Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.173

___ dāni śyāmā gaṇikā tanmuhūrtaṃ caṇḍālā śabdāpiyāna āha // ahaṃ yuṣmākaṃ ettakaṃ ca ettakaṃ ca hiraṇyaṃ upajīvanaṃ dāsyāmi icchāmi pratyagramṛtakaṃ puruṣaṃ anādaṣṭaṃ ānīyantaṃ // āhansu // vāḍhaṃ ānīyati // tehi śmaśānaṃ gatvā pratyagramṛtako puruṣo anādaṣṭo ānīyate yathā na kenacid dṛṣṭo // te dāni caṇḍālā upajīvanaṃ dattvā visarjitā // tāye dāni śyāmāye so mṛtako puruṣo gandhodakena snāpayitvā gandhehi anulipitvā arhantehi vastrehi veṭhitvā camusmiṃ prakṣipitvā subaddhaṃ kṛtvā teṣāṃ ceṭīnām āha // sarva ekakaṇṭhā rodanaṃ karotha evaṃ ca vadatha āryaputro kālagato āryaputro kālagato ti // tehi ceṭīhi yathāyathā tāye śyāmāye sandiṣṭaṃ rodanaṃ kṛtaṃ // mahatā janakāyena gaṇikāye śyāmāye gṛhe rodanaśabdaṃ śrutvā śreṣṭhiputro kālagato ti / tasya śreṣṭhiputrasya mātāpitṛbhiḥ śrutaṃ so asmākaṃ ekaputrako kālagato ti // te dāni rodanaṃ karontā taṃ gaṇikākulaṃ gatāḥ sarvo ca jñātivargo / gaṇikāvīthijanena samāsyati // te āhansu // apaharatha etāṃ camuṃ paścimadarśanaṃ putraṃ paśyāma // tasyā dāni gaṇikāye etad abhūṣi / yadi camuṃ hariṣyanti tato buddhiṣyanti tad ahaṃ khaṇḍakhaṇḍaṃ chindiṣyaṃ // teṣāṃ āha // tumhe camuṃ apahariṣyatha // te āhansuḥ // kiṃkāraṇaṃ // āha // yaṃ kālaṃ āryaputro glāno taṃ kālaṃ mayā ukta āryaputra gacchāhi mātāpitṝṇāṃ kulaṃ / so dānāha / ettakehi varṣehi na gato na idānīṃ gamiṣyaṃ yāvad vārttībhavāmi tataḥ gamiṣyaṃ mātāpitṝṇi draṣṭuṃ / so dāni yaṃ velaṃ na vārttībhavati vyādhinā ca grasto tato naṃ ahaṃ saṃdiṣṭā me

Like what you read? Consider supporting this website: