāye bhojanam ujjhitvā so kāko ubhayehi hastehi gṛhīto // dāni ceṭī kākam ādāya nāsāya rudhireṇa gharantena rājño brahmadattasya upasaṃkrāntā / ayaṃ so dṛṣṭakākaḥ gṛhīto // so dāni rājā brahmadatto tasyā ceṭīye prīto saṃvṛtto / śobhanaṃ te kṛtaṃ yaṃ tvayā eṣo kāko gṛhīto // tena dāni rājñā brahmadattena tāye ceṭīye vipulo ācchādo dinno // so ca kāko paribhāṣiyati / na śobhanaṃ yaṃ tvaṃ rājakulaṃ pi dharṣayasi // so dāni kāko rājānaṃ brahmadattaṃ gāthāye adhyabhāṣe //
vārāṇasyāṃ mahārāja kākarājā nivāsito /
aśītikākasahasrehi supātro parivārito //
tasya dohalinī bhāryā supārśvā mānsam icchati /
rājño mahānase pakvaṃ pratyagraṃ rājabhojanaṃ //
tasyāhaṃ vacanaṃ śrutvā karanto anuśāsanīṃ /
bhartur apacitiṃ kṛtvā nāsāye akari vranaṃ //
atha khalu bhikṣavaḥ rājā brahmadatto tasya kākarājāmātyasya prīto saṃvṛtto / imasya kākarājāmātyasya tasya kākarājasya sakāśāto naiva grāmo na bhogo nāpi

Like what you read? Consider supporting this website: