Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.113

sannipatitā sakumārāmātyā bhaṭabalāgrā purohitapramukhā brāhmaṇāḥ śreṣṭhipramukho vaniggrāmo sarve ye kapilavāstavyā gandharvikā / tadyathā cakrikavaitālikanaṭanartaka-ṛllamallapāṇisvarikā śobhikā laṃghakā kumbhatūṇikā velambakā dvistvalabhāṇakā paṃcavaṭukā gāyanakā bhāṇḍavikā hāsyakārakā bherīśaṃkhamṛdaṃgapaṭahikā tūṇavapaṇavaveṇavallakī-ekadaśīvīṇāvādā ca bahuvādyakā ca sarve rājakuladvāre sannipatensuḥ / sarve ca kapilavāstavyā śreṇiyo / tadyathā sauvarṇikā hairaṇyikā prāvārikā śaṃkhikā dantakārakā maṇikārakā prastārikā gandhikā kośāvikā tailikā ghṛtakuṇḍikā gaulikā vārikā karpāsikā dadhyikā pūpikā khaṇḍakārakā modakakārakā kaṇḍukā samitakārakā saktukārakā phalavāṇijā mūlavāṇījā cūrṇakuṭṭagandhatailikā āgrīvanīyā āviddhakā guḍapācikāḥ khaṇḍapācakāḥ śuṇṭhikāḥ sīdhukārakāḥ śarkaravāṇijā / ete cānye ca bahuvyavahārikā sarve rājakule sannipatensuḥ / sarve ca kapilavāstavyā śilpāyatanā / tasyathā lohakārakā tāmrakuṭṭā suvarṇakārakā taddhukārakā pradhvopakā roṣiṇo trapukārakā śīśapiccaṭakārā jantukārakā mālākārā purimakārakā kumbhakārā carmakārā ūrṇavāyakā varūthatantravāyakā devatātantravāyā cailadhovakā rajakā śucikā tantravāyā citrakārakā vardhakirūpakārakāḥ kālapātrikāḥ pelalakāḥ pustakārakāḥ pustakarmakārakā nāpitā kalpikā chedakā lepakā sthapatisūtradhārakā uptakoṣṭhakārakā kūpakhanakā mṛttikāvāhakā kāṣṭhavāṇijā tṛṇavāṇijā staṃbavāṇijā vaṃśavāṇijā nāvikā olumpikā suvarṇadhovakā mauṣṭikā / ete cānye ca uccāvacā janatā hīnotkṛṣṭamadhyamā

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: