Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.114

sarve rājakuladvāre sannipatensuḥ // evaṃ dāni rājā śuddhodano imena ca janakāyena antaḥpureṇa sārdhaṃ kumārāmātyehi parivṛto dhanukarathikahastyārohehi sārdhaṃ carturghoṭaratham abhiruhitvā śreṣṭhipramukho nigamo sārthavāhapramukho vāṇijagrāmo purohitapramukhā brāhmaṇā aṣṭādaśa śreṇīyo puraskṛto parivṛto mahatā rāja-ṛddhīye mahatā rājānubhāvena mahato janakāyasya hakkārahikkārabherīmṛdaṃgapaṭahaśaṃkhasaṃninādena kapilavastuto nagarāto niryātvā yena nyagrodhārāmas tena prasthito bhagavato darśanāya // bhagavato dāni evaṃ bhavati // abhimānino śākyāḥ yadi sānaṃ svake āsane niṣaṇṇako pratisaṃmodayiṣyāmi atha sānaṃ bhaviṣyati cittasyānyathātvaṃ kathaṃ hi nāma yo kumāro cakravartirājyam apahāya pavrajito anuttarāṃ samyaksaṃbodhim abhisaṃbudhitvā dharmam adhigato dharmasvāmī ātmānaṃ pratijānāti so pitaraṃ ca vṛddhatarakāṃ ca gurusthānīyāṃ ca na pratyutthihati / nāsti ca so satvo satvakāyo yasya tathāgate pratyupasthihante na saptadhā mūrdhnaṃ sphaleyā / yan nūnāhaṃ pauruṣamātraṃ vaihāyasam antarīkṣe dīrghaṃ caṃkramaṃ caṃkrameyaṃ //
___atha khalu bhagavāṃ pitu rājño śuddhodanasya śākiyamaṇḍalasya ca mānātimānaṃ jñātvā āgamanaṃ viditvā pauruṣamātraṃ vaihāyasam antarīkṣe dīrghaṃ caṃkramaṃ caṃkramati aspṛśanto pādatalehi bhūmiyaṃ // atha khalu rājā śuddhodano dūrato evaṃ nyagrodhārāme bhagavantaṃ paśyati pauruṣamātraṃ vaihāyasam antarīkṣe dīrghaṃ caṃkramm caṃkramantaṃ aspṛśantaṃ pādatalehi bhūmiyaṃ dṛṣṭvā ca punaḥ āścaryādbhutasaṃhṛṣṭaromakūpajāto āścaryaṃ yādṛśaṃ kumāreṇa dharmo abhigamito yathā sarvaloke dvipadānam uttamo // atha khalu rājā śuddhodano śākyo śākiyānām āmantrayati // paśyatha bhagavanto yena kumāreṇa saṃkalpo

Like what you read? Consider supporting this website: